sutta » kn » bv » Buddhavaṁsa

16 Atthadassībuddhavaṁsa

“Tattheva maṇḍakappamhi,

atthadassī mahāyaso;

Mahātamaṁ nihantvāna,

patto sambodhimuttamaṁ.

Brahmunā yācito santo,

dhammacakkaṁ pavattayi;

Amatena tappayī lokaṁ,

dasasahassisadevakaṁ.

Tassāpi lokanāthassa,

Ahesuṁ abhisamayā tayo;

Koṭisatasahassānaṁ,

Paṭhamābhisamayo ahu.

Yadā buddho atthadassī,

carate devacārikaṁ;

Koṭisatasahassānaṁ,

dutiyābhisamayo ahu.

Punāparaṁ yadā buddho,

desesi pitusantike;

Koṭisatasahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

tassāpi ca mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Aṭṭhanavutisahassānaṁ,

paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṁ,

dutiyo āsi samāgamo.

Aṭṭhasattatisatasahassānaṁ,

Tatiyo āsi samāgamo;

Anupādā vimuttānaṁ,

Vimalānaṁ mahesinaṁ.

Ahaṁ tena samayena,

jaṭilo uggatāpano;

Susīmo nāma nāmena,

mahiyā seṭṭhasammato.

Dibbaṁ mandāravaṁ pupphaṁ,

padumaṁ pārichattakaṁ;

Devalokāharitvāna,

sambuddhamabhipūjayiṁ.

Sopi maṁ buddho byākāsi,

atthadassī mahāmuni;

‘Aṭṭhārase kappasate,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

haṭṭho saṁviggamānaso;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Sobhanaṁ nāma nagaraṁ,

sāgaro nāma khattiyo;

Sudassanā nāma janikā,

atthadassissa satthuno.

Dasavassasahassāni,

Agāraṁ ajjha so vasi;

Amaragiri sugiri vāhanā,

Tayo pāsādamuttamā.

Tettiṁsañca sahassāni,

nāriyo samalaṅkatā;

Visākhā nāma nārī ca,

selo nāmāsi atrajo.

Nimitte caturo disvā,

assayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

atthadassī mahāyaso;

Vatti cakkaṁ mahāvīro,

anomuyyāne narāsabho.

Santo ca upasanto ca,

ahesuṁ aggasāvakā;

Abhayo nāmupaṭṭhāko,

atthadassissa satthuno.

Dhammā ceva sudhammā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

campakoti pavuccati.

Nakulo ca nisabho ca,

ahesuṁ aggupaṭṭhakā;

Makilā ca sunandā ca,

ahesuṁ aggupaṭṭhikā.

Sopi buddho asamasamo,

asītihatthamuggato;

Sobhate sālarājāva,

uḷurājāva pūrito.

Tassa pākatikā raṁsī,

anekasatakoṭiyo;

Uddhaṁ adho dasa disā,

pharanti yojanaṁ sadā.

Sopi buddho narāsabho,

sabbasattuttamo muni;

Vassasatasahassāni,

loke aṭṭhāsi cakkhumā.

Atulaṁ dassetvā obhāsaṁ,

virocetvā sadevake;

Sopi aniccataṁ patto,

yathaggupādānasaṅkhayā.

Atthadassī jinavaro,

Anomārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Atthadassissa bhagavato vaṁso cuddasamo.