sutta » kn » bv » Buddhavaṁsa

17 Dhammadassībuddhavaṁsa

“Tattheva maṇḍakappamhi,

dhammadassī mahāyaso;

Tamandhakāraṁ vidhamitvā,

atirocati sadevake.

Tassāpi atulatejassa,

dhammacakkappavattane;

Koṭisatasahassānaṁ,

paṭhamābhisamayo ahu.

Yadā buddho dhammadassī,

vinesi sañjayaṁ isiṁ;

Tadā navutikoṭīnaṁ,

dutiyābhisamayo ahu.

Yadā sakko upāgañchi,

sapariso vināyakaṁ;

Tadā asītikoṭīnaṁ,

tatiyābhisamayo ahu.

Tassāpi devadevassa,

sannipātā tayo ahuṁ;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Yadā buddho dhammadassī,

Saraṇe vassaṁ upāgami;

Tadā koṭisatasahassānaṁ,

Paṭhamo āsi samāgamo.

Punāparaṁ yadā buddho,

devato eti mānusaṁ;

Tadāpi satakoṭīnaṁ,

dutiyo āsi samāgamo.

Punāparaṁ yadā buddho,

pakāsesi dhute guṇe;

Tadā asītikoṭīnaṁ,

tatiyo āsi samāgamo.

Ahaṁ tena samayena,

sakko āsiṁ purindado;

Dibbena gandhamālena,

tūriyenābhipūjayiṁ.

Sopi maṁ buddho byākāsi,

devamajjhe nisīdiya;

‘Aṭṭhārase kappasate,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Saraṇaṁ nāma nagaraṁ,

saraṇo nāma khattiyo;

Sunandā nāma janikā,

dhammadassissa satthuno.

Aṭṭhavassasahassāni,

Agāraṁ ajjha so vasi;

Arajo virajo sudassano,

Tayo pāsādamuttamā.

Ticattārīsasahassāni,

nāriyo samalaṅkatā;

Vicikoḷi nāma nārī,

atrajo puññavaḍḍhano.

Nimitte caturo disvā,

pāsādenābhinikkhami;

Sattāhaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

dhammadassī narāsabho;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Padumo phussadevo ca,

ahesuṁ aggasāvakā;

Sunetto nāmupaṭṭhāko,

dhammadassissa satthuno.

Khemā ca saccanāmā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

bimbijāloti vuccati.

Subhaddo kaṭissaho ceva,

ahesuṁ aggupaṭṭhakā;

Sāḷiyā ca kaḷiyā ca,

ahesuṁ aggupaṭṭhikā.

Sopi buddho asamasamo,

asītihatthamuggato;

Atirocati tejena,

dasasahassimhi dhātuyā.

Suphullo sālarājāva,

vijjūva gagane yathā;

Majjhanhikeva sūriyo,

evaṁ so upasobhatha.

Tassāpi atulatejassa,

samakaṁ āsi jīvitaṁ;

Vassasatasahassāni,

loke aṭṭhāsi cakkhumā.

Obhāsaṁ dassayitvāna,

vimalaṁ katvāna sāsanaṁ;

Cavi candova gagane,

nibbuto so sasāvako.

Dhammadassī mahāvīro,

Sālārāmamhi nibbuto;

Tatthevassa thūpavaro,

Tīṇiyojanamuggato”ti.

Dhammadassissa bhagavato vaṁso pannarasamo.