sutta » kn » bv » Buddhavaṁsa

19. Tissabuddhavaṁsa

“Siddhatthassa aparena,

Asamo appaṭipuggalo;

Anantatejo amitayaso,

Tisso lokagganāyako.

Tamandhakāraṁ vidhamitvā,

obhāsetvā sadevakaṁ;

Anukampako mahāvīro,

loke uppajji cakkhumā.

Tassāpi atulā iddhi,

atulaṁ sīlaṁ samādhi ca;

Sabbattha pāramiṁ gantvā,

dhammacakkaṁ pavattayi.

So buddho dasasahassimhi,

Viññāpesi giraṁ suciṁ;

Koṭisatāni abhisamiṁsu,

Paṭhame dhammadesane.

Dutiyo navutikoṭīnaṁ,

tatiyo saṭṭhikoṭiyo;

Bandhanāto pamocesi,

satte naramarū tadā.

Sannipātā tayo āsuṁ,

tisse lokagganāyake;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Khīṇāsavasatasahassānaṁ,

Paṭhamo āsi samāgamo;

Navutisatasahassānaṁ,

Dutiyo āsi samāgamo.

Asītisatasahassānaṁ,

tatiyo āsi samāgamo;

Khīṇāsavānaṁ vimalānaṁ,

pupphitānaṁ vimuttiyā.

Ahaṁ tena samayena,

sujāto nāma khattiyo;

Mahābhogaṁ chaḍḍayitvā,

pabbajiṁ isipabbajaṁ.

Mayi pabbajite sante,

uppajji lokanāyako;

Buddhoti saddaṁ sutvāna,

pīti me upapajjatha.

Dibbaṁ mandāravaṁ pupphaṁ,

padumaṁ pārichattakaṁ;

Ubho hatthehi paggayha,

dhunamāno upāgamiṁ.

Catuvaṇṇaparivutaṁ,

tissaṁ lokagganāyakaṁ;

Tamahaṁ pupphaṁ gahetvā,

matthake dhārayiṁ jinaṁ.

Sopi maṁ buddho byākāsi,

janamajjhe nisīdiya;

‘Dvenavute ito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Khemakaṁ nāma nagaraṁ,

janasandho nāma khattiyo;

Padumā nāma janikā,

tissassa ca mahesino.

Sattavassasahassāni,

Agāraṁ ajjha so vasi;

Guhāsela nārisaya nisabhā,

Tayo pāsādamuttamā.

Samatiṁsasahassāni,

nāriyo samalaṅkatā;

Subhaddānāmikā nārī,

ānando nāma atrajo.

Nimitte caturo disvā,

assayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

tisso lokagganāyako;

Vatti cakkaṁ mahāvīro,

yasavatiyamuttame.

Brahmadevo udayo ca,

ahesuṁ aggasāvakā;

Samaṅgo nāmupaṭṭhāko,

tissassa ca mahesino.

Phussā ceva sudattā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

asanoti pavuccati.

Sambalo ca sirimā ceva,

ahesuṁ aggupaṭṭhakā;

Kisāgotamī upasenā,

ahesuṁ aggupaṭṭhikā.

So buddho saṭṭhiratano,

ahu uccattane jino;

Anūpamo asadiso,

himavā viya dissati.

Tassāpi atulatejassa,

āyu āsi anuttaro;

Vassasatasahassāni,

loke aṭṭhāsi cakkhumā.

Uttamaṁ pavaraṁ seṭṭhaṁ,

anubhotvā mahāyasaṁ;

Jalitvā aggikkhandhova,

nibbuto so sasāvako.

Valāhakova anilena,

sūriyena viya ussavo;

Andhakārova padīpena,

nibbuto so sasāvako.

Tisso jinavaro buddho,

Nandārāmamhi nibbuto;

Tatthevassa jinathūpo,

Tīṇiyojanamuggato”ti.

Tissassa bhagavato vaṁso sattarasamo.