sutta » kn » bv » Buddhavaṁsa

20. Phussabuddhavaṁsa

“Tattheva maṇḍakappamhi,

ahu satthā anuttaro;

Anūpamo asamasamo,

phusso lokagganāyako.

Sopi sabbaṁ tamaṁ hantvā,

vijaṭetvā mahājaṭaṁ;

Sadevakaṁ tappayanto,

abhivassi amatambunā.

Dhammacakkaṁ pavattente,

phusse nakkhattamaṅgale;

Koṭisatasahassānaṁ,

paṭhamābhisamayo ahu.

Navutisatasahassānaṁ,

dutiyābhisamayo ahu;

Asītisatasahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

phussassāpi mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Saṭṭhisatasahassānaṁ,

paṭhamo āsi samāgamo;

Paññāsasatasahassānaṁ,

dutiyo āsi samāgamo.

Cattārīsasatasahassānaṁ,

Tatiyo āsi samāgamo;

Anupādā vimuttānaṁ,

Vocchinnapaṭisandhinaṁ.

Ahaṁ tena samayena,

vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṁ,

pabbajiṁ tassa santike.

Sopi maṁ buddho byākāsi,

phusso lokagganāyako;

‘Dvenavute ito kappe,

ayaṁ buddho bhavissati.

Padhānaṁ padahitvāna,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Suttantaṁ vinayañcāpi,

navaṅgaṁ satthusāsanaṁ;

Sabbaṁ pariyāpuṇitvā,

sobhayiṁ jinasāsanaṁ.

Tatthappamatto viharanto,

brahmaṁ bhāvetva bhāvanaṁ;

Abhiññāsu pāramiṁ gantvā,

brahmalokamagañchahaṁ.

Kāsikaṁ nāma nagaraṁ,

jayaseno nāma khattiyo;

Sirimā nāma janikā,

phussassāpi mahesino.

Navavassasahassāni,

Agāraṁ ajjha so vasi;

Garuḷapakkha haṁsa suvaṇṇabhārā,

Tayo pāsādamuttamā.

Tiṁsaitthisahassāni,

nāriyo samalaṅkatā;

Kisāgotamī nāma nārī,

anūpamo nāma atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Chamāsaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

phusso lokagganāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Surakkhito dhammaseno,

ahesuṁ aggasāvakā;

Sabhiyo nāmupaṭṭhāko,

phussassāpi mahesino.

Cālā ca upacālā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

āmaṇḍoti pavuccati.

Dhanañcayo visākho ca,

ahesuṁ aggupaṭṭhakā;

Padumā ceva nāgā ca,

ahesuṁ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṁ,

sopi accuggato muni;

Sobhate sataraṁsīva,

uḷurājāva pūrito.

Navutivassasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Ovaditvā bahū satte,

santāretvā bahū jane;

Sopi satthā atulayaso,

nibbuto so sasāvako.

Phusso jinavaro satthā,

Senārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Phussassa bhagavato vaṁso aṭṭhārasamo.