sutta » kn » bv » Buddhavaṁsa

21 Vipassībuddhavaṁsa

“Phussassa ca aparena,

sambuddho dvipaduttamo;

Vipassī nāma nāmena,

loke uppajji cakkhumā.

Avijjaṁ sabbaṁ padāletvā,

patto sambodhimuttamaṁ;

Dhammacakkaṁ pavattetuṁ,

pakkāmi bandhumatīpuraṁ.

Dhammacakkaṁ pavattetvā,

ubho bodhesi nāyako;

Gaṇanāya na vattabbo,

paṭhamābhisamayo ahu.

Punāparaṁ amitayaso,

tattha saccaṁ pakāsayi;

Caturāsītisahassānaṁ,

dutiyābhisamayo ahu.

Caturāsītisahassāni,

sambuddhaṁ anupabbajuṁ;

Tesamārāmapattānaṁ,

dhammaṁ desesi cakkhumā.

Sabbākārena bhāsato,

sutvā upanisādino;

Tepi dhammavaraṁ gantvā,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

vipassissa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Aṭṭhasaṭṭhisatasahassānaṁ,

Paṭhamo āsi samāgamo;

Bhikkhusatasahassānaṁ,

Dutiyo āsi samāgamo.

Asītibhikkhusahassānaṁ,

tatiyo āsi samāgamo;

Tattha bhikkhugaṇamajjhe,

sambuddho atirocati.

Ahaṁ tena samayena,

nāgarājā mahiddhiko;

Atulo nāma nāmena,

puññavanto jutindharo.

Nekānaṁ nāgakoṭīnaṁ,

parivāretvānahaṁ tadā;

Vajjanto dibbaturiyehi,

lokajeṭṭhaṁ upāgamiṁ.

Upasaṅkamitvā sambuddhaṁ,

Vipassiṁ lokanāyakaṁ;

Maṇimuttaratanakhacitaṁ,

Sabbābharaṇavibhūsitaṁ;

Nimantetvā dhammarājassa,

Suvaṇṇapīṭhamadāsahaṁ.

Sopi maṁ buddho byākāsi,

saṅghamajjhe nisīdiya;

‘Ekanavutito kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

nikkhamitvā tathāgato;

Padhānaṁ padahitvāna,

katvā dukkarakārikaṁ.

Ajapālarukkhamūlasmiṁ,

nisīditvā tathāgato;

Tattha pāyāsaṁ paggayha,

nerañjaramupehiti.

Nerañjarāya tīramhi,

pāyāsaṁ ada so jino;

Paṭiyattavaramaggena,

bodhimūlamupehiti.

Tato padakkhiṇaṁ katvā,

bodhimaṇḍaṁ anuttaro;

Assatthamūle sambodhiṁ,

bujjhissati mahāyaso.

Imassa janikā mātā,

māyā nāma bhavissati;

Pitā suddhodano nāma,

ayaṁ hessati gotamo.

Anāsavā vītarāgā,

santacittā samāhitā;

Kolito upatisso ca,

aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko,

upaṭṭhissatimaṁ jinaṁ.

Khemā uppalavaṇṇā ca,

aggā hessanti sāvikā;

Anāsavā vītarāgā,

santacittā samāhitā;

Bodhi tassa bhagavato,

assatthoti pavuccati.

Citto ca hatthāḷavako,

aggā hessantupaṭṭhakā;

Nandamātā ca uttarā,

aggā hessantupaṭṭhikā;

Āyu vassasataṁ tassa,

gotamassa yasassino.

Idaṁ sutvāna vacanaṁ,

…pe…

hessāma sammukhā imaṁ’.

Tassāhaṁ vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Nagaraṁ bandhumatī nāma,

bandhumā nāma khattiyo;

Mātā bandhumatī nāma,

vipassissa mahesino.

Aṭṭhavassasahassāni,

agāraṁ ajjha so vasi;

Nando sunando sirimā,

tayo pāsādamuttamā.

Ticattārīsasahassāni,

Nāriyo samalaṅkatā;

Sudassanā nāma sā nārī,

Samavattakkhandho nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

vipassī lokanāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Khaṇḍo ca tissanāmo ca,

ahesuṁ aggasāvakā;

Asoko nāmupaṭṭhāko,

vipassissa mahesino.

Candā ca candamittā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

pāṭalīti pavuccati.

Punabbasumitto nāgo ca,

ahesuṁ aggupaṭṭhakā;

Sirimā uttarā ceva,

ahesuṁ aggupaṭṭhikā.

Asītihatthamubbedho,

vipassī lokanāyako;

Pabhā niddhāvati tassa,

samantā sattayojane.

Asītivassasahassāni,

āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Bahudevamanussānaṁ,

bandhanā parimocayi;

Maggāmaggañca ācikkhi,

avasesaputhujjane.

Ālokaṁ dassayitvāna,

desetvā amataṁ padaṁ;

Jalitvā aggikkhandhova,

nibbuto so sasāvako.

Iddhivaraṁ puññavaraṁ,

lakkhaṇañca kusumitaṁ;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Vipassī jinavaro buddho,

Sumittārāmamhi nibbuto;

Tatthevassa thūpavaro,

Sattayojanamussito”ti.

Vipassissa bhagavato vaṁso ekūnavīsatimo.