sutta » kn » bv » Buddhavaṁsa

22. Sikhībuddhavaṁsa

“Vipassissa aparena,

sambuddho dvipaduttamo;

Sikhivhayo āsi jino,

asamo appaṭipuggalo.

Mārasenaṁ pamadditvā,

patto sambodhimuttamaṁ;

Dhammacakkaṁ pavattesi,

anukampāya pāṇinaṁ.

Dhammacakkaṁ pavattente,

sikhimhi jinapuṅgave;

Koṭisatasahassānaṁ,

paṭhamābhisamayo ahu.

Aparampi dhammaṁ desente,

gaṇaseṭṭhe naruttame;

Navutikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Yamakapāṭihāriyañca,

dassayante sadevake;

Asītikoṭisahassānaṁ,

tatiyābhisamayo ahu.

Sannipātā tayo āsuṁ,

sikhissāpi mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Bhikkhusatasahassānaṁ,

paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṁ,

dutiyo āsi samāgamo.

Sattatibhikkhusahassānaṁ,

tatiyo āsi samāgamo;

Anupalitto padumaṁva,

toyamhi sampavaḍḍhitaṁ.

Ahaṁ tena samayena,

Arindamo nāma khattiyo;

Sambuddhappamukhaṁ saṅghaṁ,

Annapānena tappayiṁ.

Bahuṁ dussavaraṁ datvā,

dussakoṭiṁ anappakaṁ;

Alaṅkataṁ hatthiyānaṁ,

sambuddhassa adāsahaṁ.

Hatthiyānaṁ nimminitvā,

kappiyaṁ upanāmayiṁ;

Pūrayiṁ mānasaṁ mayhaṁ,

niccaṁ daḷhamupaṭṭhitaṁ.

Sopi maṁ buddho byākāsi,

sikhī lokagganāyako;

‘Ekatiṁse ito kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

…pe…

hessāma sammukhā imaṁ’.

Tassāhaṁ vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Nagaraṁ aruṇavatī nāma,

Aruṇo nāma khattiyo;

Pabhāvatī nāma janikā,

Sikhissāpi mahesino.

Sattavassasahassāni,

agāraṁ ajjha so vasi;

Sucandako giri vasabho,

tayo pāsādamuttamā.

Catuvīsasahassāni,

nāriyo samalaṅkatā;

Sabbakāmā nāma nārī,

atulo nāma atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Aṭṭhamāsaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

sikhī lokagganāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Abhibhū sambhavo ceva,

ahesuṁ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko,

sikhissāpi mahesino.

Sakhilā ca padumā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

puṇḍarīkoti vuccati.

Sirivaḍḍho ca nando ca,

ahesuṁ aggupaṭṭhakā;

Cittā ceva suguttā ca,

ahesuṁ aggupaṭṭhikā.

Uccattanena so buddho,

sattatihatthamuggato;

Kañcanagghiyasaṅkāso,

dvattiṁsavaralakkhaṇo.

Tassāpi byāmappabhā kāyā,

divārattiṁ nirantaraṁ;

Disodisaṁ niccharanti,

tīṇiyojanaso pabhā.

Sattativassasahassāni,

āyu tassa mahesino;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Dhammameghaṁ pavassetvā,

temayitvā sadevake;

Khemantaṁ pāpayitvāna,

nibbuto so sasāvako.

Anubyañjanasampannaṁ,

dvattiṁsavaralakkhaṇaṁ;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Sikhī munivaro buddho,

Assārāmamhi nibbuto;

Tatthevassa thūpavaro,

Tīṇiyojanamuggato”ti.

Sikhissa bhagavato vaṁso vīsatimo.