sutta » kn » bv » Buddhavaṁsa

23. Vessabhūbuddhavaṁsa

“Tattheva maṇḍakappamhi,

asamo appaṭipuggalo;

Vessabhū nāma nāmena,

loke uppajji nāyako.

Ādittaṁ vata rāgaggi,

taṇhānaṁ vijitaṁ tadā;

Nāgova bandhanaṁ chetvā,

patto sambodhimuttamaṁ.

Dhammacakkaṁ pavattente,

vessabhūlokanāyake;

Asītikoṭisahassānaṁ,

paṭhamābhisamayo ahu.

Pakkante cārikaṁ raṭṭhe,

lokajeṭṭhe narāsabhe;

Sattatikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Mahādiṭṭhiṁ vinodento,

pāṭiheraṁ karoti so;

Samāgatā naramarū,

dasasahassī sadevake.

Mahāacchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Devā ceva manussā ca,

bujjhare saṭṭhikoṭiyo.

Sannipātā tayo āsuṁ,

vessabhussa mahesino;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Asītibhikkhusahassānaṁ,

paṭhamo āsi samāgamo;

Sattatibhikkhusahassānaṁ,

dutiyo āsi samāgamo.

Saṭṭhibhikkhusahassānaṁ,

tatiyo āsi samāgamo;

Jarādibhayabhītānaṁ,

orasānaṁ mahesino.

Ahaṁ tena samayena,

sudassano nāma khattiyo;

Nimantetvā mahāvīraṁ,

dānaṁ datvā mahārahaṁ;

Annapānena vatthena,

sasaṅghaṁ jinapūjayiṁ.

Tassa buddhassa asamassa,

cakkaṁ vattitamuttamaṁ;

Sutvāna paṇitaṁ dhammaṁ,

pabbajjamabhirocayiṁ.

Mahādānaṁ pavattetvā,

rattindivamatandito;

Pabbajjaṁ guṇasampannaṁ,

pabbajiṁ jinasantike.

Ācāraguṇasampanno,

vattasīlasamāhito;

Sabbaññutaṁ gavesanto,

ramāmi jinasāsane.

Saddhāpītiṁ upagantvā,

buddhaṁ vandāmi sattharaṁ;

Pīti uppajjati mayhaṁ,

bodhiyāyeva kāraṇā.

Anivattamānasaṁ ñatvā,

sambuddho etadabravi;

‘Ekatiṁse ito kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

…pe…

hessāma sammukhā imaṁ’.

Tassāhaṁ vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Anomaṁ nāma nagaraṁ,

suppatīto nāma khattiyo;

Mātā yasavatī nāma,

vessabhussa mahesino.

Cha ca vassasahassāni,

Agāraṁ ajjha so vasi;

Ruci suruci rativaḍḍhano,

Tayo pāsādamuttamā.

Anūnatiṁsasahassāni,

nāriyo samalaṅkatā;

Sucittā nāma sā nārī,

suppabuddho nāma atrajo.

Nimitte caturo disvā,

sivikāyābhinikkhami;

Chamāsaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

vessabhūlokanāyako;

Vatti cakkaṁ mahāvīro,

aruṇārāme naruttamo.

Soṇo ca uttaro ceva,

ahesuṁ aggasāvakā;

Upasanto nāmupaṭṭhāko,

vessabhussa mahesino.

Rāmā ceva samālā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

mahāsāloti vuccati.

Sotthiko ceva rambho ca,

ahesuṁ aggupaṭṭhakā;

Gotamī sirimā ceva,

ahesuṁ aggupaṭṭhikā.

Saṭṭhiratanamubbedho,

hemayūpasamūpamo;

Kāyā niccharati rasmi,

rattiṁva pabbate sikhī.

Saṭṭhivassasahassāni,

āyu tassa mahesino;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Dhammaṁ vitthārikaṁ katvā,

vibhajitvā mahājanaṁ;

Dhammanāvaṁ ṭhapetvāna,

nibbuto so sasāvako.

Dassaneyyaṁ sabbajanaṁ,

vihāraṁ iriyāpathaṁ;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Vessabhū jinavaro satthā,

Khemārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Vessabhussa bhagavato vaṁso ekavīsatimo.