sutta » kn » bv » Buddhavaṁsa

24. Kakusandhabuddhavaṁsa

“Vessabhussa aparena,

sambuddho dvipaduttamo;

Kakusandho nāma nāmena,

appameyyo durāsado.

Ugghāṭetvā sabbabhavaṁ,

cariyāya pāramiṁ gato;

Sīhova pañjaraṁ bhetvā,

patto sambodhimuttamaṁ.

Dhammacakkaṁ pavattente,

Kakusandhe lokanāyake;

Cattārīsakoṭisahassānaṁ,

Dhammābhisamayo ahu.

Antalikkhamhi ākāse,

yamakaṁ katvā vikubbanaṁ;

Tiṁsakoṭisahassānaṁ,

bodhesi devamānuse.

Naradevassa yakkhassa,

catusaccappakāsane;

Dhammābhisamayo tassa,

gaṇanāto asaṅkhiyo.

Kakusandhassa bhagavato,

eko āsi samāgamo;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Cattālīsasahassānaṁ,

tadā āsi samāgamo;

Dantabhūmimanuppattānaṁ,

āsavārigaṇakkhayā.

Ahaṁ tena samayena,

khemo nāmāsi khattiyo;

Tathāgate jinaputte,

dānaṁ datvā anappakaṁ.

Pattañca cīvaraṁ datvā,

añjanaṁ madhulaṭṭhikaṁ;

Imetaṁ patthitaṁ sabbaṁ,

paṭiyādemi varaṁ varaṁ.

Sopi maṁ buddho byākāsi,

kakusandho vināyako;

‘Imamhi bhaddake kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Nagaraṁ khemāvatī nāma,

khemo nāmāsahaṁ tadā;

Sabbaññutaṁ gavesanto,

pabbajiṁ tassa santike.

Brāhmaṇo aggidatto ca,

āsi buddhassa so pitā;

Visākhā nāma janikā,

kakusandhassa satthuno.

Vasate tattha kheme pure,

sambuddhassa mahākulaṁ;

Narānaṁ pavaraṁ seṭṭhaṁ,

jātimantaṁ mahāyasaṁ.

Catuvassasahassāni,

Agāraṁ ajjha so vasi;

Kāmakāmavaṇṇakāmasuddhināmā,

Tayo pāsādamuttamā.

Samattiṁsasahassāni,

nāriyo samalaṅkatā;

Rocinī nāma sā nārī,

uttaro nāma atrajo.

Nimitte caturo disvā,

rathayānena nikkhami;

Anūnaaṭṭhamāsāni,

padhānaṁ padahī jino.

Brahmunā yācito santo,

kakusandho vināyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Vidhuro ca sañjīvo ca,

ahesuṁ aggasāvakā;

Buddhijo nāmupaṭṭhāko,

kakusandhassa satthuno.

Sāmā ca campānāmā ca,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

sirīsoti pavuccati.

Accuto ca sumano ca,

ahesuṁ aggupaṭṭhakā;

Nandā ceva sunandā ca,

ahesuṁ aggupaṭṭhikā.

Cattālīsaratanāni,

accuggato mahāmuni;

Kanakappabhā niccharati,

samantā dasayojanaṁ.

Cattālīsavassasahassāni,

Āyu tassa mahesino;

Tāvatā tiṭṭhamāno so,

Tāresi janataṁ bahuṁ.

Dhammāpaṇaṁ pasāretvā,

naranārīnaṁ sadevake;

Naditvā sīhanādaṁva,

nibbuto so sasāvako.

Aṭṭhaṅgavacanasampanno,

acchiddāni nirantaraṁ;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Kakusandho jinavaro,

Khemārāmamhi nibbuto;

Tatthevassa thūpavaro,

Gāvutaṁ nabhamuggato”ti.

Kakusandhassa bhagavato vaṁso dvāvīsatimo.