sutta » kn » bv » Buddhavaṁsa

25. Koṇāgamanabuddhavaṁsa

“Kakusandhassa aparena,

sambuddho dvipaduttamo;

Koṇāgamano nāma jino,

lokajeṭṭho narāsabho.

Dasa dhamme pūrayitvāna,

kantāraṁ samatikkami;

Pavāhiya malaṁ sabbaṁ,

patto sambodhimuttamaṁ.

Dhammacakkaṁ pavattente,

koṇāgamananāyake;

Tiṁsakoṭisahassānaṁ,

paṭhamābhisamayo ahu.

Pāṭihīraṁ karonte ca,

paravādappamaddane;

Vīsatikoṭisahassānaṁ,

dutiyābhisamayo ahu.

Tato vikubbanaṁ katvā,

jino devapuraṁ gato;

Vasate tattha sambuddho,

silāya paṇḍukambale.

Pakaraṇe satta desento,

vassaṁ vasati so muni;

Dasakoṭisahassānaṁ,

tatiyābhisamayo ahu.

Tassāpi devadevassa,

eko āsi samāgamo;

Khīṇāsavānaṁ vimalānaṁ,

santacittāna tādinaṁ.

Tiṁsabhikkhusahassānaṁ,

tadā āsi samāgamo;

Oghānamatikkantānaṁ,

bhijjitānañca maccuyā.

Ahaṁ tena samayena,

pabbato nāma khattiyo;

Mittāmaccehi sampanno,

anantabalavāhano.

Sambuddhadassanaṁ gantvā,

sutvā dhammamanuttaraṁ;

Nimantetvā sajinasaṅghaṁ,

dānaṁ datvā yadicchakaṁ.

Pattuṇṇaṁ cīnapaṭṭañca,

koseyyaṁ kambalampi ca;

Sovaṇṇapādukañceva,

adāsiṁ satthusāvake.

Sopi maṁ buddho byākāsi,

saṅghamajjhe nisīdiya;

‘Imamhi bhaddake kappe,

ayaṁ buddho bhavissati.

Ahu kapilavhayā rammā,

…pe…

hessāma sammukhā imaṁ’.

Tassāpi vacanaṁ sutvā,

bhiyyo cittaṁ pasādayiṁ;

Uttariṁ vatamadhiṭṭhāsiṁ,

dasapāramipūriyā.

Sabbaññutaṁ gavesanto,

dānaṁ datvā naruttame;

Ohāyāhaṁ mahārajjaṁ,

pabbajiṁ jinasantike.

Nagaraṁ sobhavatī nāma,

sobho nāmāsi khattiyo;

Vasate tattha nagare,

sambuddhassa mahākulaṁ.

Brāhmaṇo yaññadatto ca,

āsi buddhassa so pitā;

Uttarā nāma janikā,

koṇāgamanassa satthuno.

Tīṇi vassasahassāni,

Agāraṁ ajjha so vasi;

Tusitasantusitasantuṭṭhā,

Tayo pāsādamuttamā.

Anūnasoḷasasahassāni,

Nāriyo samalaṅkatā;

Rucigattā nāma nārī,

Satthavāho nāma atrajo.

Nimitte caturo disvā,

hatthiyānena nikkhami;

Chamāsaṁ padhānacāraṁ,

acarī purisuttamo.

Brahmunā yācito santo,

koṇāgamananāyako;

Vatti cakkaṁ mahāvīro,

migadāye naruttamo.

Bhiyyaso uttaro nāma,

ahesuṁ aggasāvakā;

Sotthijo nāmupaṭṭhāko,

koṇāgamanassa satthuno.

Samuddā uttarā ceva,

ahesuṁ aggasāvikā;

Bodhi tassa bhagavato,

udumbaroti pavuccati.

Uggo ca somadevo ca,

ahesuṁ aggupaṭṭhakā;

Sīvalā ceva sāmā ca,

ahesuṁ aggupaṭṭhikā.

Uccattanena so buddho,

tiṁsahatthasamuggato;

Ukkāmukhe yathā kambu,

evaṁ raṁsīhi maṇḍito.

Tiṁsavassasahassāni,

āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Dhammacetiṁ samussetvā,

dhammadussavibhūsitaṁ;

Dhammapupphaguḷaṁ katvā,

nibbuto so sasāvako.

Mahāvilāso tassa jano,

siridhammappakāsano;

Sabbaṁ tamantarahitaṁ,

nanu rittā sabbasaṅkhārā.

Koṇāgamano sambuddho,

Pabbatārāmamhi nibbuto;

Dhātuvitthārikaṁ āsi,

Tesu tesu padesato”ti.

Koṇāgamanassa bhagavato vaṁso tevīsatimo.