sutta » kn » bv » Buddhavaṁsa

27. Gotamabuddhavaṁsa

“Ahametarahi sambuddho,

gotamo sakyavaḍḍhano;

Padhānaṁ padahitvāna,

patto sambodhimuttamaṁ.

Brahmunā yācito santo,

dhammacakkaṁ pavattayiṁ;

Aṭṭhārasannaṁ koṭīnaṁ,

paṭhamābhisamayo ahu.

Tato parañca desente,

naradevasamāgame;

Gaṇanāya na vattabbo,

dutiyābhisamayo ahu.

Idhevāhaṁ etarahi,

ovadiṁ mama atrajaṁ;

Gaṇanāya na vattabbo,

tatiyābhisamayo ahu.

Ekosi sannipāto me,

sāvakānaṁ mahesinaṁ;

Aḍḍhateḷasasatānaṁ,

bhikkhūnāsi samāgamo.

Virocamāno vimalo,

bhikkhusaṅghassa majjhago;

Dadāmi patthitaṁ sabbaṁ,

maṇīva sabbakāmado.

Phalamākaṅkhamānānaṁ,

bhavacchandajahesinaṁ;

Catusaccaṁ pakāsemi,

anukampāya pāṇinaṁ.

Dasavīsasahassānaṁ,

dhammābhisamayo ahu;

Ekadvinnaṁ abhisamayo,

gaṇanāto asaṅkhiyo.

Vitthārikaṁ bāhujaññaṁ,

iddhaṁ phītaṁ suphullitaṁ;

Idha mayhaṁ sakyamunino,

sāsanaṁ suvisodhitaṁ.

Anāsavā vītarāgā,

santacittā samāhitā;

Bhikkhūnekasatā sabbe,

parivārenti maṁ sadā.

Idāni ye etarahi,

jahanti mānusaṁ bhavaṁ;

Appattamānasā sekhā,

te bhikkhū viññugarahitā.

Ariyañca santhomayantā,

sadā dhammaratā janā;

Bujjhissanti satimanto,

saṁsārasaritaṁ gatā.

Nagaraṁ kapilavatthu me,

rājā suddhodano pitā;

Mayhaṁ janettikā mātā,

māyādevīti vuccati.

Ekūnatiṁsavassāni,

agāraṁ ajjhahaṁ vasiṁ;

Rammo surammo subhako,

tayo pāsādamuttamā.

Cattārīsasahassāni,

nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī,

rāhulo nāma atrajo.

Nimitte caturo disvā,

assayānena nikkhamiṁ;

Chabbassaṁ padhānacāraṁ,

acariṁ dukkaraṁ ahaṁ.

Bārāṇasiyaṁ isipatane,

Cakkaṁ pavattitaṁ mayā;

Ahaṁ gotamasambuddho,

Saraṇaṁ sabbapāṇinaṁ.

Kolito upatisso ca,

dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko,

santikāvacaro mama;

Khemā uppalavaṇṇā ca,

bhikkhunī aggasāvikā.

Citto hatthāḷavako ca,

aggupaṭṭhākupāsakā;

Nandamātā ca uttarā,

aggupaṭṭhākupāsikā.

Ahaṁ assatthamūlamhi,

patto sambodhimuttamaṁ;

Byāmappabhā sadā mayhaṁ,

soḷasahatthamuggatā.

Appaṁ vassasataṁ āyu,

idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṁ,

tāremi janataṁ bahuṁ.

Ṭhapayitvāna dhammukkaṁ,

pacchimaṁ janabodhanaṁ;

Ahampi nacirasseva,

saddhiṁ sāvakasaṅghato;

Idheva parinibbissaṁ,

aggīvāhārasaṅkhayā.

Tāni ca atulatejāni,

Imāni ca dasabalāni;

Ayañca guṇadhāraṇo deho,

Dvattiṁsavaralakkhaṇavicitto.

Dasa disā pabhāsetvā,

Sataraṁsīva chappabhā;

Sabbaṁ tamantarahissanti,

Nanu rittā sabbasaṅkhārā”ti.

Gotamassa bhagavato vaṁso pañcavīsatimo.