sutta » kn » bv » Buddhavaṁsa

29. Dhātubhājanīyakathā

Mahāgotamo jinavaro,

kusināramhi nibbuto;

Dhātuvitthārikaṁ āsi,

tesu tesu padesato.

Eko ajātasattussa,

eko vesāliyā pure;

Eko kapilavatthusmiṁ,

eko ca allakappake.

Eko ca rāmagāmamhi,

eko ca veṭhadīpake;

Eko pāveyyake malle,

eko ca kosinārake.

Kumbhassa thūpaṁ kāresi,

brāhmaṇo doṇasavhayo;

Aṅgārathūpaṁ kāresuṁ,

moriyā tuṭṭhamānasā.

Aṭṭha sārīrikā thūpā,

navamo kumbhacetiyo;

Aṅgārathūpo dasamo,

tadāyeva patiṭṭhito.

Uṇhīsaṁ catasso dāṭhā,

akkhakā dve ca dhātuyo;

Asambhinnā imā satta,

sesā bhinnāva dhātuyo.

Mahantā muggamattā ca,

majjhimā bhinnataṇḍulā;

Khuddakā sāsapamattā ca,

nānāvaṇṇā ca dhātuyo.

Mahantā suvaṇṇavaṇṇā ca,

muttavaṇṇā ca majjhimā;

Khuddakā makulavaṇṇā ca,

soḷasadoṇamattikā.

Mahantā pañca nāḷiyo,

nāḷiyo pañca majjhimā;

Khuddakā cha nāḷī ceva,

etā sabbāpi dhātuyo.

Uṇhīsaṁ sīhaḷe dīpe,

brahmaloke ca vāmakaṁ;

Sīhaḷe dakkhiṇakkhañca,

sabbāpetā patiṭṭhitā.

Ekā dāṭhā tidasapure,

ekā nāgapure ahu;

Ekā gandhāravisaye,

ekā kaliṅgarājino.

Cattālīsasamā dantā,

kesā lomā ca sabbaso;

Devā hariṁsu ekekaṁ,

cakkavāḷaparamparā.

Vajirāyaṁ bhagavato,

Patto daṇḍañca cīvaraṁ;

Nivāsanaṁ kulaghare,

Paccattharaṇaṁ kapilavhaye.

Pāṭaliputtapuramhi,

karaṇaṁ kāyabandhanaṁ;

Campāyudakasāṭiyaṁ,

uṇṇalomañca kosale.

Kāsāvaṁ brahmaloke ca,

veṭhanaṁ tidase pure;

Nisīdanaṁ avantīsu,

raṭṭhe attharaṇaṁ tadā.

Araṇī ca mithilāyaṁ,

videhe parisāvanaṁ;

Vāsi sūcigharañcāpi,

indapatthapure tadā.

Parikkhārā avasesā,

janapade aparantake;

Paribhuttāni muninā,

akaṁsu manujā tadā.

Dhātuvitthārikaṁ āsi,

Gotamassa mahesino;

Pāṇīnaṁ anukampāya,

Ahu porāṇikaṁ tadāti.