sutta » kn » cnd » Cūḷaniddesa

Pārāyanavaggagāthā

Pucchā

1. Ajitamāṇavapucchā

“Kenassu nivuto loko,

(iccāyasmā ajito)

Kenassu nappakāsati;

Kissābhilepanaṁ brūsi,

Kiṁsu tassa mahabbhayaṁ”.

“Avijjāya nivuto loko,

(ajitāti bhagavā)

Vevicchā pamādā nappakāsati;

Jappābhilepanaṁ brūmi,

Dukkhamassa mahabbhayaṁ”.

“Savanti sabbadhi sotā,

(iccāyasmā ajito)

Sotānaṁ kiṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūhi,

Kena sotā pidhiyyare”.

“Yāni sotāni lokasmiṁ,

(ajitāti bhagavā)

Sati tesaṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūmi,

Paññāyete pidhiyyare”.

“Paññā ceva sati cāpi,

(iccāyasmā ajito)

Nāmarūpañca mārisa;

Etaṁ me puṭṭho pabrūhi,

Katthetaṁ uparujjhati”.

“Yametaṁ pañhaṁ apucchi,

ajita taṁ vadāmi te;

Yattha nāmañca rūpañca,

asesaṁ uparujjhati;

Viññāṇassa nirodhena,

etthetaṁ uparujjhati”.

“Ye ca saṅkhātadhammāse,

ye ca sekhā puthū idha;

Tesaṁ me nipako iriyaṁ,

puṭṭho pabrūhi mārisa”.

“Kāmesu nābhigijjheyya,

Manasānāvilo siyā;

Kusalo sabbadhammānaṁ,

Sato bhikkhu paribbaje”ti.

Ajitamāṇavapucchā paṭhamā.

2. Tissametteyyamāṇavapucchā

“Kodha santusito loke,

(iccāyasmā tissametteyyo)

Kassa no santi iñjitā;

Ko ubhantamabhiññāya,

Majjhe mantā na lippati;

Kaṁ brūsi mahāpurisoti,

Ko idha sibbinimaccagā”.

“Kāmesu brahmacariyavā,

(metteyyāti bhagavā)

Vītataṇho sadā sato;

Saṅkhāya nibbuto bhikkhu,

Tassa no santi iñjitā.

So ubhantamabhiññāya,

Majjhe mantā na lippati;

Taṁ brūmi mahāpurisoti,

So idha sibbinimaccagā”ti.

Tissametteyyamāṇavapucchā dutiyā.

3. Puṇṇakamāṇavapucchā

“Anejaṁ mūladassāviṁ,

(iccāyasmā puṇṇako)

Atthi pañhena āgamaṁ;

Kiṁ nissitā isayo manujā,

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Pucchāmi taṁ bhagavā brūhi metaṁ”.

“Ye kecime isayo manujā,

(puṇṇakāti bhagavā)

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Āsīsamānā puṇṇaka itthattaṁ;

Jaraṁ sitā yaññamakappayiṁsu”.

“Ye kecime isayo manujā,

(iccāyasmā puṇṇako)

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Kaccisu te bhagavā yaññapathe appamattā;

Atāruṁ jātiñca jarañca mārisa,

Pucchāmi taṁ bhagavā brūhi metaṁ”.

“Āsīsanti thomayanti abhijappanti juhanti,

(puṇṇakāti bhagavā)

Kāmābhijappanti paṭicca lābhaṁ;

Te yājayogā bhavarāgarattā,

Nātariṁsu jātijaranti brūmi”.

“Te ce nātariṁsu yājayogā,

(iccāyasmā puṇṇako)

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke,

Atāri jātiñca jarañca mārisa;

Pucchāmi taṁ bhagavā brūhi metaṁ”.

“Saṅkhāya lokasmi paroparāni,

(puṇṇakāti bhagavā)

Yassiñjitaṁ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso,

Atāri so jātijaranti brūmī”ti.

Puṇṇakamāṇavapucchā tatiyā.

4. Mettagūmāṇavapucchā

“Pucchāmi taṁ bhagavā brūhi metaṁ,

(iccāyasmā mettagū)

Maññāmi taṁ vedaguṁ bhāvitattaṁ;

Kuto nu dukkhā samudāgatā ime,

Ye keci lokasmimanekarūpā”.

“Dukkhassa ve maṁ pabhavaṁ apucchasi,

(mettagūti bhagavā)

Taṁ te pavakkhāmi yathā pajānaṁ;

Upadhinidānā pabhavanti dukkhā,

Ye keci lokasmimanekarūpā.

Yo ve avidvā upadhiṁ karoti,

Punappunaṁ dukkhamupeti mando;

Tasmā pajānaṁ upadhiṁ na kayirā,

Dukkhassa jātippabhavānupassī”.

“Yaṁ taṁ apucchimha akittayī no,

Aññaṁ taṁ pucchāma tadiṅgha brūhi;

‘Kathaṁ nu dhīrā vitaranti oghaṁ,

Jātiṁ jaraṁ sokapariddavañca’;

Taṁ me muni sādhu viyākarohi,

Tathā hi te vidito esa dhammo”.

“Kittayissāmi te dhammaṁ,

(mettagūti bhagavā)

Diṭṭhe dhamme anītihaṁ;

Yaṁ viditvā sato caraṁ,

Tare loke visattikaṁ”.

“Tañcāhaṁ abhinandāmi,

mahesi dhammamuttamaṁ;

Yaṁ viditvā sato caraṁ,

tare loke visattikaṁ”.

“Yaṁ kiñci sampajānāsi,

(mettagūti bhagavā)

Uddhaṁ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca,

Panujja viññāṇaṁ bhave na tiṭṭhe.

Evaṁvihārī sato appamatto,

Bhikkhu caraṁ hitvā mamāyitāni;

Jātiṁ jaraṁ sokapariddavañca,

Idheva vidvā pajaheyya dukkhaṁ”.

“Etābhinandāmi vaco mahesino,

Sukittitaṁ gotamanūpadhīkaṁ;

Addhā hi bhagavā pahāsi dukkhaṁ,

Tathā hi te vidito esa dhammo.

Te cāpi nūnappajaheyyu dukkhaṁ,

Ye tvaṁ muni aṭṭhitaṁ ovadeyya;

Taṁ taṁ namassāmi samecca nāga,

Appeva maṁ bhagavā aṭṭhitaṁ ovadeyya”.

“Yaṁ brāhmaṇaṁ vedagumābhijaññā,

Akiñcanaṁ kāmabhave asattaṁ;

Addhā hi so oghamimaṁ atāri,

Tiṇṇo ca pāraṁ akhilo akaṅkho.

Vidvā ca yo vedagū naro idha,

Bhavābhave saṅgamimaṁ visajja;

So vītataṇho anīgho nirāso,

Atāri so jātijaranti brūmī”ti.

Mettagūmāṇavapucchā catutthī.

5. Dhotakamāṇavapucchā

“Pucchāmi taṁ bhagavā brūhi metaṁ,

(iccāyasmā dhotako)

Vācābhikaṅkhāmi mahesi tuyhaṁ;

Tava sutvāna nigghosaṁ,

Sikkhe nibbānamattano”.

“Tenahātappaṁ karohi,

(dhotakāti bhagavā)

Idheva nipako sato;

Ito sutvāna nigghosaṁ,

Sikkhe nibbānamattano”.

“Passāmahaṁ devamanussaloke,

Akiñcanaṁ brāhmaṇamiriyamānaṁ;

Taṁ taṁ namassāmi samantacakkhu,

Pamuñca maṁ sakka kathaṅkathāhi”.

“Nāhaṁ sahissāmi pamocanāya,

Kathaṅkathiṁ dhotaka kañci loke;

Dhammañca seṭṭhaṁ abhijānamāno,

Evaṁ tuvaṁ oghamimaṁ taresi”.

“Anusāsa brahme karuṇāyamāno,

Vivekadhammaṁ yamahaṁ vijaññaṁ;

Yathāhaṁ ākāsova abyāpajjamāno,

Idheva santo asito careyyaṁ”.

“Kittayissāmi te santiṁ,

(dhotakāti bhagavā)

Diṭṭhe dhamme anītihaṁ;

Yaṁ viditvā sato caraṁ,

Tare loke visattikaṁ”.

“Tañcāhaṁ abhinandāmi,

mahesi santimuttamaṁ;

Yaṁ viditvā sato caraṁ,

tare loke visattikaṁ”.

“Yaṁ kiñci sampajānāsi,

(dhotakāti bhagavā)

Uddhaṁ adho tiriyañcāpi majjhe;

Etaṁ viditvā saṅgoti loke,

Bhavābhavāya mākāsi taṇhan”ti.

Dhotakamāṇavapucchā pañcamī.

6. Upasīvamāṇavapucchā

“Eko ahaṁ sakka mahantamoghaṁ,

(iccāyasmā upasīvo)

Anissito no visahāmi tārituṁ;

Ārammaṇaṁ brūhi samantacakkhu,

Yaṁ nissito oghamimaṁ tareyyaṁ”.

“Ākiñcaññaṁ pekkhamāno satimā,

(upasīvāti bhagavā)

Natthīti nissāya tarassu oghaṁ;

Kāme pahāya virato kathāhi,

Taṇhakkhayaṁ nattamahābhipassa”.

“Sabbesu kāmesu yo vītarāgo,

(iccāyasmā upasīvo)

Ākiñcaññaṁ nissito hitvā maññaṁ;

Saññāvimokkhe paramedhimutto,

Tiṭṭhe nu so tattha anānuyāyī”.

“Sabbesu kāmesu yo vītarāgo,

(upasīvāti bhagavā)

Ākiñcaññaṁ nissito hitvā maññaṁ;

Saññāvimokkhe paramedhimutto,

Tiṭṭheyya so tattha anānuyāyī”.

“Tiṭṭhe ce so tattha anānuyāyī,

Pūgampi vassānaṁ samantacakkhu;

Tattheva so sītisiyā vimutto,

Cavetha viññāṇaṁ tathāvidhassa”.

“Acci yathā vātavegena khittā,

(upasīvāti bhagavā)

Atthaṁ paleti na upeti saṅkhaṁ;

Evaṁ munī nāmakāyā vimutto,

Atthaṁ paleti na upeti saṅkhaṁ”.

“Atthaṅgato so uda vā so natthi,

Udāhu ve sassatiyā arogo;

Taṁ me munī sādhu viyākarohi,

Tathā hi te vidito esa dhammo”.

“Atthaṅgatassa na pamāṇamatthi,

(upasīvāti bhagavā)

Yena naṁ vajjuṁ taṁ tassa natthi;

Sabbesu dhammesu samūhatesu,

Samūhatā vādapathāpi sabbe”ti.

Upasīvamāṇavapucchā chaṭṭhī.

7. Nandamāṇavapucchā

“Santi loke munayo,

(iccāyasmā nando)

Janā vadanti tayidaṁ kathaṁsu;

Ñāṇūpapannaṁ muni no vadanti,

Udāhu ve jīvitenūpapannaṁ”.

“Na diṭṭhiyā na sutiyā na ñāṇena,

Munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā,

Caranti ye te munayoti brūmi”.

“Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ;

Kaccissu te bhagavā tattha yatā carantā,

Atāru jātiñca jarañca mārisa;

Pucchāmi taṁ bhagavā brūhi metaṁ”.

“Ye kecime samaṇabrāhmaṇāse,

(nandāti bhagavā)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ;

Kiñcāpi te tattha yatā caranti,

Nātariṁsu jātijaranti brūmi”.

“Ye kecime samaṇabrāhmaṇāse,

(iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṁ;

Sīlabbatenāpi vadanti suddhiṁ,

Anekarūpena vadanti suddhiṁ;

Te ce muni brūsi anoghatiṇṇe,

Atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa,

Pucchāmi taṁ bhagavā brūhi metaṁ”.

“Nāhaṁ sabbe samaṇabrāhmaṇāse,

(nandāti bhagavā)

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ;

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmi”.

“Etābhinandāmi vaco mahesino,

Sukittitaṁ gotamanūpadhīkaṁ;

Ye sīdha diṭṭhaṁ va sutaṁ mutaṁ vā,

Sīlabbataṁ vāpi pahāya sabbaṁ;

Anekarūpampi pahāya sabbaṁ,

Taṇhaṁ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmī”ti.

Nandamāṇavapucchā sattamā.

8. Hemakamāṇavapucchā

“Ye me pubbe viyākaṁsu,

(iccāyasmā hemako)

Huraṁ gotamasāsanā;

Iccāsi iti bhavissati,

Sabbaṁ taṁ itihītihaṁ;

Sabbaṁ taṁ takkavaḍḍhanaṁ,

Nāhaṁ tattha abhiramiṁ.

Tvañca me dhammamakkhāhi,

taṇhānigghātanaṁ muni;

Yaṁ viditvā sato caraṁ,

tare loke visattikaṁ”.

“Idha diṭṭhasutamutaviññātesu,

Piyarūpesu hemaka;

Chandarāgavinodanaṁ,

Nibbānapadamaccutaṁ.

Etadaññāya ye satā,

Diṭṭhadhammābhinibbutā;

Upasantā ca te sadā,

Tiṇṇā loke visattikan”ti.

Hemakamāṇavapucchā aṭṭhamā.

9. Todeyyamāṇavapucchā

“Yasmiṁ kāmā na vasanti,

(iccāyasmā todeyyo)

Taṇhā yassa na vijjati;

Kathaṅkathā ca yo tiṇṇo,

Vimokkho tassa kīdiso”.

“Yasmiṁ kāmā na vasanti,

(todeyyāti bhagavā)

Taṇhā yassa na vijjati;

Kathaṅkathā ca yo tiṇṇo,

Vimokkho tassa nāparo”.

“Nirāsaso so uda āsasāno,

Paññāṇavā so uda paññakappī;

Muniṁ ahaṁ sakka yathā vijaññaṁ,

Taṁ me viyācikkha samantacakkhu”.

“Nirāsaso so na ca āsasāno,

Paññāṇavā so na ca paññakappī;

Evampi todeyya muniṁ vijāna,

Akiñcanaṁ kāmabhave asattan”ti.

Todeyyamāṇavapucchā navamā.

10. Kappamāṇavapucchā

“Majjhe sarasmiṁ tiṭṭhataṁ,

(iccāyasmā kappo)

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṁ,

Dīpaṁ pabrūhi mārisa;

Tvañca me dīpamakkhāhi,

Yathāyidaṁ nāparaṁ siyā”.

“Majjhe sarasmiṁ tiṭṭhataṁ,

(kappāti bhagavā)

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṁ,

Dīpaṁ pabrūmi kappa te.

Akiñcanaṁ anādānaṁ,

etaṁ dīpaṁ anāparaṁ;

Nibbānaṁ iti naṁ brūmi,

jarāmaccuparikkhayaṁ.

Etadaññāya ye satā,

Diṭṭhadhammābhinibbutā;

Na te māravasānugā,

Na te mārassa paddhagū”ti.

Kappamāṇavapucchā dasamā.

11. Jatukaṇṇimāṇavapucchā

“Sutvānahaṁ vīramakāmakāmiṁ,

(iccāyasmā jatukaṇṇi)

Oghātigaṁ puṭṭhumakāmamāgamaṁ;

Santipadaṁ brūhi sahajanetta,

Yathātacchaṁ bhagavā brūhi metaṁ.

Bhagavā hi kāme abhibhuyya iriyati,

Ādiccova pathaviṁ tejī tejasā;

Parittapaññassa me bhūripañña,

Ācikkha dhammaṁ yamahaṁ vijaññaṁ;

Jātijarāya idha vippahānaṁ”.

“Kāmesu vinaya gedhaṁ,

(jatukaṇṇīti bhagavā)

Nekkhammaṁ daṭṭhu khemato;

Uggahitaṁ nirattaṁ vā,

Mā te vijjittha kiñcanaṁ.

Yaṁ pubbe taṁ visosehi,

pacchā te māhu kiñcanaṁ;

Majjhe ce no gahessasi,

upasanto carissasi.

Sabbaso nāmarūpasmiṁ,

Vītagedhassa brāhmaṇa;

Āsavāssa na vijjanti,

Yehi maccuvasaṁ vaje”ti.

Jatukaṇṇimāṇavapucchā ekādasamā.

12. Bhadrāvudhamāṇavapucchā

“Okañjahaṁ taṇhacchidaṁ anejaṁ,

(iccāyasmā bhadrāvudho)

Nandiñjahaṁ oghatiṇṇaṁ vimuttaṁ;

Kappañjahaṁ abhiyāce sumedhaṁ,

Sutvāna nāgassa apanamissanti ito.

Nānājanā janapadehi saṅgatā,

Tava vīra vākyaṁ abhikaṅkhamānā;

Tesaṁ tuvaṁ sādhu viyākarohi,

Tathā hi te vidito esa dhammo”.

“Ādānataṇhaṁ vinayetha sabbaṁ,

(bhadrāvudhāti bhagavā)

Uddhaṁ adho tiriyañcāpi majjhe;

Yaṁ yañhi lokasmimupādiyanti,

Teneva māro anveti jantuṁ.

Tasmā pajānaṁ na upādiyetha,

Bhikkhu sato kiñcanaṁ sabbaloke;

Ādānasatte iti pekkhamāno,

Pajaṁ imaṁ maccudheyye visattan”ti.

Bhadrāvudhamāṇavapucchā dvādasamā.

13. Udayamāṇavapucchā

“Jhāyiṁ virajamāsīnaṁ,

(iccāyasmā udayo)

Katakiccaṁ anāsavaṁ;

Pāraguṁ sabbadhammānaṁ,

Atthi pañhena āgamaṁ;

Aññāvimokkhaṁ pabrūhi,

Avijjāya pabhedanaṁ”.

“Pahānaṁ kāmacchandānaṁ,

(udayāti bhagavā)

Domanassāna cūbhayaṁ;

Thinassa ca panūdanaṁ,

Kukkuccānaṁ nivāraṇaṁ.

Upekkhāsatisaṁsuddhaṁ,

dhammatakkapurejavaṁ;

Aññāvimokkhaṁ pabrūmi,

avijjāya pabhedanaṁ”.

“Kiṁsu saṁyojano loko,

kiṁsu tassa vicāraṇaṁ;

Kissassa vippahānena,

nibbānaṁ iti vuccati”.

“Nandisaṁyojano loko,

vitakkassa vicāraṇaṁ;

Taṇhāya vippahānena,

nibbānaṁ iti vuccati”.

“Kathaṁ satassa carato,

viññāṇaṁ uparujjhati;

Bhagavantaṁ puṭṭhumāgamma,

taṁ suṇoma vaco tava”.

“Ajjhattañca bahiddhā ca,

Vedanaṁ nābhinandato;

Evaṁ satassa carato,

Viññāṇaṁ uparujjhatī”ti.

Udayamāṇavapucchā terasamā.

14. Posālamāṇavapucchā

“Yo atītaṁ ādisati,

(iccāyasmā posālo)

Anejo chinnasaṁsayo;

Pāraguṁ sabbadhammānaṁ,

Atthi pañhena āgamaṁ.

Vibhūtarūpasaññissa,

sabbakāyappahāyino;

Ajjhattañca bahiddhā ca,

natthi kiñcīti passato;

Ñāṇaṁ sakkānupucchāmi,

kathaṁ neyyo tathāvidho”.

“Viññāṇaṭṭhitiyo sabbā,

(posālāti bhagavā)

Abhijānaṁ tathāgato;

Tiṭṭhantamenaṁ jānāti,

Vimuttaṁ tapparāyaṇaṁ.

Ākiñcaññasambhavaṁ ñatvā,

Nandī saṁyojanaṁ iti;

Evametaṁ abhiññāya,

Tato tattha vipassati;

Etaṁ ñāṇaṁ tathaṁ tassa,

Brāhmaṇassa vusīmato”ti.

Posālamāṇavapucchā cuddasamā.

15. Mogharājamāṇavapucchā

“Dvāhaṁ sakkaṁ apucchissaṁ,

(iccāyasmā mogharājā)

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi,

Byākarotīti me sutaṁ.

Ayaṁ loko paro loko,

brahmaloko sadevako;

Diṭṭhiṁ te nābhijānāti,

gotamassa yasassino.

Evaṁ abhikkantadassāviṁ,

atthi pañhena āgamaṁ;

Kathaṁ lokaṁ avekkhantaṁ,

maccurājā na passati”.

“Suññato lokaṁ avekkhassu,

Mogharāja sadā sato;

Attānudiṭṭhiṁ ūhacca,

Evaṁ maccutaro siyā;

Evaṁ lokaṁ avekkhantaṁ,

Maccurājā na passatī”ti.

Mogharājamāṇavapucchā pannarasamā.

16. Piṅgiyamāṇavapucchā

“Jiṇṇohamasmi abalo vītavaṇṇo,

(iccāyasmā piṅgiyo)

Nettā na suddhā savanaṁ na phāsu;

Māhaṁ nassaṁ momuho antarāva,

Ācikkha dhammaṁ yamahaṁ vijaññaṁ;

Jātijarāya idha vippahānaṁ”.

“Disvāna rūpesu vihaññamāne,

(piṅgiyāti bhagavā)

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṁ piṅgiya appamatto,

Jahassu rūpaṁ apunabbhavāya”.

“Disā catasso vidisā catasso,

Uddhaṁ adho dasa disā imāyo;

Na tuyhaṁ adiṭṭhaṁ asutaṁ amutaṁ,

Atho aviññātaṁ kiñcanamatthi loke;

Ācikkha dhammaṁ yamahaṁ vijaññaṁ,

Jātijarāya idha vippahānaṁ”.

“Taṇhādhipanne manuje pekkhamāno,

(piṅgiyāti bhagavā)

Santāpajāte jarasā parete;

Tasmā tuvaṁ piṅgiya appamatto,

Jahassu taṇhaṁ apunabbhavāyā”ti.

Piṅgiyamāṇavapucchā soḷasamā.