sutta » kn » cnd » Cūḷaniddesa

Pārāyanavagganiddesa

Pucchāniddesa

3. Puṇṇakamāṇavapucchāniddesa

<b>Anejaṁ mūladassāviṁ,</b>

(iccāyasmā puṇṇako)

<b>Atthi pañhena āgamaṁ;</b>

<b>Kiṁnissitā isayo manujā,</b>

<b>Khattiyā brāhmaṇā devatānaṁ;</b>

<b>Yaññamakappayiṁsu puthūdha loke,</b>

<b>Pucchāmi taṁ bhagavā brūhi metaṁ. </b>

<b>Anejaṁ mūladassāvin</b>ti ejā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Tasmā buddho anejo.

Ejāya pahīnattā anejo.

Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṁsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhatīti—

anejaṁ.

<b>Mūladassāvin</b>ti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.

Tīṇi akusalamūlāni—

lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ.

Vuttañhetaṁ bhagavatā—

“tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.

Katamāni tīṇi?

Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.

Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo.

Atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā”.

Imāni tīṇi akusalamūlānīti bhagavā jānāti passati.

Evampi bhagavā mūladassāvī …pe…

samudayadassāvī.

Tīṇi kusalamūlāni—

alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ.

Vuttañhetaṁ bhagavatā—

“tīṇimāni …pe…

na, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo.

Atha kho, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo deve ca manusse ca attabhāvābhinibbattiyā”.

Imāni tīṇi kusalamūlānīti bhagavā jānāti passati.

Evampi bhagavā mūladassāvī …pe…

samudayadassāvī.

Vuttañhetaṁ bhagavatā—

“ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā”.

Sabbe te samugghātaṁ gacchantīti bhagavā jānāti passati.

Evampi bhagavā mūladassāvī …pe…

samudayadassāvī.

Vuttañhetaṁ bhagavatā—

“ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te appamādamūlakā appamādasamosaraṇā.

Appamādo tesaṁ dhammānaṁ aggamakkhāyatī”ti bhagavā jānāti passati.

Evampi bhagavā mūladassāvī …pe…

samudayadassāvī.

Atha vā bhagavā jānāti passati.

“Avijjā mūlaṁ saṅkhārānaṁ, saṅkhārā mūlaṁ viññāṇassa, viññāṇaṁ mūlaṁ nāmarūpassa, nāmarūpaṁ mūlaṁ saḷāyatanassa, saḷāyatanaṁ mūlaṁ phassassa, phasso mūlaṁ vedanāya, vedanā mūlaṁ taṇhāya, taṇhā mūlaṁ upādānassa, upādānaṁ mūlaṁ bhavassa, bhavo mūlaṁ jātiyā, jāti mūlaṁ jarāmaraṇassā”ti—

bhagavā jānāti passati.

Evampi bhagavā mūladassāvī …pe…

samudayadassāvī.

Atha vā bhagavā jānāti passati.

“Cakkhu mūlaṁ cakkhurogānaṁ, sotaṁ mūlaṁ sotarogānaṁ, ghānaṁ mūlaṁ ghānarogānaṁ, jivhā mūlaṁ jivhārogānaṁ, kāyo mūlaṁ kāyarogānaṁ, mano mūlaṁ cetasikānaṁ dukkhānan”ti—

bhagavā jānāti passati.

Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvīti—

anejaṁ mūladassāvī.

<b>Iccāyasmā puṇṇako</b>ti <b>iccā</b>ti padasandhi …pe…

āyasmā puṇṇako.

<b>Atthi pañhena āgaman</b>ti pañhena atthiko āgatomhi, pañhaṁ pucchitukāmo āgatomhi, pañhaṁ sotukāmo āgatomhīti—

evampi atthi pañhena āgamaṁ.

Atha vā pañhatthikānaṁ pañhaṁ pucchitukāmānaṁ pañhaṁ sotukāmānaṁ āgamanaṁ abhikkamanaṁ upasaṅkamanaṁ payirupāsanaṁ atthīti—

evampi atthi pañhena āgamaṁ.

Atha vā pañhāgamo tuyhaṁ atthi, tvampi pahu tvamasi alamatto.

Mayā pucchitaṁ kathetuṁ visajjetuṁ vahassetaṁ bhāranti—

evampi atthi pañhena āgamaṁ.

<b>Kiṁ nissitā isayo manujā</b>ti kiṁ nissitā āsitā allīnā upagatā ajjhositā adhimuttā.

<b>Isayo</b>ti isināmakā ye keci isipabbajjaṁ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā.

<b>Manujā</b>ti manussā vuccantīti—

kiṁ nissitā isayo manujā.

<b>Khattiyā brāhmaṇā devatānan</b>ti.

<b>Khattiyā</b>ti ye keci khattiyajātikā.

<b>Brāhmaṇā</b>ti ye keci bhovādikā.

<b>Devatānan</b>ti ājīvakasāvakānaṁ ājīvakā devatā, nigaṇṭhasāvakānaṁ nigaṇṭhā devatā, jaṭilasāvakānaṁ jaṭilā devatā, paribbājakasāvakānaṁ paribbājakā devatā, aviruddhakasāvakānaṁ aviruddhakā devatā, hatthivatikānaṁ hatthī devatā, assavatikānaṁ assā devatā, govatikānaṁ gāvo devatā, kukkuravatikānaṁ kukkurā devatā, kākavatikānaṁ kākā devatā, vāsudevavatikānaṁ vāsudevo devatā, baladevavatikānaṁ baladevo devatā, puṇṇabhaddavatikānaṁ puṇṇabhaddo devatā, maṇibhaddavatikānaṁ maṇibhaddo devatā, aggivatikānaṁ aggi devatā, nāgavatikānaṁ nāgā devatā, supaṇṇavatikānaṁ supaṇṇā devatā, yakkhavatikānaṁ yakkhā devatā, asuravatikānaṁ asurā devatā, gandhabbavatikānaṁ gandhabbā devatā, mahārājavatikānaṁ mahārājāno devatā, candavatikānaṁ cando devatā, sūriyavatikānaṁ sūriyo devatā, indavatikānaṁ indo devatā, brahmavatikānaṁ brahmā devatā, devavatikānaṁ devo devatā, disāvatikānaṁ disā devatā, ye yesaṁ dakkhiṇeyyā te tesaṁ devatāti—

khattiyabrāhmaṇā devatānaṁ.

<b>Yaññamakappayiṁsu puthūdha loke</b>ti <b>yaññaṁ</b> vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ.

<b>Yaññamakappayiṁsū</b>ti yepi yaññaṁ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, tepi yaññaṁ kappenti.

Yepi yaññaṁ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe…

seyyāvasathapadīpeyyaṁ, tepi yaññaṁ kappenti.

Yepi yaññaṁ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe…

seyyāvasathapadīpeyyaṁ, tepi yaññaṁ kappenti.

<b>Puthū</b>ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū.

Kathaṁ yaññā vā ete puthū?

Bahukānaṁ ete yaññā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā annaṁ pānaṁ vatthaṁ yānaṁ mālaṁ gandhaṁ vilepanaṁ seyyāvasathapadīpeyyaṁ—

evaṁ yaññā vā ete puthū.

Kathaṁ yaññayājakā vā ete puthū?

Bahukā ete yaññayājakā khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca—

evaṁ yaññayājakā vā ete puthū.

Kathaṁ dakkhiṇeyyā vā ete puthū?

Bahukā ete dakkhiṇeyyā puthū samaṇabrāhmaṇā kapaṇaddhikavanibbakayācakā—

evaṁ dakkhiṇeyyā vā ete puthū.

<b>Idha loke</b>ti manussaloketi yaññamakappayiṁsu—

puthūdha loke.

<b>Pucchāmi taṁ bhagavā brūhi metan</b>ti.

<b>Pucchā</b>ti tisso pucchā—

adiṭṭhajotanā pucchā, diṭṭhasaṁsandanā pucchā, vimaticchedanā pucchā.

Katamā adiṭṭhajotanā pucchā?

Pakatiyā lakkhaṇaṁ aññātaṁ hoti adiṭṭhaṁ atulitaṁ atīritaṁ avibhūtaṁ avibhāvitaṁ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṁ pucchati—

ayaṁ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṁsandanā pucchā?

Pakatiyā lakkhaṇaṁ ñātaṁ hoti diṭṭhaṁ tulitaṁ tīritaṁ vibhūtaṁ vibhāvitaṁ.

Aññehi paṇḍitehi saddhiṁ saṁsandanatthāya pañhaṁ pucchati—

ayaṁ diṭṭhasaṁsandanā pucchā.

Katamā vimaticchedanā pucchā?

Pakatiyā saṁsayapakkhando hoti vimatipakkhando dveḷhakajāto—

“evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti.

So vimaticchedanatthāya pañhaṁ pucchati—

ayaṁ vimaticchedanā pucchā.

Imā tisso pucchā.

Aparāpi tisso pucchā—

manussapucchā, amanussapucchā, nimmitapucchā.

Katamā manussapucchā?

Manussā buddhaṁ bhagavantaṁ upasaṅkamitvā pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti—

ayaṁ manussapucchā.

Katamā amanussapucchā?

Amanussā buddhaṁ bhagavantaṁ upasaṅkamitvā pañhaṁ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devatāyo pucchanti—

ayaṁ amanussapucchā.

Katamā nimmitapucchā?

Yaṁ bhagavā rūpaṁ abhinimmināti manomayaṁ sabbaṅgapaccaṅgaṁ ahīnindriyaṁ, so nimmito buddhaṁ bhagavantaṁ upasaṅkamitvā pañhaṁ pucchati;

bhagavā visajjeti—

ayaṁ nimmitapucchā.

Imā tisso pucchā.

Aparāpi tisso pucchā—

attatthapucchā, paratthapucchā, ubhayatthapucchā.

Aparāpi tisso pucchā—

diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā.

Aparāpi tisso pucchā—

anavajjatthapucchā, nikkilesatthapucchā, vodānatthapucchā.

Aparāpi tisso pucchā—

atītapucchā, anāgatapucchā, paccuppannapucchā.

Aparāpi tisso pucchā—

ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā.

Aparāpi tisso pucchā—

kusalapucchā, akusalapucchā, abyākatapucchā.

Aparāpi tisso pucchā—

khandhapucchā, dhātupucchā, āyatanapucchā.

Aparāpi tisso pucchā—

satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā.

Aparāpi tisso pucchā—

indriyapucchā, balapucchā, bojjhaṅgapucchā.

Aparāpi tisso pucchā—

maggapucchā, phalapucchā, nibbānapucchā.

<b>Pucchāmi tan</b>ti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ pasādemi taṁ “kathayassu me”ti pucchāmi taṁ.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti—

yadidaṁ bhagavāti.

<b>Brūhi metan</b>ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

Tenāha so brāhmaṇo—

“Anejaṁ mūladassāviṁ,

(iccāyasmā puṇṇako)

Atthi pañhena āgamaṁ;

Kiṁ nissitā isayo manujā,

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Pucchāmi taṁ bhagavā brūhi metan”ti.

<b>Ye kecime isayo manujā,</b>

(puṇṇakāti bhagavā)

<b>Khattiyā brāhmaṇā devatānaṁ;</b>

<b>Yaññamakappayiṁsu puthūdha loke,</b>

<b>Āsīsamānā puṇṇaka itthattaṁ;</b>

<b>Jaraṁ sitā yaññamakappayiṁsu. </b>

<b>Ye kecime isayo manujā</b>ti.

<b>Ye kecī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

<b>Isayo</b>ti isināmakā ye keci isipabbajjaṁ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā.

<b>Manujā</b>ti manussā vuccantīti—

ye kecime isayo manujā puṇṇakāti bhagavā.

<b>Khattiyā brāhmaṇā devatānan</b>ti.

<b>Khattiyā</b>ti ye keci khattiyajātikā.

<b>Brāhmaṇā</b>ti ye keci bhovādikā.

<b>Devatānan</b>ti ājīvakasāvakānaṁ ājīvakā devatā …pe…

disāvatikānaṁ disā devatā.

Ye yesaṁ dakkhiṇeyyā, te tesaṁ devatāti—

khattiyā brāhmaṇā devatānaṁ.

<b>Yaññamakappayiṁsu puthūdha loke</b>ti.

<b>Yaññaṁ</b> vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe… seyyāvasathapadīpeyyaṁ.

<b>Yaññamakappayiṁsū</b>ti yepi yaññaṁ esanti gavesanti pariyesanti …pe… seyyāvasathapadīpeyyaṁ, tepi yaññaṁ kappenti.

<b>Puthū</b>ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū …pe… evaṁ dakkhiṇeyyā vā ete puthū.

<b>Idha loke</b>ti manussaloketi yaññamakappayiṁsu—

puthūdha loke.

<b>Āsīsamānā puṇṇaka itthattan</b>ti.

<b>Āsīsamānā</b>ti rūpapaṭilābhaṁ āsīsamānā, saddapaṭilābhaṁ āsīsamānā, gandhapaṭilābhaṁ āsīsamānā, rasapaṭilābhaṁ āsīsamānā, phoṭṭhabbapaṭilābhaṁ āsīsamānā, puttapaṭilābhaṁ āsīsamānā, dārapaṭilābhaṁ āsīsamānā, dhanapaṭilābhaṁ āsīsamānā, yasapaṭilābhaṁ āsīsamānā, issariyapaṭilābhaṁ āsīsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṁ āsīsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṁ āsīsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṁ āsīsamānā, cātumahārājikesu devesu attabhāvapaṭilābhaṁ āsīsamānā, tāvatiṁsesu devesu yāmesu devesu tusitesu devesu nimmānaratīsu devesu paranimmitavasavattīsu devesu brahmakāyikesu devesu attabhāvapaṭilābhaṁ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā.

<b>Puṇṇaka itthattan</b>ti ettha attabhāvābhinibbattiṁ āsīsamānā ettha khattiyamahāsālakule attabhāvābhinibbattiṁ āsīsamānā …pe…

ettha brahmakāyikesu devesu attabhāvābhinibbattiṁ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā—

puṇṇaka itthattaṁ.

<b>Jaraṁ sitā yaññamakappayiṁsū</b>ti jarānissitā byādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā.

Yadeva te jātinissitā tadeva te jarānissitā.

Yadeva te jarānissitā tadeva te byādhinissitā.

Yadeva te byādhinissitā tadeva te maraṇanissitā.

Yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā.

Yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā.

Yadeva te gatinissitā tadeva te upapattinissitā.

Yadeva te upapattinissitā tadeva te paṭisandhinissitā.

Yadeva te paṭisandhinissitā tadeva te bhavanissitā.

Yadeva te bhavanissitā tadeva te saṁsāranissitā.

Yadeva te saṁsāranissitā tadeva te vaṭṭanissitā allīnā upagatā ajjhositā adhimuttāti—

jaraṁ sitā yaññamakappayiṁsu.

Tenāha bhagavā—

“Ye kecime isayo manujā,

(puṇṇakāti bhagavā)

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Āsīsamānā puṇṇaka itthattaṁ;

Jaraṁ sitā yaññamakappayiṁsū”ti.

<b>Ye kecime isayo manujā,</b>

(iccāyasmā puṇṇako)

<b>Khattiyā brāhmaṇā devatānaṁ;</b>

<b>Yaññamakappayiṁsu puthūdha loke,</b>

<b>Kaccisu te bhagavā yaññapathe appamattā;</b>

<b>Atāruṁ jātiñca jarañca mārisa,</b>

<b>Pucchāmi taṁ bhagavā brūhi metaṁ. </b>

<b>Ye kecime isayo manujā</b>ti.

<b>Ye kecī</b>ti …pe….

<b>Kaccisu te bhagavā yaññapathe appamattā</b>ti.

<b>Kaccisū</b>ti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā—

“evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti—

kaccisu.

<b>Te</b>ti yaññayājakā vuccanti.

<b>Bhagavā</b>ti gāravādhivacanaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

kaccisu te bhagavā.

<b>Yaññapathe appamattā</b>ti yaññoyeva vuccati yaññapatho.

Yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho, evameva yaññoyeva vuccati yaññapatho.

<b>Appamattā</b>ti yaññapathe appamattā sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittacchandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti—

tepi yaññapathe appamattā.

Yepi yaññaṁ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe…

seyyāvasathapadīpeyyaṁ sakkaccakārino …pe…

tadadhipateyyā, tepi yaññapathe appamattā.

Yepi yaññaṁ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe…

seyyāvasathapadīpeyyaṁ sakkaccakārino …pe…

tadadhipateyyā, tepi yaññapathe appamattā.

Yepi yaññaṁ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ …pe…

seyyāvasathapadīpeyyaṁ sakkaccakārino …pe…

tadadhipateyyā, tepi yaññapathe appamattāti—

kaccisu te bhagavā yaññapathe appamattā.

<b>Atāruṁ jātiñca jarañca mārisā</b>ti jarāmaraṇaṁ atariṁsu uttariṁsu patariṁsu samatikkamiṁsu vītivattiṁsu.

<b>Mārisā</b>ti piyavacanaṁ garuvacanaṁ sagāravasappatissādhivacanametaṁ mārisāti—

atāru jātiñca jarañca mārisa.

<b>Pucchāmi taṁ bhagavā brūhi metan</b>ti.

<b>Pucchāmi tan</b>ti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ pasādemi taṁ kathayassu meti—

pucchāmi taṁ.

<b>Bhagavā</b>ti gāravādhivacanaṁ …pe… sacchikā paññatti—

yadidaṁ bhagavāti.

<b>Brūhi metan</b>ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

Tenāha so brāhmaṇo—

“Ye kecime isayo manujā,

(iccāyasmā puṇṇako)

Khattiyā brāhmaṇā devatānaṁ;

Yaññamakappayiṁsu puthūdha loke,

Kaccisu te bhagavā yaññapathe appamattā;

Atāruṁ jātiñca jarañca mārisa,

Pucchāmi taṁ bhagavā brūhi metan”ti.

<b>Āsīsanti thomayanti abhijappanti juhanti,</b>

(puṇṇakāti bhagavā)

<b>Kāmābhijappanti paṭicca lābhaṁ;</b>

<b>Te yājayogā bhavarāgarattā,</b>

<b>Nātariṁsu jātijaranti brūmi. </b>

<b>Āsīsanti thomayanti abhijappanti juhantī</b>ti.

<b>Āsīsantī</b>ti rūpapaṭilābhaṁ āsīsanti, saddapaṭilābhaṁ āsīsanti, gandhapaṭilābhaṁ āsīsanti, rasapaṭilābhaṁ āsīsanti, phoṭṭhabbapaṭilābhaṁ āsīsanti, puttapaṭilābhaṁ āsīsanti, dārapaṭilābhaṁ āsīsanti, dhanapaṭilābhaṁ āsīsanti, yasapaṭilābhaṁ āsīsanti, issariyapaṭilābhaṁ āsīsanti, khattiyamahāsālakule attabhāvapaṭilābhaṁ āsīsanti, brāhmaṇamahāsālakule …pe…

gahapatimahāsālakule attabhāvapaṭilābhaṁ āsīsanti, cātumahārājikesu devesu …pe… brahmakāyikesu devesu attabhāvapaṭilābhaṁ āsīsanti icchanti sādiyanti patthayanti pihayantīti—

āsīsanti.

<b>Thomayantī</b>ti yaññaṁ vā thomenti phalaṁ vā thomenti dakkhiṇeyye vā thomenti.

Kathaṁ yaññaṁ thomenti?

Suciṁ dinnaṁ, manāpaṁ dinnaṁ, paṇītaṁ dinnaṁ, kālena dinnaṁ, kappiyaṁ dinnaṁ, viceyya dinnaṁ, anavajjaṁ dinnaṁ, abhiṇhaṁ dinnaṁ dadaṁ cittaṁ pasāditanti—

thomenti kittenti vaṇṇenti pasaṁsanti.

Evaṁ yaññaṁ thomenti.

Kathaṁ phalaṁ thomenti?

Itonidānaṁ rūpapaṭilābho bhavissati …pe…

brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti—

thomenti kittenti vaṇṇenti pasaṁsanti.

Evaṁ phalaṁ thomenti.

Kathaṁ dakkhiṇeyye thomenti?

Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti—

thomenti kittenti vaṇṇenti pasaṁsanti.

Evaṁ dakkhiṇeyye thomentīti—

āsīsanti thomayanti.

<b>Abhijappantī</b>ti rūpapaṭilābhaṁ abhijappanti, saddapaṭilābhaṁ abhijappanti, gandhapaṭilābhaṁ abhijappanti, rasapaṭilābhaṁ abhijappanti …pe…

brahmakāyikesu devesu attabhāvapaṭilābhaṁ abhijappantīti—

āsīsanti thomayanti abhijappanti.

<b>Juhantī</b>ti juhanti denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyanti—

āsīsanti thomayanti abhijappanti juhanti puṇṇakāti bhagavā.

<b>Kāmābhijappanti paṭicca lābhan</b>ti rūpapaṭilābhaṁ paṭicca kāme abhijappanti, saddapaṭilābhaṁ paṭicca kāme abhijappanti …pe…

brahmakāyikesu devesu attabhāvapaṭilābhaṁ paṭicca kāme abhijappanti pajappantīti—

kāmābhijappanti paṭicca lābhaṁ.

<b>Te yājayogā bhavarāgarattā nātariṁsu jātijaranti brūmī</b>ti

<b>te</b>ti yaññayājakā vuccanti,

<b>yājayogā</b>ti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti—

te yājayogā,

<b>bhavarāgarattā</b>ti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṁ.

Bhavarāgena bhavesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti—

te yājayogā bhavarāgarattā.

<b>Nātariṁsu jātijaranti brūmī</b>ti te yājayogā bhavarāgarattā jātijarāmaraṇaṁ nātariṁsu na uttariṁsu na patariṁsu na samatikkamiṁsu na vītivattiṁsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṁsārapathe parivattanti.

Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti;

brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

te yājayogā bhavarāgarattā nātariṁsu jātijaranti brūmi.

Tenāha bhagavā—

“Āsīsanti thomayanti abhijappanti juhanti,

(puṇṇakāti bhagavā)

Kāmābhijappanti paṭicca lābhaṁ;

Te yājayogā bhavarāgarattā,

Nātariṁsu jātijaranti brūmī”ti.

<b>Te ce nātariṁsu yājayogā,</b>

(iccāyasmā puṇṇako)

<b>Yaññehi jātiñca jarañca mārisa;</b>

<b>Atha ko carahi devamanussaloke,</b>

<b>Atāri jātiñca jarañca mārisa;</b>

<b>Pucchāmi taṁ bhagavā brūhi metaṁ. </b>

<b>Te ce nātariṁsu yājayogā</b>ti te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṁ nātariṁsu na uttariṁsu na patariṁsu na samatikkamiṁsu na vītivattiṁsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṁsārapathe parivattanti.

Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti—

te ce nātariṁsu yājayogā.

<b>Iccāyasmā puṇṇako</b>ti.

Iccāti padasandhi …pe…

āyasmā puṇṇako.

<b>Yaññehi jātiñca jarañca mārisā</b>ti.

<b>Yaññehī</b>ti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi.

<b>Mārisā</b>ti piyavacanaṁ garuvacanaṁ sagāravasappatissādhivacanametaṁ mārisāti—

yaññehi jātiñca jarañca mārisa.

<b>Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisā</b>ti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṁ atari uttari patari samatikkami vītivattayi.

<b>Mārisā</b>ti piyavacanaṁ garuvacanaṁ sagāravasappatissādhivacanametaṁ mārisāti—

atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.

<b>Pucchāmi taṁ bhagavā brūhi metan</b>ti.

<b>Pucchāmi tan</b>ti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ pasādemi taṁ kathayassu metanti—

pucchāmi taṁ.

<b>Bhagavā</b>ti gāravādhivacanaṁ …pe… sacchikā paññatti—

yadidaṁ bhagavāti.

<b>Brūhi metan</b>ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

Tenāha so brāhmaṇo—

“Te ce nātariṁsu yājayogā,

(iccāyasmā puṇṇako)

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke,

Atāri jātiñca jarañca mārisa;

Pucchāmi taṁ bhagavā brūhi metan”ti.

<b>Saṅkhāya lokasmi paroparāni,</b>

(puṇṇakāti bhagavā)

<b>Yassiñjitaṁ natthi kuhiñci loke;</b>

<b>Santo vidhūmo anīgho nirāso,</b>

<b>Atāri so jātijaranti brūmi. </b>

<b>Saṅkhāya lokasmi paroparānī</b>ti saṅkhā vuccati ñāṇaṁ yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

<b>Paroparānī</b>ti

<b>oraṁ</b> vuccati sakattabhāvo,

<b>paraṁ</b> vuccati parattabhāvo

<b>oraṁ</b> vuccati sakarūpavedanāsaññāsaṅkhāraviññāṇaṁ, paraṁ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṁ;

oraṁ vuccati cha ajjhattikāni āyatanāni, paraṁ vuccati cha bāhirāni āyatanāni.

Oraṁ vuccati manussaloko, paraṁ vuccati devaloko;

oraṁ vuccati kāmadhātu, paraṁ vuccati rūpadhātu arūpadhātu;

oraṁ vuccati kāmadhātu rūpadhātu, paraṁ vuccati arūpadhātu.

<b>Saṅkhāya lokasmi paroparānī</b>ti paroparāni aniccato saṅkhāya dukkhato rogato gaṇḍato …pe…

nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

saṅkhāya lokasmi paroparāni.

<b>Puṇṇakāti bhagavā</b>ti.

<b>Puṇṇakā</b>ti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe…

yadidaṁ bhagavāti—

puṇṇakāti bhagavā.

<b>Yassiñjitaṁ natthi kuhiñci loke</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Iñjitan</b>ti taṇhiñjitaṁ diṭṭhiñjitaṁ māniñjitaṁ kilesiñjitaṁ kāmiñjitaṁ.

Yassime iñjitā natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā.

<b>Kuhiñcī</b>ti kuhiñci kismiñci katthaci ajjhattaṁ vā bahiddhā vā ajjhattabahiddhā vā.

<b>Loke</b>ti apāyaloke …pe… āyatanaloketi—

yassiñjitaṁ natthi kuhiñci loke.

<b>Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī</b>ti.

<b>Santo</b>ti rāgassa santattā santo, dosassa …pe… mohassa … kodhassa … upanāhassa … makkhassa … sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti santo;

<b>vidhūmo</b>ti kāyaduccaritaṁ vidhūmitaṁ vidhamitaṁ sositaṁ visositaṁ byantīkataṁ, vacīduccaritaṁ …pe…

manoduccaritaṁ vidhūmitaṁ vidhamitaṁ sositaṁ visositaṁ byantīkataṁ, rāgo … doso … moho vidhūmito vidhamito sosito visosito byantīkato, kodho … upanāho … makkho … paḷāso … issā … macchariyaṁ … māyā … sāṭheyyaṁ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā.

Atha vā kodho vuccati dhūmo—

Māno hi te brāhmaṇa khāribhāro,

Kodho dhūmo bhasmani mosavajjaṁ;

Jivhā sujā hadayaṁ jotiṭṭhānaṁ,

Attā sudanto purisassa joti.

Api ca dasahākārehi kodho jāyati—

anatthaṁ me acarīti kodho jāyati, anatthaṁ me caratīti kodho jāyati, anatthaṁ me carissatīti kodho jāyati, piyassa me manāpassa anatthaṁ acari, anatthaṁ carati, anatthaṁ carissatīti kodho jāyati, appiyassa me amanāpassa atthaṁ acari, atthaṁ carati, atthaṁ carissatīti kodho jāyati, aṭṭhāne vā pana kodho jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati kodho.

Api ca kodhassa adhimattaparittatā veditabbā.

Atthi kañci kālaṁ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti.

Atthi kañci kālaṁ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti.

Atthi kañci kālaṁ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṁ nicchāraṇo hoti.

Atthi kañci kālaṁ kodho pharusavācaṁ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti.

Atthi kañci kālaṁ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti.

Atthi kañci kālaṁ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti.

Atthi kañci kālaṁ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti.

Atthi kañci kālaṁ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti.

Atthi kañci kālaṁ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapalibhañjano hoti.

Atthi kañci kālaṁ kodho sambhañjanapalibhañjanamatto hoti, na ca tāva aṅgamaṅgaapakaḍḍhano hoti.

Atthi kañci kālaṁ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitāvoropano hoti.

Atthi kañci kālaṁ kodho jīvitāvoropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti.

Yato kodho paraṁ puggalaṁ ghātetvā attānaṁ ghāteti, ettāvatā kodho paramussadagato paramavepullapatto hoti.

Yassa so hoti kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati—

vidhūmo.

Kodhassa pahīnattā vidhūmo, kodhavatthussa pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo, kodhahetussa upacchinnattā vidhūmo.

<b>Anīgho</b>ti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho …pe… sabbākusalābhisaṅkhārā nīghā.

Yassete nīghā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho.

<b>Nirāso</b>ti <b>āsā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso.

<b>Jātī</b>ti yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho.

<b>Jarā</b>ti yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko.

<b>Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī</b>ti yo santo ca vidhūmo ca anīgho ca nirāso ca, so jātijarāmaraṇaṁ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmi.

Tenāha bhagavā—

“Saṅkhāya lokasmi paroparāni,

(puṇṇakāti bhagavā)

Yassiñjitaṁ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso,

Atāri so jātijaranti brūmī”ti.

Sahagāthāpariyosānā …pe…

pañjaliko bhagavantaṁ namassamāno nisinno hoti—

“satthā me, bhante, bhagavā, sāvakohamasmī”ti.

Puṇṇakamāṇavapucchāniddeso tatiyo.