sutta » kn » cnd » Cūḷaniddesa

Pārāyanavagganiddesa

Pucchāniddesa

4. Mettagūmāṇavapucchāniddesa

<b>Pucchāmi taṁ bhagavā brūhi metaṁ,</b>

(iccāyasmā mettagū)

<b>Maññāmi taṁ vedaguṁ bhāvitattaṁ;</b>

<b>Kuto nu dukkhā samudāgatā ime,</b>

<b>Ye keci lokasmimanekarūpā.</b>

<b>Pucchāmi taṁ bhagavā brūhi metan</b>ti.

<b>Pucchāmī</b>ti tisso pucchā—

adiṭṭhajotanā pucchā, diṭṭhasaṁsandanā pucchā, vimaticchedanā pucchā.

Katamā adiṭṭhajotanā pucchā?

Pakatiyā lakkhaṇaṁ aññātaṁ hoti adiṭṭhaṁ atulitaṁ atīritaṁ avibhūtaṁ avibhāvitaṁ.

Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṁ pucchati—

ayaṁ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṁsandanā pucchā?

Pakatiyā lakkhaṇaṁ ñātaṁ hoti diṭṭhaṁ tulitaṁ tīritaṁ vibhūtaṁ vibhāvitaṁ.

Aññehi paṇḍitehi saddhiṁ saṁsandanatthāya pañhaṁ pucchati—

ayaṁ diṭṭhasaṁsandanā pucchā.

Katamā vimaticchedanā pucchā?

Pakatiyā saṁsayapakkhando hoti vimatipakkhando dveḷhakajāto—

“evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti?

So vimaticchedanatthāya pañhaṁ pucchati—

ayaṁ vimaticchedanā pucchā.

Imā tisso pucchā.

Aparāpi tisso pucchā—

manussapucchā, amanussapucchā, nimmitapucchā.

Katamā manussapucchā?

Manussā buddhaṁ bhagavantaṁ upasaṅkamitvā pañhaṁ pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti—

ayaṁ manussapucchā.

Katamā amanussapucchā?

Amanussā buddhaṁ bhagavantaṁ upasaṅkamitvā pañhaṁ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmā pucchanti, devā pucchanti—

ayaṁ amanussapucchā.

Katamā nimmitapucchā?

Bhagavā rūpaṁ abhinimmināti manomayaṁ sabbaṅgapaccaṅgaṁ ahīnindriyaṁ.

So nimmito buddhaṁ bhagavantaṁ upasaṅkamitvā pañhaṁ pucchati.

Bhagavā visajjeti.

Ayaṁ nimmitapucchā.

Imā tisso pucchā.

Aparāpi tisso pucchā—

attatthapucchā, paratthapucchā, ubhayatthapucchā …pe…

aparāpi tisso pucchā—

diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā … aparāpi tisso pucchā—

anavajjatthapucchā, nikkilesatthapucchā, vodānatthapucchā … aparāpi tisso pucchā—

atītapucchā, anāgatapucchā, paccuppannapucchā … aparāpi tisso pucchā—

ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā … aparāpi tisso pucchā—

kusalapucchā, akusalapucchā, abyākatapucchā … aparāpi tisso pucchā—

khandhapucchā, dhātupucchā āyatanapucchā … aparāpi tisso pucchā—

satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā … aparāpi tisso pucchā—

indriyapucchā, balapucchā, bojjhaṅgapucchā … aparāpi tisso pucchā—

maggapucchā, phalapucchā, nibbānapucchā ….

<b>Pucchāmi tan</b>ti pucchāmi taṁ yācāmi taṁ ajjhesāmi taṁ pasādemi taṁ “kathayassu me”ti pucchāmi taṁ.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti—

yadidaṁ bhagavāti.

<b>Brūhi metan</b>ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

pucchāmi taṁ bhagavā brūhi metaṁ.

<b>Iccāyasmā mettagū</b>ti iccāti padasandhi …pe…

iccāyasmā mettagū.

<b>Maññāmi taṁ vedaguṁ bhāvitattan</b>ti.

<b>Vedagū</b>ti taṁ maññāmi, bhāvitattoti taṁ maññāmi, evaṁ jānāmi, evaṁ ājānāmi evaṁ paṭijānāmi evaṁ paṭivijjhāmi.

<b>Vedagū bhāvitatto</b>ti kathañca bhagavā vedagū?

<b>Vedo</b> vuccati catūsu maggesu ñāṇaṁ paññā paññindriyaṁ paññābalaṁ …pe…

dhammavicayasambojjhaṅgo vīmaṁsā vipassanā sammādiṭṭhi.

Bhagavā tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto.

Vedānaṁ vā antagatoti vedagū;

vedehi vā antagatoti vedagū;

sattannaṁ vā dhammānaṁ viditattā vedagū;

sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo doso moho māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni,

(sabhiyāti bhagavā)

Samaṇānaṁ yānīdhatthi brāhmaṇānaṁ;

Sabbavedanāsu vītarāgo,

Sabbaṁ vedamaticca vedagū soti.

Evaṁ bhagavā vedagū.

Kathaṁ bhagavā bhāvitatto?

Bhagavā bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapañño bhāvitasatipaṭṭhāno bhāvitasammappadhāno bhāvitaiddhipādo bhāvitaindriyo bhāvitabalo bhāvitabojjhaṅgo bhāvitamaggo, pahīnakileso paṭividdhākuppo sacchikatanirodho.

Dukkhaṁ tassa pariññātaṁ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvetabbaṁ bhāvitaṁ, sacchikātabbaṁ sacchikataṁ, aparitto mahanto gambhīro appameyyo duppariyogāḷho bahuratano sāgarūpamo chaḷaṅgupekkhāya samannāgato hoti.

Cakkhunā rūpaṁ disvā neva sumano hoti na dummano;

upekkhako viharati sato sampajāno.

Sotena saddaṁ sutvā, ghānena gandhaṁ ghāyitvā, jivhāya rasaṁ sāyitvā, kāyena phoṭṭhabbaṁ phusitvā, manasā dhammaṁ viññāya neva sumano hoti na dummano;

upekkhako viharati sato sampajāno.

Cakkhunā rūpaṁ disvā manāpaṁ rūpaṁ nābhigijjhati nābhihaṁsati na rāgaṁ janeti.

Tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā kho paneva rūpaṁ disvā amanāpaṁ na maṅku hoti appatiṭṭhitacitto alīnamanaso abyāpannacetaso.

Tassa ṭhitova kāyo hoti ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā … jivhāya rasaṁ sāyitvā … kāyena phoṭṭhabbaṁ phusitvā … manasā dhammaṁ viññāya manāpaṁ nābhigijjhati nābhihaṁsati na rāgaṁ janeti.

Tassa ṭhitova kāyo hoti ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Manasāyeva kho pana dhammaṁ viññāya amanāpaṁ na maṅku hoti.

Appatiṭṭhitacitto alīnamanaso abyāpannacetaso tassa ṭhitova kāyo hoti ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā rūpaṁ disvā manāpāmanāpesu rūpesu ṭhitova kāyo hoti ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Sotena saddaṁ sutvā …pe…

manasā dhammaṁ viññāya manāpāmanāpesu dhammesu ṭhitova kāyo hoti ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā rūpaṁ disvā rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati.

Sotena saddaṁ sutvā …pe…

manasā dhammaṁ viññāya rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati.

Diṭṭhe diṭṭhamatto, sute sutamatto, mute mutamatto, viññāte viññātamatto.

Diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati.

Diṭṭhe anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Sute …pe…

mute … viññāte anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Saṁvijjati bhagavato cakkhu, passati bhagavā cakkhunā rūpaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Saṁvijjati bhagavato sotaṁ, suṇāti bhagavā sotena saddaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Saṁvijjati bhagavato ghānaṁ, ghāyati bhagavā ghānena gandhaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Saṁvijjati bhagavato jivhā, sāyati bhagavā jivhāya rasaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Saṁvijjati bhagavato kāyo, phusati bhagavā kāyena phoṭṭhabbaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Saṁvijjati bhagavato mano, vijānāti bhagavā manasā dhammaṁ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā.

Cakkhu rūpārāmaṁ rūparataṁ rūpasammuditaṁ, taṁ bhagavato dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ;

tassa ca saṁvarāya dhammaṁ deseti.

Sotaṁ saddārāmaṁ saddarataṁ …pe…

ghānaṁ gandhārāmaṁ gandharataṁ … jivhā rasārāmā rasaratā rasasammuditā, sā bhagavato dantā guttā rakkhitā saṁvutā;

tassa ca saṁvarāya dhammaṁ deseti.

Kāyo phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbasammudito … mano dhammārāmo dhammarato dhammasammudito, so bhagavato danto gutto rakkhito saṁvuto;

tassa ca saṁvarāya dhammaṁ deseti—

“Dantaṁ nayanti samitiṁ,

dantaṁ rājābhirūhati;

Danto seṭṭho manussesu,

yotivākyaṁ titikkhati.

Varamassatarā dantā,

ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā,

attadanto tato varaṁ.

Na hi etehi yānehi,

gaccheyya agataṁ disaṁ;

Yathāttanā sudantena,

danto dantena gacchati.

Vidhāsu na vikampanti,

vippamuttā punabbhavā;

Dantabhūmiṁ anuppattā,

te loke vijitāvino.

Yassindriyāni bhāvitāni,

Ajjhattañca bahiddhā ca sabbaloke;

Nibbijjha imaṁ parañca lokaṁ,

Kālaṁ kaṅkhati bhāvito sa danto”ti.

Evaṁ bhagavā bhāvitattoti <b>maññāmi taṁ vedaguṁ bhāvitattaṁ.</b>

<b>Kuto nu dukkhā samudāgatā ime</b>ti.

<b>Kuto nū</b>ti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā—

“evaṁ nu kho, na nu kho, kiṁ nu kho, kathaṁ nu kho”ti—

kuto nu.

<b>Dukkhā</b>ti jātidukkhaṁ, jarādukkhaṁ, byādhidukkhaṁ, maraṇadukkhaṁ, sokaparidevadukkhadomanassupāyāsadukkhaṁ, nerayikaṁ dukkhaṁ, tiracchānayonikaṁ dukkhaṁ, pettivisayikaṁ dukkhaṁ, mānusikaṁ dukkhaṁ, gabbhokkantimūlakaṁ dukkhaṁ, gabbhaṭṭhitimūlakaṁ dukkhaṁ, gabbhavuṭṭhānamūlakaṁ dukkhaṁ, jātassūpanibandhakaṁ dukkhaṁ, jātassa parādheyyakaṁ dukkhaṁ, attūpakkamaṁ dukkhaṁ, parūpakkamaṁ dukkhaṁ, dukkhadukkhaṁ, saṅkhāradukkhaṁ, vipariṇāmadukkhaṁ, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṁ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṁ madhumeho aṁsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṁ uṇhaṁ jighacchā pipāsā uccāro passāvo ḍaṁsamakasavātātapasarīsapasamphassaṁ dukkhaṁ, mātumaraṇaṁ dukkhaṁ, pitumaraṇaṁ dukkhaṁ, bhātumaraṇaṁ dukkhaṁ, bhaginimaraṇaṁ dukkhaṁ, puttamaraṇaṁ dukkhaṁ, dhītumaraṇaṁ dukkhaṁ, ñātibyasanaṁ dukkhaṁ, rogabyasanaṁ dukkhaṁ, bhogabyasanaṁ dukkhaṁ, sīlabyasanaṁ dukkhaṁ, diṭṭhibyasanaṁ dukkhaṁ;

yesaṁ dhammānaṁ ādito samudāgamanaṁ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṁ kammaṁ, nāmasannissitaṁ rūpaṁ, rūpasannissitaṁ nāmaṁ, jātiyā anugataṁ, jarāya anusaṭaṁ, byādhinā abhibhūtaṁ, maraṇena abbhāhataṁ, dukkhe patiṭṭhitaṁ, atāṇaṁ aleṇaṁ asaraṇaṁ asaraṇībhūtaṁ—

ime vuccanti dukkhā.

Ime dukkhā kuto samudāgatā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavāti, imesaṁ dukkhānaṁ mūlaṁ pucchati hetuṁ pucchati nidānaṁ pucchati sambhavaṁ pucchati pabhavaṁ pucchati samuṭṭhānaṁ pucchati āhāraṁ pucchati ārammaṇaṁ pucchati paccayaṁ pucchati samudayaṁ pucchati papucchati yācati ajjhesati pasādetīti—

kuto nu dukkhā samudāgatā ime.

<b>Ye keci lokasmimanekarūpā</b>ti.

<b>Ye kecī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

<b>Lokasmin</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Anekarūpā</b>ti anekavidhā nānāppakārā dukkhāti—

ye keci lokasmimanekarūpā.

Tenāha so brāhmaṇo—

“Pucchāmi taṁ bhagavā brūhi metaṁ,

(iccāyasmā mettagū)

Maññāmi taṁ vedaguṁ bhāvitattaṁ;

Kuto nu dukkhā samudāgatā ime,

Ye keci lokasmimanekarūpā”ti.

<b>Dukkhassa ve maṁ pabhavaṁ apucchasi,</b>

(mettagūti bhagavā)

<b>Taṁ te pavakkhāmi yathā pajānaṁ;</b>

<b>Upadhinidānā pabhavanti dukkhā,</b>

<b>Ye keci lokasmimanekarūpā.</b>

<b>Dukkhassa ve maṁ pabhavaṁ apucchasī</b>ti.

<b>Dukkhassā</b>ti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkhadomanassupāyāsadukkhassa.

<b>Pabhavaṁ apucchasī</b>ti dukkhassa mūlaṁ pucchasi hetuṁ pucchasi nidānaṁ pucchasi sambhavaṁ pucchasi pabhavaṁ pucchasi samuṭṭhānaṁ pucchasi āhāraṁ pucchasi ārammaṇaṁ pucchasi paccayaṁ pucchasi samudayaṁ pucchasi yācasi ajjhesasi pasādesīti—

dukkhassa ve maṁ pabhavaṁ apucchasi.

<b>Mettagū</b>ti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

mettagūti bhagavā.

<b>Taṁ te pavakkhāmi yathā pajānan</b>ti.

<b>Tan</b>ti dukkhassa mūlaṁ pavakkhāmi hetuṁ pavakkhāmi nidānaṁ pavakkhāmi sambhavaṁ pavakkhāmi pabhavaṁ pavakkhāmi samuṭṭhānaṁ pavakkhāmi āhāraṁ pavakkhāmi ārammaṇaṁ pavakkhāmi paccayaṁ pavakkhāmi samudayaṁ pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti—

taṁ te pavakkhāmi.

<b>Yathā pajānan</b>ti yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto.

Na itihītihaṁ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṁ sayamabhiññātaṁ attapaccakkhadhammaṁ taṁ kathayissāmīti—

taṁ te pavakkhāmi yathā pajānaṁ.

<b>Upadhinidānā pabhavanti dukkhā</b>ti.

<b>Upadhī</b>ti dasa upadhī—

taṇhūpadhi, diṭṭhūpadhi, kilesūpadhi, kammūpadhi, duccaritūpadhi, āhārūpadhi, paṭighūpadhi, catasso upādinnadhātuyo upadhī, cha ajjhattikāni āyatanāni upadhī, cha viññāṇakāyā upadhī, sabbampi dukkhaṁ dukkhamanaṭṭhena upadhi.

Ime vuccanti dasa upadhī.

<b>Dukkhā</b>ti jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ nerayikaṁ dukkhaṁ …pe…

diṭṭhibyasanaṁ dukkhaṁ.

Yesaṁ dhammānaṁ ādito samudāgamanaṁ paññāyati, atthaṅgamato nirodho paññāyati, kammasannissito vipāko, vipākasannissitaṁ kammaṁ, nāmasannissitaṁ rūpaṁ, rūpasannissitaṁ nāmaṁ, jātiyā anugataṁ, jarāya anusaṭaṁ, byādhinā abhibhūtaṁ, maraṇena abbhāhataṁ, dukkhe patiṭṭhitaṁ, atāṇaṁ aleṇaṁ asaraṇaṁ asaraṇībhūtaṁ—

ime vuccanti dukkhā.

Ime dukkhā upadhinidānā upadhihetukā upadhipaccayā upadhikāraṇā honti pabhavanti sambhavanti jāyanti sañjāyanti nibbattanti pātubhavantīti—

upadhinidānā pabhavanti dukkhā.

<b>Ye keci lokasmimanekarūpā</b>ti.

<b>Ye kecī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

<b>Lokasmin</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Anekarūpā</b>ti anekavidhā nānappakārā dukkhāti—

ye keci lokasmimanekarūpā.

Tenāha bhagavā—

“Dukkhassa ve maṁ pabhavaṁ apucchasi,

(mettagūti bhagavā)

Taṁ te pavakkhāmi yathā pajānaṁ;

Upadhinidānā pabhavanti dukkhā,

Ye keci lokasmimanekarūpā”ti.

<b>Yo ve avidvā upadhiṁ karoti,</b>

<b>Punappunaṁ dukkhamupeti mando;</b>

<b>Tasmā pajānaṁ upadhiṁ na kayirā,</b>

<b>Dukkhassa jātippabhavānupassī.</b>

<b>Yo ve avidvā upadhiṁ karotī</b>ti.

<b>Yo</b>ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁṭhānappatto yaṁdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā.

<b>Avidvā</b>ti avijjāgato aññāṇī avibhāvī duppañño.

<b>Upadhiṁ karotī</b>ti taṇhūpadhiṁ karoti, diṭṭhūpadhiṁ karoti, kilesūpadhiṁ karoti, kammūpadhiṁ karoti, duccaritūpadhiṁ karoti, āhārūpadhiṁ karoti, paṭighūpadhiṁ karoti, catasso upādinnadhātuyo upadhī karoti, cha ajjhattikāni āyatanāni upadhī karoti, cha viññāṇakāye upadhī karoti janeti sañjaneti nibbatteti abhinibbattetīti—

avidvā upadhiṁ karoti.

<b>Punappunaṁ dukkhamupeti mando</b>ti punappunaṁ jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ eti samupeti upagacchati gaṇhāti parāmasati abhinivisatīti—

punappunaṁ dukkhamupeti.

<b>Mando</b>ti mando momuho avidvā avijjāgato aññāṇī avibhāvī duppaññoti—

punappunaṁ dukkhamupeti mando.

<b>Tasmā pajānaṁ upadhiṁ na kayirā</b>ti.

<b>Tasmā</b>ti taṅkāraṇā taṁhetu tappaccayā taṁnidānā etaṁ ādīnavaṁ sampassamāno upadhīsūti tasmā.

<b>Pajānan</b>ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, “sabbe saṅkhārā aniccā”ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto,

“sabbe saṅkhārā dukkhā”ti …pe…

“sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto.

<b>Upadhiṁ na kayirā</b>ti taṇhūpadhiṁ na kareyya, diṭṭhūpadhiṁ na kareyya, kilesūpadhiṁ na kareyya, duccaritūpadhiṁ na kareyya, āhārūpadhiṁ na kareyya, paṭighūpadhiṁ na kareyya, catasso upādinnadhātuyo upadhī na kareyya, cha ajjhattikāni āyatanāni upadhī na kareyya, cha viññāṇakāye upadhī na kareyya, na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti—

tasmā pajānaṁ upadhiṁ na kayirā.

<b>Dukkhassā</b>ti jātidukkhassa jarādukkhassa byādhidukkhassa maraṇadukkhassa sokaparidevadukkhadomanassupāyāsadukkhassa.

<b>Pabhavānupassī</b>ti dukkhassa mūlānupassī hetānupassī nidānānupassī sambhavānupassī pabhavānupassī samuṭṭhānānupassī āhārānupassī ārammaṇānupassī paccayānupassī samudayānupassī.

<b>Anupassanā</b> vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Imāya anupassanāya paññāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato.

So vuccati anupassīti—

dukkhassa jātippabhavānupassī.

Tenāha bhagavā—

“Yo ve avidvā upadhiṁ karoti,

Punappunaṁ dukkhamupeti mando;

Tasmā pajānaṁ upadhiṁ na kayirā,

Dukkhassa jātippabhavānupassī”ti.

<b>Yaṁ taṁ apucchimha akittayī no,</b>

<b>Aññaṁ taṁ pucchāma tadiṅgha brūhi;</b>

<b>Kathaṁ nu dhīrā vitaranti oghaṁ,</b>

<b>Jātiṁ jaraṁ sokapariddavañca;</b>

<b>Taṁ me munī sādhu viyākarohi,</b>

<b>Tathā hi te vidito esa dhammo.</b>

<b>Yaṁ taṁ apucchimha akittayī no</b>ti yaṁ taṁ apucchimha ayācimha ajjhesimha pasādayimha.

<b>Akittayī no</b>ti kittitaṁ pakittitaṁ ācikkhitaṁ desitaṁ paññapitaṁ paṭṭhapitaṁ vivaritaṁ vibhattaṁ uttānīkataṁ pakāsitanti—

yaṁ taṁ apucchimha akittayī no.

<b>Aññaṁ taṁ pucchāma tadiṅgha brūhī</b>ti aññaṁ taṁ pucchāma, aññaṁ taṁ yācāma, aññaṁ taṁ ajjhesāma, aññaṁ taṁ pasādema, uttari taṁ pucchāma.

<b>Tadiṅgha brūhī</b>ti iṅgha brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

aññaṁ taṁ pucchāma tadiṅgha brūhi.

<b>Kathaṁ nu dhīrā vitaranti oghaṁ, jātiṁ jaraṁ sokapariddavañcā</b>ti.

<b>Kathaṁ nū</b>ti saṁsayapucchā vimatipucchā dveḷhakapucchā anekaṁsapucchā—

“evaṁ nu kho, nanu kho, kiṁ nu kho, kathaṁ nu kho”ti—

kathaṁ nu.

<b>Dhīrā</b>ti dhīrā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvino.

<b>Oghan</b>ti kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ.

<b>Jātī</b>ti yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho.

<b>Jarā</b>ti yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko.

<b>Soko</b>ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena vā samannāgatassa aññataraññatarena dukkhadhammena vā phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṁ sokasallaṁ.

<b>Paridevo</b>ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena vā samannāgatassa aññataraññatarena dukkhadhammena vā phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṁ.

<b>Kathaṁ nu dhīrā vitaranti oghaṁ, jātiṁ jaraṁ sokapariddavañcā</b>ti dhīrā kathaṁ oghañca jātiñca jarañca sokañca paridevañca taranti uttaranti pataranti samatikkamanti vītivattantīti—

kathaṁ nu dhīrā vitaranti oghaṁ, jātiṁ jaraṁ sokapariddavañca.

<b>Taṁ me munī sādhu viyākarohī</b>ti.

<b>Tan</b>ti yaṁ pucchāmi yaṁ yācāmi yaṁ ajjhesāmi yaṁ pasādemi.

<b>Munī</b>ti monaṁ vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Bhagavā tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni—

kāyamoneyyaṁ vacīmoneyyaṁ manomoneyyaṁ.

Katamaṁ kāyamoneyyaṁ?

Tividhānaṁ kāyaduccaritānaṁ pahānaṁ kāyamoneyyaṁ.

Tividhaṁ kāyasucaritaṁ kāyamoneyyaṁ.

Kāyārammaṇe ñāṇaṁ kāyamoneyyaṁ.

Kāyapariññā kāyamoneyyaṁ.

Pariññāsahagato maggo kāyamoneyyaṁ.

Kāye chandarāgassa pahānaṁ kāyamoneyyaṁ.

Kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṁ.

Idaṁ kāyamoneyyaṁ.

Katamaṁ vacīmoneyyaṁ?

Catubbidhānaṁ vacīduccaritānaṁ pahānaṁ vacīmoneyyaṁ.

Catubbidhaṁ vacīsucaritaṁ vacīmoneyyaṁ.

Vācārammaṇe ñāṇaṁ vacīmoneyyaṁ.

Vācāpariññā vacīmoneyyaṁ.

Pariññāsahagato maggo vacīmoneyyaṁ.

Vācāya chandarāgassa pahānaṁ vacīmoneyyaṁ.

Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṁ.

Idaṁ vacīmoneyyaṁ.

Katamaṁ manomoneyyaṁ?

Tividhānaṁ manoduccaritānaṁ pahānaṁ manomoneyyaṁ.

Tividhaṁ manosucaritaṁ manomoneyyaṁ.

Cittārammaṇe ñāṇaṁ manomoneyyaṁ.

Cittapariññā manomoneyyaṁ.

Pariññāsahagato maggo manomoneyyaṁ.

Citte chandarāgassa pahānaṁ manomoneyyaṁ.

Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṁ.

Idaṁ manomoneyyaṁ.

Kāyamuniṁ vacīmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu sabbappahāyinaṁ.

Kāyamuniṁ vacīmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu ninhātapāpakanti.

Imehi tīhi moneyyehi dhammehi samannāgatā.

Cha munino—

agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino munimuninoti.

Katame agāramunino?

Ye te agārikā diṭṭhapadā viññātasāsanā—

ime agāramunino.

Katame anagāramunino?

Ye te pabbajitā diṭṭhapadā viññātasāsanā—

ime anagāramunino.

Satta sekhā sekhamunino.

Arahanto asekhamunino.

Paccekasambuddhā paccekamunino.

Tathāgatā arahanto sammāsambuddhā munimunino.

Na monena munī hoti,

mūḷharūpo aviddasu;

Yo ca tulaṁva paggayha,

varamādāya paṇḍito.

Pāpāni parivajjeti,

sa munī tena so muni;

Yo munāti ubho loke,

muni tena pavuccati.

Asatañca satañca ñatvā dhammaṁ,

Ajjhattaṁ bahiddhā ca sabbaloke;

Devamanussehi pūjanīyo,

Saṅgajālamaticca so munīti.

<b>Sādhu viyākarohī</b>ti taṁ sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti—

taṁ me munī sādhu viyākarohi.

<b>Tathā hi te vidito esa dhammo</b>ti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti—

tathā hi te vidito esa dhammo.

Tenāha so brāhmaṇo—

“Yaṁ taṁ apucchimha akittayī no,

Aññaṁ taṁ pucchāma tadiṅgha brūhi;

Kathaṁ nu dhīrā vitaranti oghaṁ,

Jātiṁ jaraṁ sokapariddavañca;

Taṁ me munī sādhu viyākarohi,

Tathā hi te vidito esa dhammo”ti.

<b>Kittayissāmi te dhammaṁ,</b>

(mettagūti bhagavā)

<b>Diṭṭhe dhamme anītihaṁ;</b>

<b>Yaṁ viditvā sato caraṁ,</b>

<b>Tare loke visattikaṁ.</b>

<b>Kittayissāmi te dhamman</b>ti.

<b>Dhamman</b>ti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṁ aṭṭhaṅgikaṁ maggaṁ, nibbānañca, nibbānagāminiñca paṭipadaṁ kittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti—

kittayissāmi te dhammaṁ.

<b>Mettagū</b>ti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

<b>Diṭṭhe dhamme anītihan</b>ti.

<b>Diṭṭhe dhamme</b>ti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme sabbe saṅkhārā aniccāti …pe…

yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhammeti—

evampi diṭṭhe dhamme kathayissāmi.

Atha vā dukkhe diṭṭhe dukkhaṁ kathayissāmi, samudaye diṭṭhe samudayaṁ kathayissāmi, magge diṭṭhe maggaṁ kathayissāmi, nirodhe diṭṭhe nirodhaṁ kathayissāmīti—

evampi diṭṭhe dhamme kathayissāmi.

Atha vā diṭṭhe dhamme sandiṭṭhikaṁ akālikaṁ ehipassikaṁ opaneyyikaṁ paccattaṁ veditabbaṁ viññūhīti—

evampi diṭṭhe dhamme kathayissāmīti diṭṭhe dhamme.

<b>Anītihan</b>ti na itihītihaṁ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā, sāmaṁ sayamabhiññātaṁ attapaccakkhadhammaṁ, taṁ kathayissāmīti—

diṭṭhe dhamme anītihaṁ.

<b>Yaṁ viditvā sato caran</b>ti yaṁ viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā, “sabbe saṅkhārā aniccā”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti … “sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato …pe…

so vuccati sato.

<b>Caran</b>ti caranto viharanto iriyanto vattento pālento yapento yāpentoti—

yaṁ viditvā sato caraṁ.

<b>Tare loke visattikan</b>ti visattikā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti kenaṭṭhena visattikā?

Visatāti visattikā,

visālāti visattikā,

visaṭāti visattikā,

visamāti visattikā,

visakkatīti visattikā,

visaṁharatīti visattikā,

visaṁvādikāti visattikā,

visamūlāti visattikā,

visaphalāti visattikā,

visaparibhogāti visattikā,

visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe āvāse lābhe yase pasaṁsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

<b>Loke</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Tare loke visattikan</b>ti loke vesā visattikā, loke vetaṁ visattikaṁ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti—

tare loke visattikaṁ.

Tenāha bhagavā—

“Kittayissāmi te dhammaṁ,

(mettagūti bhagavā)

Diṭṭhe dhamme anītihaṁ;

Yaṁ viditvā sato caraṁ,

Tare loke visattikan”ti.

<b>Tañcāhaṁ abhinandāmi,</b>

<b>mahesi dhammamuttamaṁ;</b>

<b>Yaṁ viditvā sato caraṁ,</b>

<b>tare loke visattikaṁ.</b>

<b>Tañcāhaṁ abhinandāmī</b>ti.

<b>Tan</b>ti tuyhaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhaṁ.

Nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi yācāmi patthayāmi pihayāmi abhijappāmīti—

tañcāhaṁ abhinandāmi.

<b>Mahesi dhammamuttaman</b>ti.

<b>Mahesī</b>ti kiṁ mahesi bhagavā,

mahantaṁ sīlakkhandhaṁ esī gavesī pariyesīti mahesi,

mahantaṁ samādhikkhandhaṁ …pe…

mahantaṁ paññākkhandhaṁ …

mahantaṁ vimuttikkhandhaṁ …

mahantaṁ vimuttiñāṇadassanakkhandhaṁ esī gavesī pariyesīti mahesi,

mahato tamokāyassa padālanaṁ esī gavesī pariyesīti mahesi,

mahato vipallāsassa pabhedanaṁ esī gavesī pariyesīti mahesi,

mahato taṇhāsallassa abbahanaṁ esī gavesī pariyesīti mahesi,

mahato diṭṭhisaṅghāṭassa viniveṭhanaṁ esī gavesī pariyesīti mahesi,

mahato mānadhajassa papātanaṁ esī gavesī pariyesīti mahesi,

mahato abhisaṅkhārassa vūpasamaṁ esī gavesī pariyesīti mahesi,

mahato oghassa nittharaṇaṁ esī gavesī pariyesīti mahesi,

mahato bhārassa nikkhepanaṁ esī gavesī pariyesīti mahesi,

mahato saṁsāravaṭṭassa upacchedaṁ esī gavesī pariyesīti mahesi,

mahato santāpassa nibbāpanaṁ esī gavesī pariyesīti mahesi,

mahato pariḷāhassa paṭippassaddhiṁ esī gavesī pariyesīti mahesi,

mahato dhammadhajassa ussāpanaṁ esī gavesī pariyesīti mahesi,

mahante satipaṭṭhāne …pe…

mahante sammappadhāne …

mahante iddhipāde …

mahantāni indriyāni …

mahantāni balāni …

mahante bojjhaṅge …

mahantaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ …

mahantaṁ paramatthaṁ amataṁ nibbānaṁ esī gavesī pariyesīti mahesi,

mahesakkhehi sattehi esito gavesito pariyesito—

“kahaṁ buddho,

kahaṁ bhagavā,

kahaṁ devadevo,

kahaṁ narāsabho”ti mahesi.

<b>Dhammamuttaman</b>ti dhammamuttamaṁ vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

<b>Uttaman</b>ti aggaṁ seṭṭhaṁ viseṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ dhammanti—

mahesi dhammamuttamaṁ.

<b>Yaṁ viditvā sato caran</b>ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā, “sabbe saṅkhārā aniccā”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti …

“sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti viditaṁ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato,

vedanāsu …pe…

citte …

dhammesu … dhammānupassanāsatipaṭṭhānaṁ bhāvento sato … so vuccati sato.

<b>Caran</b>ti caranto viharanto iriyanto vattento pālento yapento yāpentoti—

yaṁ viditvā sato caraṁ.

<b>Tare loke visattikan</b>ti visattikā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā.

<b>Loke</b>ti apāyaloke …pe… āyatanaloke.

<b>Tare loke visattikan</b>ti loke vesā visattikā, loke vetaṁ visattikaṁ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti—

tare loke visattikaṁ.

Tenāha so brāhmaṇo—

“Tañcāhaṁ abhinandāmi,

mahesi dhammamuttamaṁ;

Yaṁ viditvā sato caraṁ,

tare loke visattikan”ti.

<b>Yaṁ kiñci sampajānāsi,</b>

(mettagūti bhagavā)

<b>Uddhaṁ adho tiriyañcāpi majjhe;</b>

<b>Etesu nandiñca nivesanañca,</b>

<b>Panujja viññāṇaṁ bhave na tiṭṭhe.</b>

<b>Yaṁ kiñci sampajānāsī</b>ti yaṁ kiñci pajānāsi ājānāsi vijānāsi paṭivijānāsi paṭivijjhasīti—

yaṁ kiñci sampajānāsi.

<b>Mettagū</b>ti bhagavā taṁ brāhmaṇaṁ nāmena ālapati.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti—

mettagūti bhagavā.

<b>Uddhaṁ adho tiriyañcāpi majjhe</b>ti.

<b>Uddhan</b>ti anāgataṁ;

<b>adho</b>ti atītaṁ;

<b>tiriyañcāpi majjhe</b>ti paccuppannaṁ.

<b>Uddhan</b>ti devaloko;

<b>adho</b>ti nirayaloko;

<b>tiriyañcāpi majjhe</b>ti manussaloko.

Atha vā <b>uddhan</b>ti kusalā dhammā;

<b>adho</b>ti akusalā dhammā;

<b>tiriyañcāpi majjhe</b>ti abyākatā dhammā.

<b>Uddhan</b>ti arūpadhātu;

<b>adho</b>ti kāmadhātu;

<b>tiriyañcāpi majjhe</b>ti rūpadhātu.

<b>Uddhan</b>ti sukhā vedanā;

<b>adho</b>ti dukkhā vedanā;

<b>tiriyañcāpi majjhe</b>ti adukkhamasukhā vedanā.

<b>Uddhan</b>ti uddhaṁ pādatalā;

<b>adho</b>ti adho kesamatthakā;

<b>tiriyañcāpi majjhe</b>ti vemajjheti—

uddhaṁ adho tiriyañcāpi majjhe.

<b>Etesu nandiñca nivesanañca, panujja viññāṇaṁ bhave na tiṭṭhe</b>ti <b>etesū</b>ti ācikkhitesu desitesu paññapitesu paṭṭhapitesu vivaritesu vibhajitesu uttānīkatesu pakāsitesu.

<b>Nandī</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Nivesanan</b>ti dve nivesanā—

taṇhānivesanā ca diṭṭhinivesanā ca.

Katamā taṇhā nivesanā?

Yāvatā taṇhāsaṅkhātena …pe…

ayaṁ taṇhānivesanā.

Katamā diṭṭhinivesanā?

Vīsativatthukā sakkāyadiṭṭhi …pe…

ayaṁ diṭṭhinivesanā.

<b>Panujja viññāṇan</b>ti puññābhisaṅkhārasahagataṁ viññāṇaṁ, apuññābhisaṅkhārasahagataṁ viññāṇaṁ, āneñjābhisaṅkhārasahagataṁ viññāṇaṁ.

Etesu nandiñca nivesanañca abhisaṅkhārasahagatañca viññāṇaṁ nujja panujja nuda panuda jaha pajaha vinodehi byantīkarohi anabhāvaṁ gamehīti—

etesu nandiñca nivesanañca panujja viññāṇaṁ.

<b>Bhave na tiṭṭhe</b>ti.

<b>Bhavā</b>ti dve bhavā—

kammabhavo ca paṭisandhiko ca punabbhavo.

Katamo kammabhavo?

Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro—

ayaṁ kammabhavo.

Katamo paṭisandhiko punabbhavo?

Paṭisandhikā rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ—

ayaṁ paṭisandhiko punabbhavo.

<b>Bhave na tiṭṭhe</b>ti nandiñca nivesanañca abhisaṅkhārasahagataṁ viññāṇañca kammabhavañca paṭisandhikañca punabbhavaṁ pajahanto vinodento byantīkaronto anabhāvaṁ gamento kammabhave na tiṭṭheyya paṭisandhike punabbhave na tiṭṭheyya na santiṭṭheyyāti—

panujja viññāṇaṁ bhave na tiṭṭhe.

Tenāha bhagavā—

“Yaṁ kiñci sampajānāsi,

(mettagūti bhagavā)

Uddhaṁ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca,

Panujja viññāṇaṁ bhave na tiṭṭhe”ti.

<b>Evaṁvihārī sato appamatto,</b>

<b>Bhikkhu caraṁ hitvā mamāyitāni;</b>

<b>Jātiṁ jaraṁ sokapariddavañca,</b>

<b>Idheva vidvā pajaheyya dukkhaṁ.</b>

<b>Evaṁvihārī sato appamatto</b>ti.

<b>Evaṁvihārī</b>ti nandiñca nivesanañca abhisaṅkhārasahagataviññāṇañca kammabhavañca paṭisandhikañca punabbhavaṁ pajahanto vinodento byantīkaronto anabhāvaṁ gamentoti—

evaṁvihārī.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento …pe…

so vuccati sato.

<b>Appamatto</b>ti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro appamatto kusalesu dhammesu—

“kathāhaṁ aparipūraṁ vā sīlakkhandhaṁ paripūreyyaṁ, paripūraṁ vā sīlakkhandhaṁ tattha tattha paññāya anuggaṇheyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamatto appamādo kusalesu dhammesu.

“Kathāhaṁ aparipūraṁ vā samādhikkhandhaṁ …pe…

paññākkhandhaṁ …

vimuttikkhandhaṁ …

vimuttiñāṇadassanakkhandhaṁ paripūreyyaṁ paripūraṁ vā vimuttiñāṇadassanakkhandhaṁ tattha tattha paññāya anuggaṇheyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamatto appamādo kusalesu dhammesu.

“Kathāhaṁ apariññātaṁ vā dukkhaṁ parijāneyyaṁ, appahīne vā kilese pajaheyyaṁ, abhāvitaṁ vā maggaṁ bhāveyyaṁ, asacchikataṁ vā nirodhaṁ sacchikareyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamatto appamādo kusalesu dhammesūti—

evaṁvihārī sato appamatto.

<b>Bhikkhu caraṁ hitvā mamāyitānī</b>ti.

<b>Bhikkhū</b>ti puthujjanakalyāṇako vā bhikkhu sekkho vā bhikkhu.

<b>Caran</b>ti caranto viharanto iriyanto vattento pālento yapento yāpento.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ …

taṇhāmamattaṁ pahāya diṭṭhimamattaṁ paṭinissajjitvā mamatte jahitvā cajitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṁ gametvāti—

bhikkhu caraṁ hitvā mamāyitāni.

<b>Jātiṁ jaraṁ sokapariddavañca, idheva vidvā pajaheyya dukkhan</b>ti.

<b>Jātī</b>ti yā tesaṁ tesaṁ sattānaṁ …pe…

<b>jaran</b>ti yā tesaṁ tesaṁ sattānaṁ …pe…

<b>soko</b>ti ñātibyasanena vā phuṭṭhassa …pe…

<b>paridevo</b>ti ñātibyasanena vā phuṭṭhassa …pe…

<b>idhā</b>ti imissā diṭṭhiyā …pe…

imasmiṁ manussaloke.

<b>Vidvā</b>ti vijjāgato ñāṇī vibhāvī medhāvī.

<b>Dukkhan</b>ti jātidukkhaṁ …pe…

domanassupāyāsadukkhaṁ.

<b>Jātiṁ jaraṁ sokapariddavañca, idheva vidvā pajaheyya dukkhan</b>ti vijjāgato ñāṇī vibhāvī medhāvī idheva jātiñca jarañca sokapariddavañca dukkhañca pajaheyya vinodeyya byantīkareyya anabhāvaṁ gameyyāti—

jātiṁ jaraṁ sokapariddavañca, idheva vidvā pajaheyya dukkhaṁ.

Tenāha bhagavā—

“Evaṁvihārī sato appamatto,

Bhikkhu caraṁ hitvā mamāyitāni;

Jātiṁ jaraṁ sokapariddavañca,

Idheva vidvā pajaheyya dukkhan”ti.

<b>Etābhinandāmi vaco mahesino,</b>

<b>Sukittitaṁ gotamanūpadhīkaṁ;</b>

<b>Addhā hi bhagavā pahāsi dukkhaṁ,</b>

<b>Tathā hi te vidito esa dhammo.</b>

<b>Etābhinandāmi vaco mahesino</b>ti.

<b>Etan</b>ti tuyhaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhaṁ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi.

<b>Mahesino</b>ti kiṁ mahesi bhagavā?

Mahantaṁ sīlakkhandhaṁ esī gavesī pariyesīti mahesi …pe…

kahaṁ narāsabhoti mahesīti—

etābhinandāmi vaco mahesino.

<b>Sukittitaṁ gotamanūpadhīkan</b>ti.

<b>Sukittitan</b>ti sukittitaṁ suācikkhitaṁ sudesitaṁ supaññapitaṁ supaṭṭhapitaṁ suvivaritaṁ suvibhajitaṁ suuttānīkataṁ supakāsitanti—

sukittitaṁ.

<b>Gotamanūpadhīkan</b>ti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca.

Upadhippahānaṁ upadhivūpasamaṁ upadhipaṭinissaggaṁ upadhipaṭipassaddhaṁ amataṁ nibbānanti—

sukittitaṁ gotamanūpadhīkaṁ.

<b>Addhā hi bhagavā pahāsi dukkhan</b>ti.

<b>Addhā</b>ti ekaṁsavacanaṁ nissaṁsayavacanaṁ nikkaṅkhāvacanaṁ advejjhavacanaṁ adveḷhakavacanaṁ nirodhavacanaṁ apaṇṇakavacanaṁ avatthāpanavacanametaṁ—

addhāti.

<b>Bhagavā</b>ti gāravādhivacanametaṁ …pe… sacchikā paññatti, yadidaṁ bhagavāti.

<b>Pahāsi dukkhan</b>ti jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ pahāsi pajahi vinodesi byantīkarosi anabhāvaṁ gamesīti—

addhā hi bhagavā pahāsi dukkhaṁ.

<b>Tathā hi te vidito esa dhammo</b>ti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti—

tathā hi te vidito esa dhammo.

Tenāha so brāhmaṇo—

“Etābhinandāmi vaco mahesino,

Sukittitaṁ gotamanūpadhīkaṁ;

Addhā hi bhagavā pahāsi dukkhaṁ,

Tathā hi te vidito esa dhammo”ti.

<b>Te cāpi nūnappajaheyyu dukkhaṁ,</b>

<b>Ye tvaṁ muni aṭṭhitaṁ ovadeyya;</b>

<b>Taṁ taṁ namassāmi samecca nāga,</b>

<b>Appeva maṁ bhagavā aṭṭhitaṁ ovadeyya.</b>

<b>Te cāpi nūnappajaheyyu dukkhan</b>ti.

<b>Te cāpī</b>ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca.

<b>Pajaheyyu dukkhan</b>ti jātidukkhaṁ jarādukkhaṁ byādhidukkhaṁ maraṇadukkhaṁ sokaparidevadukkhadomanassupāyāsadukkhaṁ pajaheyyuṁ vinodeyyuṁ byantīkareyyuṁ anabhāvaṁ gameyyunti—

te cāpi nūnappajaheyyu dukkhaṁ.

<b>Ye tvaṁ muni aṭṭhitaṁ ovadeyyā</b>ti.

<b>Ye</b>ti khattiye ca brāhmaṇe ca vesse ca sudde ca gahaṭṭhe ca pabbajite ca deve ca manusse ca.

<b>Tvan</b>ti bhagavantaṁ bhaṇati.

<b>Munī</b>ti monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Aṭṭhitaṁ ovadeyyā</b>ti aṭṭhitaṁ ovadeyya sakkaccaṁ ovadeyya abhiṇhaṁ ovadeyya punappunaṁ ovadeyya anusāseyyāti—

ye tvaṁ muni aṭṭhitaṁ ovadeyya.

<b>Taṁ taṁ namassāmi samecca nāgā</b>ti.

<b>Tan</b>ti bhagavantaṁ bhaṇati.

<b>Namassāmī</b>ti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi, sakkaromi garuṁ karomi mānemi pūjemi.

<b>Sameccā</b>ti samecca abhisamecca samāgantvā abhisamāgantvā sammukhā taṁ namassāmi.

<b>Nāgā</b>ti nāgo ca bhagavā āguṁ na karotīti—

nāgo, na gacchatīti—

nāgo, na āgacchatīti—

nāgo.

Kathaṁ bhagavā āguṁ na karotīti—

nāgo?

Āgu vuccati pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Āguṁ na karoti kiñci loke,

(sabhiyāti bhagavā)

Sabbasaṁyoge visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattāti.

Evaṁ bhagavā āguṁ na karotīti—

nāgo.

Kathaṁ bhagavā na gacchatīti—

nāgo.

Bhagavā na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṁharīyati.

Evaṁ bhagavā na gacchatīti—

nāgo.

Kathaṁ bhagavā na āgacchatīti—

nāgo.

Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati.

Sakadāgāmimaggena …pe…

anāgāmimaggena …

arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati.

Evaṁ bhagavā na āgacchatīti nāgoti—

taṁ taṁ namassāmi samecca nāga.

<b>Appeva maṁ bhagavā aṭṭhitaṁ ovadeyyā</b>ti appeva maṁ bhagavā aṭṭhitaṁ ovadeyya sakkaccaṁ ovadeyya abhiṇhaṁ ovadeyya punappunaṁ ovadeyya anusāseyyāti—

appeva maṁ bhagavā aṭṭhitaṁ ovadeyya.

Tenāha so brāhmaṇo—

“Te cāpi nūnappajaheyyu dukkhaṁ,

Ye tvaṁ muni aṭṭhitaṁ ovadeyya;

Taṁ taṁ namassāmi samecca nāga,

Appeva maṁ bhagavā aṭṭhitaṁ ovadeyyā”ti.

<b>Yaṁ brāhmaṇaṁ vedagumābhijaññā,</b>

<b>Akiñcanaṁ kāmabhave asattaṁ;</b>

<b>Addhā hi so oghamimaṁ atāri,</b>

<b>Tiṇṇo ca pāraṁ akhilo akaṅkho.</b>

<b>Yaṁ brāhmaṇaṁ vedagumābhijaññā</b>ti.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo.

Sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti.

Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni,

(sabhiyāti bhagavā)

Vimalo sādhusamāhito ṭhitatto;

Saṁsāramaticca kevalī so,

Asito tādi pavuccate sa brahmā.

<b>Vedagū</b>ti vedo vuccati catūsu maggesu ñāṇaṁ …pe…

sabbaṁ vedamaticca vedagū soti.

<b>Abhijaññā</b>ti abhijāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti—

yaṁ brāhmaṇaṁ vedagumābhijaññā.

<b>Akiñcanaṁ kāmabhave asattan</b>ti.

<b>Akiñcanan</b>ti rāgakiñcanaṁ dosakiñcanaṁ mohakiñcanaṁ mānakiñcanaṁ diṭṭhikiñcanaṁ kilesakiñcanaṁ duccaritakiñcanaṁ, yassete kiñcanā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati akiñcano.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

<b>Bhavā</b>ti dve bhavā—

kammabhavo ca paṭisandhiko ca punabbhavo …pe…

ayaṁ paṭisandhiko punabbhavo.

<b>Akiñcanaṁ kāmabhave asattan</b>ti akiñcanaṁ puggalaṁ kāmabhave ca asattaṁ alaggaṁ alaggitaṁ apalibuddhaṁ nikkhantaṁ nissaṭaṁ vippamuttaṁ visaññuttaṁ vimariyādikatena cetasā viharantanti—

akiñcanaṁ kāmabhave asattaṁ.

<b>Addhā hi so oghamimaṁ atārī</b>ti.

<b>Addhā</b>ti ekaṁsavacanaṁ …pe…

avatthāpanavacanametaṁ—

addhāti.

<b>Oghan</b>ti kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ.

<b>Atārī</b>ti uttari patari samatikkami vītivattayīti—

addhā hi so oghamimaṁ atāri.

<b>Tiṇṇo ca pāraṁ akhilo akaṅkho</b>ti.

<b>Tiṇṇo</b>ti kāmoghaṁ tiṇṇo, bhavoghaṁ tiṇṇo, diṭṭhoghaṁ tiṇṇo, avijjoghaṁ tiṇṇo, saṁsārapathaṁ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto.

So vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo, pahīnakileso paṭividdhākuppo sacchikatanirodho.

Dukkhaṁ tassa pariññātaṁ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvetabbaṁ bhāvitaṁ, sacchikātabbaṁ sacchikataṁ.

So ukkhittapaligho saṅkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto.

So neva ācināti na apacināti, apacinitvā ṭhito.

Neva pajahati na upādiyati, pajahitvā ṭhito.

Neva visineti na ussineti, visinetvā ṭhito.

Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito.

Asekkhena sīlakkhandhena samannāgatattā ṭhito.

Asekkhena samādhikkhandhena …pe…

paññākkhandhena …

vimuttikkhandhena …

vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito.

Saccaṁ sampaṭipādayitvā ṭhito.

Ejaṁ samatikkamitvā ṭhito.

Kilesaggiṁ pariyādiyitvā ṭhito.

Aparigamanatāya ṭhito.

Kathaṁ samādāya ṭhito?

Vimuttipaṭisevanatāya ṭhito.

Mettāya pārisuddhiyā ṭhito.

Karuṇāya …pe…

muditāya …

upekkhāya pārisuddhiyā ṭhito.

Accantapārisuddhiyā ṭhito.

Atammayatāya pārisuddhiyā ṭhito.

Vimuttattā ṭhito.

Santussitattā ṭhito.

Khandhapariyante ṭhito.

Dhātupariyante ṭhito.

Āyatanapariyante ṭhito.

Gatipariyante ṭhito.

Upapattipariyante ṭhito.

Paṭisandhipariyante ṭhito.

Bhavapariyante ṭhito.

Saṁsārapariyante ṭhito.

Vaṭṭapariyante ṭhito.

Antimabhave ṭhito.

Antime samussaye ṭhito.

Antimadehadharo arahā.

“Tassāyaṁ pacchimako bhavo,

Carimoyaṁ samussayo;

Jātimaraṇasaṁsāro,

Natthi tassa punabbhavo”ti.

<b>Tiṇṇo ca pāran</b>ti pāraṁ vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto.

So vutthavāso ciṇṇacaraṇo …pe… jātimaraṇasaṁsāro, natthi tassa punabbhavoti—

tiṇṇo ca pāraṁ.

<b>Akhilo</b>ti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho khilo …pe…

sabbākusalābhisaṅkhārā khilā.

Yassete khilā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akhilo.

<b>Akaṅkho</b>ti dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṁ cittassa manovilekho.

Yassete kaṅkhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati akaṅkhoti—

tiṇṇo ca pāraṁ akhilo akaṅkho.

Tenāha bhagavā—

“Yaṁ brāhmaṇaṁ vedagumābhijaññā,

Akiñcanaṁ kāmabhave asattaṁ;

Addhā hi so oghamimaṁ atāri,

Tiṇṇo ca pāraṁ akhilo akaṅkho”ti.

<b>Vidvā ca yo vedagū naro idha,</b>

<b>Bhavābhave saṅgamimaṁ visajja;</b>

<b>So vītataṇho anīgho nirāso,</b>

<b>Atāri so jātijaranti brūmi.</b>

<b>Vidvā ca yo vedagū naro idhā</b>ti.

<b>Vidvā</b>ti vijjāgato ñāṇī vibhāvī medhāvī.

<b>Yo</b>ti yo yādiso …pe…

manusso vā.

<b>Vedagū</b>ti vedo vuccati catūsu maggesu ñāṇaṁ paññā paññindriyaṁ paññābalaṁ dhammavicayasambojjhaṅgo vīmaṁsā vipassanā sammādiṭṭhi.

Tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto.

Vedānaṁ vā antagatoti vedagū, vedehi vā antagatoti vedagū, sattannaṁ vā dhammānaṁ viditattā vedagū.

Sakkāyadiṭṭhi viditā hoti, vicikicchā …pe…

sīlabbataparāmāso …

rāgo …

doso …

moho …

māno vidito hoti.

Viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni,

(sabhiyāti bhagavā)

Samaṇānaṁ yānīdhatthi brāhmaṇānaṁ;

Sabbavedanāsu vītarāgo,

Sabbaṁ vedamaticca vedagū so.

<b>Naro</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo.

<b>Idhā</b>ti imissā diṭṭhiyā …pe…

imasmiṁ manussaloketi—

vidvā ca yo vedagū naro idha.

<b>Bhavābhave saṅgamimaṁ visajjā</b>ti.

<b>Bhavābhave</b>ti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā.

<b>Saṅgā</b>ti satta saṅgā—

rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo.

<b>Visajjā</b>ti saṅge vosajjetvā vā visajja.

Atha vā saṅge bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vā visajja.

Yathā yānaṁ vā vayhaṁ vā rathaṁ vā sakaṭaṁ vā sandamānikaṁ vā sajjaṁ visajjaṁ karonti vikopenti—

evameva te saṅge vosajjetvā vā visajja.

Atha vā saṅge bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vā visajjāti—

bhavābhave saṅgamimaṁ visajja.

<b>So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī</b>ti.

<b>Taṇhā</b>ti rūpataṇhā …pe… dhammataṇhā … yassesā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatīti—

so vītataṇho.

<b>Anīgho</b>ti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho …pe… sabbākusalābhisaṅkhārā nīghā.

Yassete nīghā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho.

<b>Nirāso</b>ti āsā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso.

<b>Jātī</b>ti yā tesaṁ tesaṁ sattānaṁ …pe… āyatanānaṁ paṭilābho.

<b>Jarā</b>ti yā tesaṁ tesaṁ sattānaṁ …pe… indriyānaṁ paripāko.

Ayaṁ vuccati jarā.

<b>So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī</b>ti yo so vītataṇho anīgho ca nirāso ca, so kho jātijarāmaraṇaṁ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

so vītataṇho anīgho nirāso, atāri so jātijaranti brūmi.

Tenāha bhagavā—

“Vidvā ca yo vedagū naro idha,

Bhavābhave saṅgamimaṁ visajja;

So vītataṇho anīgho nirāso,

Atāri so jātijaranti brūmī”ti.

Saha gāthāpariyosānā …pe…

satthā me, bhante bhagavā, sāvakohamasmīti.

Mettagūmāṇavapucchāniddeso catuttho.