sutta » dn » Dīgha Nikāya 7

Translators: sujato

Long Discourses 7

Jāliyasutta

With Jāliya

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme.
At one time the Buddha was staying near Kosambī, in Ghosita’s Monastery.

Tena kho pana samayena dve pabbajitā—
Now at that time two renunciates—

muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu.
the wanderer Muṇḍiya and Jāliya, the pupil of the wood-bowl ascetic—came to the Buddha and exchanged greetings with him.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they stood to one side and said to the Buddha,

“kiṁ nu kho, āvuso gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran”ti?
“Reverend Gotama, are the soul and the body the same thing, or they are different things?”

“Tena hāvuso, suṇātha sādhukaṁ manasi karotha, bhāsissāmī”ti.
“Well then, reverends, listen and apply your mind well, I will speak.”

“Evamāvuso”ti kho te dve pabbajitā bhagavato paccassosuṁ.
“Yes, reverend,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“idhāvuso, tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe…
“Take the case when a Realized One arises in the world, perfected, a fully awakened Buddha …

Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti.
That’s how a mendicant is accomplished in ethics. …

…pe…

Paṭhamaṁ jhānaṁ upasampajja viharati.
They enter and remain in the first absorption …

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya:
When a mendicant knows and sees like this, would it be appropriate to say of them:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’?”

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya:
“It would, reverend.”

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi.
“But reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe…
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’. …

dutiyaṁ jhānaṁ …
They enter and remain in the second absorption …

tatiyaṁ jhānaṁ …
third absorption …

catutthaṁ jhānaṁ upasampajja viharati.
fourth absorption.

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya:
When a mendicant knows and sees like this, would it be appropriate to say of them:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti?
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’?”

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ, tassetaṁ vacanāya:
“It would, reverend.”

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi.
“But reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe…
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’. …

ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …
They project and extend the mind toward knowledge and vision …

yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya:
When a mendicant knows and sees like this, would it be appropriate to say of them:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’?”

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya:
“It would, reverend.”

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi.
“But reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe….
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’. …

…pe… Nāparaṁ itthattāyāti pajānāti.
They understand: ‘… there is no return to any state of existence.’

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya:
When a mendicant knows and sees like this, would it be appropriate to say of them:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti?
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’?”

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, na kallaṁ tassetaṁ vacanāya:
“It would not, reverend.”

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi.
“But reverends, I know and see like this.

Atha ca panāhaṁ na vadāmi:
Nevertheless, I do not say:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti.
‘The soul and the body are the same thing’ or ‘The soul and the body are different things’.”

Idamavoca bhagavā.
That is what the Buddha said.

Attamanā te dve pabbajitā bhagavato bhāsitaṁ abhinandunti.
Satisfied, the two renunciates approved what the Buddha said.

Jāliyasuttaṁ niṭṭhitaṁ sattamaṁ.