abhidhamma » ds » ds1 » Dhammasaṅgaṇī

Tikamātikā

1. Kusalattika

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Kusalā dhammā. (<b>1, 363, 985, 1384</b>)

Akusalā dhammā. (<b>365, 427, 986, 1385</b>)

Abyākatā dhammā. (<b>431, 583, 987, 1386</b>)

2. Vedanāttika

Sukhāya vedanāya sampayuttā dhammā. (<b>988, 1387</b>)

Dukkhāya vedanāya sampayuttā dhammā. (<b>989, 1388</b>)

Adukkhamasukhāya vedanāya sampayuttā dhammā. (<b>990, 1389</b>)

3. Vipākattika

Vipākā dhammā. (<b>991, 1390</b>)

Vipākadhammadhammā. (<b>992, 1391</b>)

Nevavipākanavipākadhammadhammā. (<b>993, 1392</b>)

4. Upādinnattika

Upādinnupādāniyā dhammā. (<b>994, 1393</b>)

Anupādinnupādāniyā dhammā. (<b>995, 1394</b>)

Anupādinnaanupādāniyā dhammā. (<b>996, 1395</b>)

5. Saṅkiliṭṭhattika

Saṅkiliṭṭhasaṅkilesikā dhammā. (<b>997, 1396</b>)

Asaṅkiliṭṭhasaṅkilesikā dhammā. (<b>998, 1397</b>)

Asaṅkiliṭṭhaasaṅkilesikā dhammā. (<b>999, 1398</b>)

6. Vitakkattika

Savitakkasavicārā dhammā. (<b>1000, 1399</b>)

Avitakkavicāramattā dhammā. (<b>1001, 1400</b>)

Avitakkaavicārā dhammā. (<b>1002, 1401</b>)

7. Pītittika

Pītisahagatā dhammā. (<b>1003, 1402</b>)

Sukhasahagatā dhammā. (<b>1004, 1403</b>)

Upekkhāsahagatā dhammā. (<b>1005, 1404</b>)

8. Dassanenapahātabbattika

Dassanena pahātabbā dhammā. (<b>1006, 1405</b>)

Bhāvanāya pahātabbā dhammā. (<b>1011, 1406</b>)

Neva dassanena na bhāvanāya pahātabbā dhammā. (<b>1012, 1407</b>)

9. Dassanenapahātabbahetukattika

Dassanena pahātabbahetukā dhammā. (<b>1013, 1408</b>)

Bhāvanāya pahātabbahetukā dhammā. (<b>1018, 1409</b>)

Neva dassanena na bhāvanāya pahātabbahetukā dhammā. (<b>1019, 1410</b>)

10. Ācayagāmittika

Ācayagāmino dhammā. (<b>1020, 1411</b>)

Apacayagāmino dhammā. (<b>1021, 1412</b>)

Nevācayagāmināpacayagāmino dhammā. (<b>1022, 1413</b>)

11. Sekkhattika

Sekkhā dhammā. (<b>1023, 1414</b>)

Asekkhā dhammā. (<b>1024, 1415</b>)

Nevasekkhanāsekkhā dhammā. (<b>1025, 1416</b>)

12. Parittattika

Parittā dhammā. (<b>1026, 1417</b>)

Mahaggatā dhammā. (<b>1027, 1418</b>)

Appamāṇā dhammā. (<b>1028, 1419</b>)

13. Parittārammaṇattika

Parittārammaṇā dhammā. (<b>1029, 1420</b>)

Mahaggatārammaṇā dhammā. (<b>1030, 1421</b>)

Appamāṇārammaṇā dhammā. (<b>1031, 1422</b>)

14. Hīnattika

Hīnā dhammā. (<b>1032, 1423</b>)

Majjhimā dhammā. (<b>1033, 1424</b>)

Paṇītā dhammā. (<b>1034, 1425</b>)

15. Micchattaniyatattika

Micchattaniyatā dhammā. (<b>1035, 1426</b>)

Sammattaniyatā dhammā. (<b>1036, 1427</b>)

Aniyatā dhammā. (<b>1037, 1428</b>)

16. Maggārammaṇattika

Maggārammaṇā dhammā. (<b>1038, 1429</b>)

Maggahetukā dhammā. (<b>1039, 1429</b>)

Maggādhipatino dhammā. (<b>1040, 1429</b>)

17. Uppannattika

Uppannā dhammā. (<b>1041, 1430</b>)

Anuppannā dhammā. (<b>1042, 1430</b>)

Uppādino dhammā. (<b>1043, 1430</b>)

18. Atītattika

Atītā dhammā. (<b>1044, 1431</b>)

Anāgatā dhammā. (<b>1045, 1431</b>)

Paccuppannā dhammā. (<b>1046, 1431</b>)

19. Atītārammaṇattika

Atītārammaṇā dhammā. (<b>1047, 1432</b>)

Anāgatārammaṇā dhammā. (<b>1048, 1433</b>)

Paccuppannārammaṇā dhammā. (<b>1049, 1434</b>)

20. Ajjhattattika

Ajjhattā dhammā. (<b>1050, 1435</b>)

Bahiddhā dhammā. (<b>1051, 1435</b>)

Ajjhattabahiddhā dhammā. (<b>1052, 1435</b>)

21. Ajjhattārammaṇattika

Ajjhattārammaṇā dhammā. (<b>1053, 1436</b>)

Bahiddhārammaṇā dhammā. (<b>1054, 1437</b>)

Ajjhattabahiddhārammaṇā dhammā. (<b>1055, 1437</b>)

22. Sanidassanattika

Sanidassanasappaṭighā dhammā. (<b>1056, 1438</b>)

Anidassanasappaṭighā dhammā. (<b>1057, 1439</b>)

Anidassanaappaṭighā dhammā. (<b>1058, 1440</b>)

Tikamātikā.