abhidhamma » ds » ds1 » Dhammasaṅgaṇī

Dukamātikā

Hetugocchaka

1. Hetuduka

Hetū dhammā. (<b>1059, 1077, 1441</b>)

Na hetū dhammā. (<b>1078, 1442</b>)

2. Sahetukaduka

Sahetukā dhammā. (<b>1079, 1443</b>)

Ahetukā dhammā. (<b>1080, 1444</b>)

3. Hetusampayuttaduka

Hetusampayuttā dhammā. (<b>1081, 1445</b>)

Hetuvippayuttā dhammā. (<b>1082, 1446</b>)

4. Hetusahetukaduka

Hetū ceva dhammā sahetukā ca. (<b>1083, 1447</b>)

Sahetukā ceva dhammā na ca hetū. (<b>1084, 1448</b>)

5. Hetuhetusampayuttaduka

Hetū ceva dhammā hetusampayuttā ca. (<b>1085, 1449</b>)

Hetusampayuttā ceva dhammā na ca hetū. (<b>1086, 1450</b>)

6. Nahetusahetukaduka

Na hetū kho pana dhammā sahetukāpi. (<b>1087, 1451</b>)

Ahetukāpi. (<b>1088, 1452</b>)

Hetugocchakaṁ.

Cūḷantaraduka

1. Sappaccayaduka

Sappaccayā dhammā. (<b>1089, 1453</b>)

Appaccayā dhammā. (<b>1090, 1454</b>)

2. Saṅkhataduka

Saṅkhatā dhammā. (<b>1091, 1455</b>)

Asaṅkhatā dhammā. (<b>1092, 1456</b>)

3. Sanidassanaduka

Sanidassanā dhammā. (<b>1093, 1457</b>)

Anidassanā dhammā. (<b>1094, 1458</b>)

4. Sappaṭighaduka

Sappaṭighā dhammā. (<b>1095, 1459</b>)

Appaṭighā dhammā. (<b>1096, 1460</b>)

5. Rūpīduka

Rūpino dhammā. (<b>1097, 1461</b>)

Arūpino dhammā. (<b>1098, 1462</b>)

6. Lokiyaduka

Lokiyā dhammā. (<b>1099, 1463</b>)

Lokuttarā dhammā. (<b>1100, 1464</b>)

7. Kenaciviññeyyaduka

Kenaci viññeyyā dhammā. (<b>1101, 1464</b>)

Kenaci na viññeyyā dhammā. (<b>1101, 1464</b>)

Cūḷantaradukaṁ.

Āsavagocchaka

1. Āsavaduka

Āsavā dhammā. (<b>1102, 1465</b>)

No āsavā dhammā. (<b>1107, 1466</b>)

2. Sāsavaduka

Sāsavā dhammā. (<b>1108, 1467</b>)

Anāsavā dhammā. (<b>1109, 1468</b>)

3. Āsavasampayuttaduka

Āsavasampayuttā dhammā. (<b>1110, 1469</b>)

Āsavavippayuttā dhammā. (<b>1111, 1470</b>)

4. Āsavasāsavaduka

Āsavā ceva dhammā sāsavā ca. (<b>1112, 1471</b>)

Sāsavā ceva dhammā no ca āsavā. (<b>1113, 1472</b>)

5. Āsavaāsavasampayuttaduka

Āsavā ceva dhammā āsavasampayuttā ca. (<b>1114, 1473</b>)

Āsavasampayuttā ceva dhammā no ca āsavā. (<b>1115, 1474</b>)

6. Āsavavippayuttasāsavaduka

Āsavavippayuttā kho pana dhammā sāsavāpi. (<b>1116, 1475</b>)

Anāsavāpi. (<b>1117, 1476</b>)

Āsavagocchakaṁ.

Saññojanagocchaka

1. Saññojanaduka

Saññojanā dhammā. (<b>1118, 1477</b>)

No saññojanā dhammā. (<b>1129, 1478</b>)

2. Saññojaniyaduka

Saññojaniyā dhammā. (<b>1130, 1479</b>)

Asaññojaniyā dhammā. (<b>1131, 1480</b>)

3. Saññojanasampayuttaduka

Saññojanasampayuttā dhammā. (<b>1132, 1481</b>)

Saññojanavippayuttā dhammā. (<b>1133, 1482</b>)

4. Saññojanasaññojaniyaduka

Saññojanā ceva dhammā saññojaniyā ca. (<b>1134, 1483</b>)

Saññojaniyā ceva dhammā no ca saññojanā. (<b>1135, 1484</b>)

5. Saññojanasaññojanasampayuttaduka

Saññojanā ceva dhammā saññojanasampayuttā ca. (<b>1136, 1485</b>)

Saññojanasampayuttā ceva dhammā no ca saññojanā. (<b>1137, 1486</b>)

6. Saññojanavippayuttasaññojaniyaduka

Saññojanavippayuttā kho pana dhammā saññojaniyāpi. (<b>1138, 1487</b>)

Asaññojaniyāpi. (<b>1139, 1488</b>)

Saññojanagocchakaṁ.

Ganthagocchaka

1. Ganthaduka

Ganthā dhammā. (<b>1140, 1489</b>)

No ganthā dhammā. (<b>1145, 1490</b>)

2. Ganthaniyaduka

Ganthaniyā dhammā. (<b>1146, 1491</b>)

Aganthaniyā dhammā. (<b>1147, 1492</b>)

3. Ganthasampayuttaduka

Ganthasampayuttā dhammā. (<b>1148, 1493</b>)

Ganthavippayuttā dhammā. (<b>1149, 1494</b>)

4. Ganthaganthaniyaduka

Ganthā ceva dhammā ganthaniyā ca. (<b>1150, 1495</b>)

Ganthaniyā ceva dhammā no ca ganthā. (<b>1151, 1496</b>)

5. Ganthaganthasampayuttaduka

Ganthā ceva dhammā ganthasampayuttā ca. (<b>1152, 1497</b>)

Ganthasampayuttā ceva dhammā no ca ganthā. (<b>1153, 1498</b>)

6. Ganthavippayuttaganthaniyaduka

Ganthavippayuttā kho pana dhammā ganthaniyāpi. (<b>1154, 1499</b>)

Aganthaniyāpi. (<b>1155, 1500</b>)

Ganthagocchakaṁ.

Oghagocchaka

1. Oghaduka

Oghā dhammā. (<b>1156, 1501</b>)

No oghā dhammā.

2. Oghaniyaduka

Oghaniyā dhammā.

Anoghaniyā dhammā.

3. Oghasampayuttaduka

Oghasampayuttā dhammā.

Oghavippayuttā dhammā.

4. Oghaoghaniyaduka

Oghā ceva dhammā oghaniyā ca.

Oghaniyā ceva dhammā no ca oghā.

5. Oghaoghasampayuttaduka

Oghā ceva dhammā oghasampayuttā ca.

Oghasampayuttā ceva dhammā no ca oghā.

6. Oghavippayuttaoghaniyaduka

Oghavippayuttā kho pana dhammā oghaniyāpi.

Anoghaniyāpi.

Oghagocchakaṁ.

Yogagocchaka

1. Yogaduka

Yogā dhammā. (<b>1157, 1502</b>)

No yogā dhammā.

2. Yoganiyaduka

Yoganiyā dhammā.

Ayoganiyā dhammā.

3. Yogasampayuttaduka

Yogasampayuttā dhammā.

Yogavippayuttā dhammā.

4. Yogayoganiyaduka

Yogā ceva dhammā yoganiyā ca.

Yoganiyā ceva dhammā no ca yogā.

5. Yogayogasampayuttaduka

Yogā ceva dhammā yogasampayuttā ca.

Yogasampayuttā ceva dhammā no ca yogā.

6. Yogavippayuttayoganiyaduka

Yogavippayuttā kho pana dhammā yoganiyāpi.

Ayoganiyāpi.

Yogagocchakaṁ.

Nīvaraṇagocchaka

1. Nīvaraṇaduka

Nīvaraṇā dhammā. (<b>1158, 1503</b>)

No nīvaraṇā dhammā. (<b>1169, 1504</b>)

2. Nīvaraṇiyaduka

Nīvaraṇiyā dhammā. (<b>1170, 1505</b>)

Anīvaraṇiyā dhammā. (<b>1171, 1506</b>)

3. Nīvaraṇasampayuttaduka

Nīvaraṇasampayuttā dhammā. (<b>1172, 1507</b>)

Nīvaraṇavippayuttā dhammā. (<b>1173, 1508</b>)

4. Nīvaraṇanīvaraṇiyaduka

Nīvaraṇā ceva dhammā nīvaraṇiyā ca. (<b>1174, 1509</b>)

Nīvaraṇiyā ceva dhammā no ca nīvaraṇā. (<b>1175, 1510</b>)

5. Nīvaraṇanīvaraṇasampayuttaduka

Nīvaraṇā ceva dhammā nīvaraṇasampayuttā ca. (<b>1176, 1511</b>)

Nīvaraṇasampayuttā ceva dhammā no ca nīvaraṇā. (<b>1177, 1512</b>)

6. Nīvaraṇavippayuttanīvaraṇiyaduka

Nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi. (<b>1178, 1513</b>)

Anīvaraṇiyāpi. (<b>1179, 1514</b>)

Nīvaraṇagocchakaṁ.

Parāmāsagocchaka

1. Parāmāsaduka

Parāmāsā dhammā. (<b>1180, 1515</b>)

No parāmāsā dhammā. (<b>1182, 1516</b>)

2. Parāmaṭṭhaduka

Parāmaṭṭhā dhammā. (<b>1183, 1517</b>)

Aparāmaṭṭhā dhammā. (<b>1184, 1518</b>)

3. Parāmāsasampayuttaduka

Parāmāsasampayuttā dhammā. (<b>1185, 1519</b>)

Parāmāsavippayuttā dhammā. (<b>1186, 1520</b>)

4. Parāmāsaparāmaṭṭhaduka

Parāmāsā ceva dhammā parāmaṭṭhā ca. (<b>1187, 1521</b>)

Parāmaṭṭhā ceva dhammā no ca parāmāsā. (<b>1188, 1522</b>)

5. Parāmāsavippayuttaparāmaṭṭhaduka

Parāmāsavippayuttā kho pana dhammā parāmaṭṭhāpi. (<b>1189, 1523</b>)

Aparāmaṭṭhāpi. (<b>1190, 1524</b>)

Parāmāsagocchakaṁ.

Mahantaraduka

1. Sārammaṇaduka

Sārammaṇā dhammā. (<b>1191, 1525</b>)

Anārammaṇā dhammā. (<b>1192, 1526</b>)

2. Cittaduka

Cittā dhammā. (<b>1193, 1527</b>)

No cittā dhammā. (<b>1194, 1528</b>)

3. Cetasikaduka

Cetasikā dhammā. (<b>1195, 1529</b>)

Acetasikā dhammā. (<b>1196, 1530</b>)

4. Cittasampayuttaduka

Cittasampayuttā dhammā. (<b>1197, 1531</b>)

Cittavippayuttā dhammā. (<b>1198, 1532</b>)

5. Cittasaṁsaṭṭhaduka

Cittasaṁsaṭṭhā dhammā. (<b>1199, 1533</b>)

Cittavisaṁsaṭṭhā dhammā. (<b>1200, 1534</b>)

6. Cittasamuṭṭhānaduka

Cittasamuṭṭhānā dhammā. (<b>1201, 1535</b>)

No cittasamuṭṭhānā dhammā. (<b>1202, 1536</b>)

7. Cittasahabhūduka

Cittasahabhuno dhammā. (<b>1203, 1537</b>)

No cittasahabhuno dhammā. (<b>1204, 1538</b>)

8. Cittānuparivattiduka

Cittānuparivattino dhammā. (<b>1205, 1539</b>)

No cittānuparivattino dhammā. (<b>1206, 1540</b>)

9. Cittasaṁsaṭṭhasamuṭṭhānaduka

Cittasaṁsaṭṭhasamuṭṭhānā dhammā. (<b>1207, 1541</b>)

No cittasaṁsaṭṭhasamuṭṭhānā dhammā. (<b>1208, 1542</b>)

10. Cittasaṁsaṭṭhasamuṭṭhānasahabhūduka

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno dhammā. (<b>1209, 1543</b>)

No cittasaṁsaṭṭhasamuṭṭhānasahabhuno dhammā. (<b>1210, 1544</b>)

11. Cittasaṁsaṭṭhasamuṭṭhānānuparivattiduka

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā. (<b>1211, 1545</b>)

No cittasaṁsaṭṭhasamuṭṭhānānuparivattino dhammā. (<b>1212, 1546</b>)

12. Ajjhattikaduka

Ajjhattikā dhammā. (<b>1213, 1547</b>)

Bāhirā dhammā. (<b>1214, 1548</b>)

13. Upādāduka

Upādā dhammā. (<b>1215, 1549</b>)

No upādā dhammā. (<b>1216, 1550</b>)

14. Upādinnaduka

Upādinnā dhammā. (<b>1217, 1551</b>)

Anupādinnā dhammā. (<b>1218, 1552</b>)

Mahantaradukaṁ.

Upādānagocchaka

1. Upādānaduka

Upādānā dhammā. (<b>1219, 1553</b>)

No upādānā dhammā. (<b>1224, 1554</b>)

2. Upādāniyaduka

Upādāniyā dhammā. (<b>1225, 1555</b>)

Anupādāniyā dhammā. (<b>1226, 1556</b>)

3. Upādānasampayuttaduka

Upādānasampayuttā dhammā. (<b>1227, 1557</b>)

Upādānavippayuttā dhammā. (<b>1228, 1558</b>)

4. Upādānaupādāniyaduka

Upādānā ceva dhammā upādāniyā ca. (<b>1229, 1559</b>)

Upādāniyā ceva dhammā no ca upādānā. (<b>1230, 1560</b>)

5. Upādānaupādānasampayuttaduka

Upādānā ceva dhammā upādānasampayuttā ca. (<b>1231, 1561</b>)

Upādānasampayuttā ceva dhammā no ca upādānā. (<b>1232, 1562</b>)

6. Upādānavippayuttaupādāniyaduka

Upādānavippayuttā kho pana dhammā upādāniyāpi. (<b>1233, 1563</b>)

Anupādāniyāpi. (<b>1234, 1564</b>)

Upādānagocchakaṁ.

Kilesagocchaka

1. Kilesaduka

Kilesā dhammā. (<b>1235, 1565</b>)

No kilesā dhammā. (<b>1246, 1566</b>)

2. Saṅkilesikaduka

Saṅkilesikā dhammā. (<b>1247, 1567</b>)

Asaṅkilesikā dhammā. (<b>1248, 1568</b>)

3. Saṅkiliṭṭhaduka

Saṅkiliṭṭhā dhammā. (<b>1249, 1569</b>)

Asaṅkiliṭṭhā dhammā. (<b>1250, 1570</b>)

4. Kilesasampayuttaduka

Kilesasampayuttā dhammā. (<b>1251, 1571</b>)

Kilesavippayuttā dhammā. (<b>1252, 1572</b>)

5. Kilesasaṅkilesikaduka

Kilesā ceva dhammā saṅkilesikā ca. (<b>1253, 1573</b>)

Saṅkilesikā ceva dhammā no ca kilesā. (<b>1254, 1574</b>)

6. Kilesasaṅkiliṭṭhaduka

Kilesā ceva dhammā saṅkiliṭṭhā ca. (<b>1255, 1575</b>)

Saṅkiliṭṭhā ceva dhammā no ca kilesā. (<b>1256, 1576</b>)

7. Kilesakilesasampayuttaduka

Kilesā ceva dhammā kilesasampayuttā ca. (<b>1257, 1577</b>)

Kilesasampayuttā ceva dhammā no ca kilesā. (<b>1258, 1578</b>)

8. Kilesavippayuttasaṅkilesikaduka

Kilesavippayuttā kho pana dhammā saṅkilesikāpi. (<b>1259, 1579</b>)

Asaṅkilesikāpi. (<b>1260, 1580</b>)

Kilesagocchakaṁ.

Piṭṭhiduka

1. Dassanenapahātabbaduka

Dassanena pahātabbā dhammā. (<b>1261, 1581</b>)

Na dassanena pahātabbā dhammā. (<b>1265, 1582</b>)

2. Bhāvanāyapahātabbaduka

Bhāvanāya pahātabbā dhammā. (<b>1266, 1583</b>)

Na bhāvanāya pahātabbā dhammā. (<b>1267, 1584</b>)

3. Dassanenapahātabbahetukaduka

Dassanena pahātabbahetukā dhammā. (<b>1268, 1585</b>)

Na dassanena pahātabbahetukā dhammā. (<b>1272, 1586</b>)

4. Bhāvanāyapahātabbahetukaduka

Bhāvanāya pahātabbahetukā dhammā. (<b>1273, 1587</b>)

Na bhāvanāya pahātabbahetukā dhammā. (<b>1274, 1588</b>)

5. Savitakkaduka

Savitakkā dhammā. (<b>1275, 1589</b>)

Avitakkā dhammā. (<b>1276, 1590</b>)

6. Savicāraduka

Savicārā dhammā. (<b>1277, 1591</b>)

Avicārā dhammā. (<b>1278, 1592</b>)

7. Sappītikaduka

Sappītikā dhammā. (<b>1279, 1593</b>)

Appītikā dhammā. (<b>1280, 1594</b>)

8. Pītisahagataduka

Pītisahagatā dhammā. (<b>1281, 1595</b>)

Na pītisahagatā dhammā. (<b>1282, 1596</b>)

9. Sukhasahagataduka

Sukhasahagatā dhammā. (<b>1283, 1597</b>)

Na sukhasahagatā dhammā. (<b>1284, 1598</b>)

10. Upekkhāsahagataduka

Upekkhāsahagatā dhammā. (<b>1285, 1599</b>)

Na upekkhāsahagatā dhammā. (<b>1286, 1600</b>)

11. Kāmāvacaraduka

Kāmāvacarā dhammā. (<b>1287, 1601</b>)

Na kāmāvacarā dhammā. (<b>1288, 1602</b>)

12. Rūpāvacaraduka

Rūpāvacarā dhammā. (<b>1289, 1603</b>)

Na rūpāvacarā dhammā. (<b>1290, 1604</b>)

13. Arūpāvacaraduka

Arūpāvacarā dhammā. (<b>1291, 1605</b>)

Na arūpāvacarā dhammā. (<b>1292, 1606</b>)

14. Pariyāpannaduka

Pariyāpannā dhammā. (<b>1293, 1607</b>)

Apariyāpannā dhammā. (<b>1294, 1608</b>)

15. Niyyānikaduka

Niyyānikā dhammā. (<b>1295, 1609</b>)

Aniyyānikā dhammā. (<b>1296, 1610</b>)

16. Niyataduka

Niyatā dhammā. (<b>1297, 1611</b>)

Aniyatā dhammā. (<b>1298, 1612</b>)

17. Sauttaraduka

Sauttarā dhammā. (<b>1299, 1613</b>)

Anuttarā dhammā. (<b>1300, 1614</b>)

18. Saraṇaduka

Saraṇā dhammā. (<b>1301, 1615</b>)

Araṇā dhammā. (<b>1302, 1616</b>)

Piṭṭhidukaṁ.

Abhidhammadukamātikā.