abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.5. Lokuttarakusala

2.1.5.1. Suddhikapaṭipadā

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, saddhindriyaṁ hoti, vīriyindriyaṁ hoti, satindriyaṁ hoti, samādhindriyaṁ hoti, paññindriyaṁ hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti, anaññātaññassāmītindriyaṁ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvācā hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṁ hoti, vīriyabalaṁ hoti, satibalaṁ hoti, samādhibalaṁ hoti, paññābalaṁ hoti, hiribalaṁ hoti, ottappabalaṁ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti, hirī hoti, ottappaṁ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, sampajaññaṁ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye pīti hoti?

Yā tasmiṁ samaye pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa pītisambojjhaṅgo—

ayaṁ tasmiṁ samaye pīti hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye saddhindriyaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyindriyaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye vīriyindriyaṁ hoti.

Katamaṁ tasmiṁ samaye satindriyaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye satindriyaṁ hoti.

Katamaṁ tasmiṁ samaye samādhindriyaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye samādhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye paññindriyaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye paññindriyaṁ hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye somanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye somanassindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti.

Katamaṁ tasmiṁ samaye anaññātaññassāmītindriyaṁ hoti?

Yā tesaṁ dhammānaṁ anaññātānaṁ adiṭṭhānaṁ appattānaṁ aviditānaṁ asacchikatānaṁ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye anaññātaññassāmītindriyaṁ hoti.

Katamā tasmiṁ samaye sammādiṭṭhi hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammādiṭṭhi hoti.

Katamo tasmiṁ samaye sammāsaṅkappo hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāsaṅkappo hoti.

Katamā tasmiṁ samaye sammāvācā hoti?

Yā tasmiṁ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāvācā hoti.

Katamo tasmiṁ samaye sammākammanto hoti?

Yā tasmiṁ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammākammanto hoti.

Katamo tasmiṁ samaye sammāājīvo hoti?

Yā tasmiṁ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṁ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāājīvo hoti.

Katamo tasmiṁ samaye sammāvāyāmo hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāvāyāmo hoti.

Katamā tasmiṁ samaye sammāsati hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāsati hoti.

Katamo tasmiṁ samaye sammāsamādhi hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammāsamādhi hoti.

Katamaṁ tasmiṁ samaye saddhābalaṁ hoti?

Yā tasmiṁ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṁ saddhābalaṁ—

idaṁ tasmiṁ samaye saddhābalaṁ hoti.

Katamaṁ tasmiṁ samaye vīriyabalaṁ hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye vīriyabalaṁ hoti.

Katamaṁ tasmiṁ samaye satibalaṁ hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye satibalaṁ hoti.

Katamaṁ tasmiṁ samaye samādhibalaṁ hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye samādhibalaṁ hoti.

Katamaṁ tasmiṁ samaye paññābalaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye paññābalaṁ hoti.

Katamaṁ tasmiṁ samaye hiribalaṁ hoti?

Yaṁ tasmiṁ samaye hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye hiribalaṁ hoti.

Katamaṁ tasmiṁ samaye ottappabalaṁ hoti?

Yaṁ tasmiṁ samaye ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ottappabalaṁ hoti.

Katamo tasmiṁ samaye alobho hoti?

Yo tasmiṁ samaye alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ tasmiṁ samaye alobho hoti.

Katamo tasmiṁ samaye adoso hoti?

Yo tasmiṁ samaye adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ tasmiṁ samaye adoso hoti.

Katamo tasmiṁ samaye amoho hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye amoho hoti.

Katamā tasmiṁ samaye anabhijjhā hoti?

Yo tasmiṁ samaye alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ tasmiṁ samaye anabhijjhā hoti.

Katamo tasmiṁ samaye abyāpādo hoti?

Yo tasmiṁ samaye adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ tasmiṁ samaye abyāpādo hoti.

Katamā tasmiṁ samaye sammādiṭṭhi hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sammādiṭṭhi hoti.

Katamā tasmiṁ samaye hirī hoti?

Yaṁ tasmiṁ samaye hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ tasmiṁ samaye hirī hoti.

Katamaṁ tasmiṁ samaye ottappaṁ hoti?

Yaṁ tasmiṁ samaye ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ tasmiṁ samaye ottappaṁ hoti.

Katamā tasmiṁ samaye kāyapassaddhi hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṁ passaddhisambojjhaṅgo—

ayaṁ tasmiṁ samaye kāyapassaddhi hoti.

Katamā tasmiṁ samaye cittapassaddhi hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṁ passaddhisambojjhaṅgo—

ayaṁ tasmiṁ samaye cittapassaddhi hoti.

Katamā tasmiṁ samaye kāyalahutā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

ayaṁ tasmiṁ samaye kāyalahutā hoti.

Katamā tasmiṁ samaye cittalahutā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

ayaṁ tasmiṁ samaye cittalahutā hoti.

Katamā tasmiṁ samaye kāyamudutā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā—

ayaṁ tasmiṁ samaye kāyamudutā hoti.

Katamā tasmiṁ samaye cittamudutā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā—

ayaṁ tasmiṁ samaye cittamudutā hoti.

Katamā tasmiṁ samaye kāyakammaññatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṁ kammaññabhāvo—

ayaṁ tasmiṁ samaye kāyakammaññatā hoti.

Katamā tasmiṁ samaye cittakammaññatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa kammaññatā kammaññattaṁ kammaññabhāvo—

ayaṁ tasmiṁ samaye cittakammaññatā hoti.

Katamā tasmiṁ samaye kāyapāguññatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṁ paguṇabhāvo—

ayaṁ tasmiṁ samaye kāyapāguññatā hoti.

Katamā tasmiṁ samaye cittapāguññatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa paguṇatā paguṇattaṁ paguṇabhāvo—

ayaṁ tasmiṁ samaye cittapāguññatā hoti.

Katamā tasmiṁ samaye kāyujukatā hoti?

Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā—

ayaṁ tasmiṁ samaye kāyujukatā hoti.

Katamā tasmiṁ samaye cittujukatā hoti?

Yā tasmiṁ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā—

ayaṁ tasmiṁ samaye cittujukatā hoti.

Katamā tasmiṁ samaye sati hoti?

Yā tasmiṁ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye sati hoti.

Katamaṁ tasmiṁ samaye sampajaññaṁ hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ tasmiṁ samaye sampajaññaṁ hoti.

Katamo tasmiṁ samaye samatho hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye samatho hoti.

Katamā tasmiṁ samaye vipassanā hoti?

Yā tasmiṁ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye vipassanā hoti.

Katamo tasmiṁ samaye paggāho hoti?

Yo tasmiṁ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṁ vīriyindriyaṁ vīriyabalaṁ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye paggāho hoti.

Katamo tasmiṁ samaye avikkhepo hoti?

Yā tasmiṁ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṁ samādhibalaṁ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ tasmiṁ samaye avikkhepo hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, navindriyāni honti, pañcaṅgikaṁ jhānaṁ hoti, aṭṭhaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṁ cittaṁ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṁ manāyatanaṁ hoti, ekaṁ manindriyaṁ hoti, ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṁ vīriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ jīvitindriyaṁ anaññātaññassāmītindriyaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṁ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṁ samatho vipassanā paggāho avikkhepo;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ …pe…

dukkhapaṭipadaṁ khippābhiññaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Suddhikapaṭipadā.

2.1.5.2. Suññata

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Suññataṁ.

2.1.5.3. Suññatamūlakapaṭipadā

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ …pe…

dukkhapaṭipadaṁ khippābhiññaṁ suññataṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ suññataṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ suññataṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Suññatamūlakapaṭipadā.

2.1.5.4. Appaṇihita

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Appaṇihitaṁ.

2.1.5.5. Appaṇihitamūlakapaṭipadā

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ …pe…

dukkhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ …pe…

sukhapaṭipadaṁ dandhābhiññaṁ appaṇihitaṁ …pe…

sukhapaṭipadaṁ khippābhiññaṁ appaṇihitaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Appaṇihitamūlakapaṭipadā.

2.1.5.6. Vīsati mahānaya

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ maggaṁ bhāveti …pe…

lokuttaraṁ satipaṭṭhānaṁ bhāveti …pe…

lokuttaraṁ sammappadhānaṁ bhāveti …pe…

lokuttaraṁ iddhipādaṁ bhāveti …pe…

lokuttaraṁ indriyaṁ bhāveti …pe…

lokuttaraṁ balaṁ bhāveti …pe…

lokuttaraṁ bojjhaṅgaṁ bhāveti …pe…

lokuttaraṁ saccaṁ bhāveti …pe…

lokuttaraṁ samathaṁ bhāveti …pe…

lokuttaraṁ dhammaṁ bhāveti …pe…

lokuttaraṁ khandhaṁ bhāveti …pe…

lokuttaraṁ āyatanaṁ bhāveti …pe…

lokuttaraṁ dhātuṁ bhāveti …pe…

lokuttaraṁ āhāraṁ bhāveti …pe…

lokuttaraṁ phassaṁ bhāveti …pe…

lokuttaraṁ vedanaṁ bhāveti …pe…

lokuttaraṁ saññaṁ bhāveti …pe…

lokuttaraṁ cetanaṁ bhāveti …pe…

lokuttaraṁ cittaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Vīsati mahānayā.

2.1.5.7. Adhipati

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ maggaṁ bhāveti …pe…

lokuttaraṁ satipaṭṭhānaṁ bhāveti …pe…

lokuttaraṁ sammappadhānaṁ bhāveti …pe…

lokuttaraṁ iddhipādaṁ bhāveti …pe…

lokuttaraṁ indriyaṁ bhāveti …pe…

lokuttaraṁ balaṁ bhāveti …pe…

lokuttaraṁ bojjhaṅgaṁ bhāveti …pe…

lokuttaraṁ saccaṁ bhāveti …pe…

lokuttaraṁ samathaṁ bhāveti …pe…

lokuttaraṁ dhammaṁ bhāveti …pe…

lokuttaraṁ khandhaṁ bhāveti …pe…

lokuttaraṁ āyatanaṁ bhāveti …pe…

lokuttaraṁ dhātuṁ bhāveti …pe…

lokuttaraṁ āhāraṁ bhāveti …pe…

lokuttaraṁ phassaṁ bhāveti …pe…

lokuttaraṁ vedanaṁ bhāveti …pe…

lokuttaraṁ saññaṁ bhāveti …pe…

lokuttaraṁ cetanaṁ bhāveti …pe…

lokuttaraṁ cittaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ chandādhipateyyaṁ …pe…

vīriyādhipateyyaṁ …pe…

cittādhipateyyaṁ …pe…

vīmaṁsādhipateyyaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Adhipati.

Paṭhamo maggo.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ kāmarāgabyāpādānaṁ tanubhāvāya dutiyāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Dutiyo maggo.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ kāmarāgabyāpādānaṁ anavasesappahānāya tatiyāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tatiyo maggo.

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā …pe….

Katamaṁ tasmiṁ samaye aññindriyaṁ hoti?

Yā tesaṁ dhammānaṁ ñātānaṁ diṭṭhānaṁ pattānaṁ viditānaṁ sacchikatānaṁ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ, idaṁ tasmiṁ samaye aññindriyaṁ hoti …pe… avikkhepo hoti …pe…

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā kusalā.

Catuttho maggo.

Lokuttaraṁ cittaṁ.