abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.1 Cittuppādakaṇḍa

2.1.7. Abyākatavipāka

2.1.7.1. Kusalavipākapañcaviññāṇa

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjācakkhuviññāṇadhātusamphassajaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjācakkhuviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamā tasmiṁ samaye upekkhā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye upekkhā hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjācakkhuviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye upekkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ tasmiṁ samaye upekkhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā cakkhuviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti sukhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, sukhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, sukhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjākāyaviññāṇadhātusamphassajaṁ kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjākāyaviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjākāyaviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjākāyaviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye sukhindriyaṁ hoti?

Yaṁ tasmiṁ samaye kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā kāyaviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kusalavipākāni pañcaviññāṇāni.

2.1.7.2. Kusalavipākamanodhātu

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanodhātusamphassajaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjāmanodhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanodhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye upekkhā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye upekkhā hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanodhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye upekkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ tasmiṁ samaye upekkhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manodhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kusalavipākā manodhātu.

2.1.7.3. Kusalavipākamanoviññāṇadhātusomanassasahagata

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṁ hoti, cittassekaggatā hoti, manindriyaṁ hoti, somanassindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti.

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye pīti hoti?

Yā tasmiṁ samaye pīti pāmojjaṁ āmodanā pamodanā hāso pahāso vitti odagyaṁ attamanatā cittassa—

ayaṁ tasmiṁ samaye pīti hoti.

Katamaṁ tasmiṁ samaye sukhaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye sukhaṁ hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye somanassindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

idaṁ tasmiṁ samaye somanassindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kusalavipākā manoviññāṇadhātu somanassasahagatā.

2.1.7.4. Kusalavipākamanoviññāṇadhātuupekkhāsahagata

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ hoti, jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Katamo tasmiṁ samaye phasso hoti?

Yo tasmiṁ samaye phasso phusanā samphusanā samphusitattaṁ—

ayaṁ tasmiṁ samaye phasso hoti.

Katamā tasmiṁ samaye vedanā hoti?

Yaṁ tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye vedanā hoti.

Katamā tasmiṁ samaye saññā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṁ—

ayaṁ tasmiṁ samaye saññā hoti.

Katamā tasmiṁ samaye cetanā hoti?

Yā tasmiṁ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṁ—

ayaṁ tasmiṁ samaye cetanā hoti.

Katamaṁ tasmiṁ samaye cittaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye cittaṁ hoti.

Katamo tasmiṁ samaye vitakko hoti?

Yo tasmiṁ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā—

ayaṁ tasmiṁ samaye vitakko hoti.

Katamo tasmiṁ samaye vicāro hoti?

Yo tasmiṁ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā—

ayaṁ tasmiṁ samaye vicāro hoti.

Katamā tasmiṁ samaye upekkhā hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ tasmiṁ samaye upekkhā hoti.

Katamā tasmiṁ samaye cittassekaggatā hoti?

Yā tasmiṁ samaye cittassa ṭhiti—

ayaṁ tasmiṁ samaye cittassekaggatā hoti.

Katamaṁ tasmiṁ samaye manindriyaṁ hoti?

Yaṁ tasmiṁ samaye cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ tasmiṁ samaye manindriyaṁ hoti.

Katamaṁ tasmiṁ samaye upekkhindriyaṁ hoti?

Yaṁ tasmiṁ samaye cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

idaṁ tasmiṁ samaye upekkhindriyaṁ hoti.

Katamaṁ tasmiṁ samaye jīvitindriyaṁ hoti?

Yo tesaṁ arūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ tasmiṁ samaye jīvitindriyaṁ hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā.

Tasmiṁ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti …pe… ekā manoviññāṇadhātu hoti, ekaṁ dhammāyatanaṁ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā—

ime dhammā abyākatā …pe….

Katamo tasmiṁ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṁ;

ye vā pana tasmiṁ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṁ ṭhapetvā saññākkhandhaṁ ṭhapetvā viññāṇakkhandhaṁ—

ayaṁ tasmiṁ samaye saṅkhārakkhandho hoti …pe…

ime dhammā abyākatā.

Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.

2.1.7.5. Aṭṭhamahāvipāka

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā …pe…

alobho abyākatamūlaṁ …pe…

adoso abyākatamūlaṁ …pe…

ime dhammā abyākatā.

Aṭṭhamahāvipākā.

2.1.7.6. Rūpāvacaravipāka

Katame dhammā abyākatā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …pe…

paṭhamaṁ jhānaṁ …pe…

pañcamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sukhassa ca pahānā …pe… pañcamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Rūpāvacaravipākā.

2.1.7.7. Arūpāvacaravipāka

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ākāsānañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ākāsānañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākāsānañcāyatanaṁ samatikkamma viññāṇañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso ākāsānañcāyatanaṁ samatikkamma viññāṇañcāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso viññāṇañcāyatanaṁ samatikkamma ākiñcaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso viññāṇañcāyatanaṁ samatikkamma ākiñcaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti …pe…

ime dhammā abyākatā.

Arūpāvacaravipākā.