abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.2 Rūpakaṇḍa

2.2.3. Rūpavibhatti

2.2.3.1. Ekakaniddesa

Sabbaṁ rūpaṁ na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva, saṅkhatameva, rūpameva, lokiyameva, sāsavameva, saññojaniyameva, ganthaniyameva, oghaniyameva, yoganiyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṅkilesikameva, abyākatameva, anārammaṇameva, acetasikameva, cittavippayuttameva, nevavipākanavipākadhammadhammameva, asaṅkiliṭṭhasaṅkilesikameva, na savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, na sukhasahagatameva, na upekkhāsahagatameva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, neva ācayagāmi na apacayagāmimeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṁ chahi viññāṇehi viññeyyameva, aniccameva, jarābhibhūtameva.

Evaṁ ekavidhena rūpasaṅgaho.

Ekakaniddeso.

2.2.3.2. Dukaniddesaupādābhājanīya

Katamaṁ taṁ rūpaṁ upādā?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā, rūpassa upacayo, rūpassa santati, rūpassa jaratā, rūpassa aniccatā, kabaḷīkāro āhāro.

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṁ sanidassanaṁ sappaṭighaṁ passi vā passati vā passissati vā passe vā, cakkhumpetaṁ cakkhāyatanampetaṁ cakkhudhātupesā cakkhundriyaṁpetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ nettampetaṁ nayanaṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṁ sanidassanaṁ sappaṭighaṁ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṁ cakkhāyatanampetaṁ cakkhudhātupesā cakkhundriyaṁpetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ nettampetaṁ nayanaṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ cakkhu anidassanaṁ sappaṭighaṁ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṁ cakkhāyatanampetaṁ cakkhudhātupesā cakkhundriyaṁpetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ nettampetaṁ nayanaṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ cakkhuṁ nissāya rūpaṁ ārabbha cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ cakkhuṁ nissāya rūpaṁ ārabbha cakkhusamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

cakkhuviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ cakkhuṁ nissāya rūpārammaṇo cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ cakkhuṁ nissāya rūpārammaṇā cakkhusamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

cakkhuviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, cakkhumpetaṁ cakkhāyatanampetaṁ cakkhudhātupesā cakkhundriyaṁpetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ nettampetaṁ nayanaṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṁ anidassanaṁ sappaṭighaṁ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotaṁpetaṁ sotāyatanampetaṁ sotadhātupesā sotindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ sotāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṁpetaṁ sotāyatanampetaṁ sotadhātupesā sotindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ sotāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ sotaṁ anidassanaṁ sappaṭighaṁ saddamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṁpetaṁ sotāyatanampetaṁ sotadhātupesā sotindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ sotāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ?

Yaṁ sotaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ sotaṁ nissāya saddaṁ ārabbha sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ sotaṁ nissāya saddaṁ ārabbha sotasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

sotaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ sotaṁ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ sotaṁ nissāya saddārammaṇā sotasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

sotaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, sotaṁpetaṁ sotāyatanampetaṁ sotadhātupesā sotindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ sotāyatanaṁ.

Katamaṁ taṁ rūpaṁ ghānāyatanaṁ?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṁ anidassanaṁ sappaṭighaṁ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānaṁpetaṁ ghānāyatanampetaṁ ghānadhātupesā ghānindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ ghānāyatanaṁ.

Katamaṁ taṁ rūpaṁ ghānāyatanaṁ?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṁpetaṁ ghānāyatanampetaṁ ghānadhātupesā ghānindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ ghānāyatanaṁ.

Katamaṁ taṁ rūpaṁ ghānāyatanaṁ?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ ghānaṁ anidassanaṁ sappaṭighaṁ gandhamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṁpetaṁ ghānāyatanampetaṁ ghānadhātupesā ghānindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ ghānāyatanaṁ.

Katamaṁ taṁ rūpaṁ ghānāyatanaṁ?

Yaṁ ghānaṁ catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ ghānaṁ nissāya gandhaṁ ārabbha ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ ghānaṁ nissāya gandhaṁ ārabbha ghānasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

ghānaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ ghānaṁ nissāya gandhārammaṇo ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ ghānaṁ nissāya gandhārammaṇā ghānasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

ghānaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, ghānaṁpetaṁ ghānāyatanampetaṁ ghānadhātupesā ghānindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ ghānāyatanaṁ.

Katamaṁ taṁ rūpaṁ jivhāyatanaṁ?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṁ anidassanaṁ sappaṭighaṁ sāyi vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanaṁpetaṁ jivhādhātupesā jivhindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ jivhāyatanaṁ.

Katamaṁ taṁ rūpaṁ jivhāyatanaṁ?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhāpesā jivhāyatanaṁpetaṁ jivhādhātupesā jivhindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ jivhāyatanaṁ.

Katamaṁ taṁ rūpaṁ jivhāyatanaṁ?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhāpesā jivhāyatanaṁpetaṁ jivhādhātupesā jivhindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ jivhāyatanaṁ.

Katamaṁ taṁ rūpaṁ jivhāyatanaṁ?

Yā jivhā catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ jivhaṁ nissāya rasaṁ ārabbha jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ jivhaṁ nissāya rasaṁ ārabbha jivhāsamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

jivhāviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ jivhaṁ nissāya rasārammaṇo jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ jivhaṁ nissāya rasārammaṇā jivhāsamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

jivhāviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, jivhāpesā jivhāyatanaṁpetaṁ jivhādhātupesā jivhindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ jivhāyatanaṁ.

Katamaṁ taṁ rūpaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṁ anidassanasappaṭighaṁ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kāyāyatanampetaṁ kāyadhātupesā kāyindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso kāyāyatanampetaṁ kāyadhātupesā kāyindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso kāyāyatanampetaṁ kāyadhātupesā kāyindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṁ kāyaṁ nissāya phoṭṭhabbaṁ ārabbha kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ kāyaṁ nissāya phoṭṭhabbaṁ ārabbha kāyasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

kāyaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ kāyaṁ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ kāyaṁ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

kāyaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, kāyopeso kāyāyatanampetaṁ kāyadhātupesā kāyindriyampetaṁ lokopeso dvārāpesā samuddopeso paṇḍaraṁpetaṁ khettampetaṁ vatthuṁpetaṁ orimaṁ tīraṁpetaṁ suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ nīlaṁ pītakaṁ lohitakaṁ odātaṁ kāḷakaṁ mañjiṭṭhakaṁ hari harivaṇṇaṁ ambaṅkuravaṇṇaṁ dīghaṁ rassaṁ aṇuṁ thūlaṁ vaṭṭaṁ parimaṇḍalaṁ caturaṁsaṁ chaḷaṁsaṁ aṭṭhaṁsaṁ soḷasaṁsaṁ ninnaṁ thalaṁ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṁ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṁ vā panaññampi atthi rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ, yaṁ rūpaṁ sanidassanaṁ sappaṭighaṁ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpaṁpetaṁ rūpāyatanampetaṁ rūpadhātupesā—

idaṁ taṁ rūpaṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ nīlaṁ pītakaṁ lohitakaṁ odātaṁ kāḷakaṁ mañjiṭṭhakaṁ hari harivaṇṇaṁ ambaṅkuravaṇṇaṁ dīghaṁ rassaṁ aṇuṁ thūlaṁ vaṭṭaṁ parimaṇḍalaṁ caturaṁsaṁ chaḷaṁsaṁ aṭṭhaṁsaṁ soḷasaṁsaṁ ninnaṁ thalaṁ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṁ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṁ vā panaññampi atthi rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ, yamhi rūpamhi sanidassanamhi sappaṭighamhi cakkhuṁ anidassanaṁ sappaṭighaṁ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṁpetaṁ rūpāyatanampetaṁ rūpadhātupesā—

idaṁ taṁ rūpaṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ nīlaṁ pītakaṁ lohitakaṁ odātaṁ kāḷakaṁ mañjiṭṭhakaṁ hari harivaṇṇaṁ ambaṅkuravaṇṇaṁ dīghaṁ rassaṁ aṇuṁ thūlaṁ vaṭṭaṁ parimaṇḍalaṁ caturaṁsaṁ chaḷaṁsaṁ aṭṭhaṁsaṁ soḷasaṁsaṁ ninnaṁ thalaṁ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṁ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṁ vā panaññampi atthi rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ, yaṁ rūpaṁ sanidassanaṁ sappaṭighaṁ cakkhumhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṁpetaṁ rūpāyatanampetaṁ rūpadhātupesā—

idaṁ taṁ rūpaṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ nīlaṁ pītakaṁ lohitakaṁ odātaṁ kāḷakaṁ mañjiṭṭhakaṁ hari harivaṇṇaṁ ambaṅkuravaṇṇaṁ dīghaṁ rassaṁ aṇuṁ thūlaṁ vaṭṭaṁ parimaṇḍalaṁ caturaṁsaṁ chaḷaṁsaṁ aṭṭhaṁsaṁ soḷasaṁsaṁ ninnaṁ thalaṁ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṁ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṁ vā panaññampi atthi rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā sanidassanaṁ sappaṭighaṁ, yaṁ rūpaṁ ārabbha cakkhuṁ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ rūpaṁ ārabbha cakkhuṁ nissāya cakkhusamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

cakkhuviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ rūpārammaṇo cakkhuṁ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ rūpārammaṇā cakkhuṁ nissāya cakkhusamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

cakkhuviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rūpaṁpetaṁ rūpāyatanampetaṁ rūpadhātupesā—

idaṁ taṁ rūpaṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ saddāyatanaṁ?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṁ nigghosasaddo dhātūnaṁ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ saddaṁ anidassanaṁ sappaṭighaṁ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddopeso saddāyatanampetaṁ saddadhātupesā—

idaṁ taṁ rūpaṁ saddāyatanaṁ.

Katamaṁ taṁ rūpaṁ saddāyatanaṁ?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṁ nigghosasaddo dhātūnaṁ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṁ anidassanaṁ sappaṭighaṁ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddopeso saddāyatanampetaṁ saddadhātupesā—

idaṁ taṁ rūpaṁ saddāyatanaṁ.

Katamaṁ taṁ rūpaṁ saddāyatanaṁ?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṁ nigghosasaddo dhātūnaṁ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yo saddo anidassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddopeso saddāyatanampetaṁ saddadhātupesā—

idaṁ taṁ rūpaṁ saddāyatanaṁ.

Katamaṁ taṁ rūpaṁ saddāyatanaṁ?

Yo saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṁ nigghosasaddo dhātūnaṁ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ saddaṁ ārabbha sotaṁ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ saddaṁ ārabbha sotaṁ nissāya sotasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

sotaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ saddārammaṇo sotaṁ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ saddārammaṇā sotaṁ nissāya sotasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

sotaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, saddopeso saddāyatanampetaṁ saddadhātupesā—

idaṁ taṁ rūpaṁ saddāyatanaṁ.

Katamaṁ taṁ rūpaṁ gandhāyatanaṁ?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ gandhaṁ anidassanaṁ sappaṭighaṁ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso gandhāyatanampetaṁ gandhadhātupesā—

idaṁ taṁ rūpaṁ gandhāyatanaṁ.

Katamaṁ taṁ rūpaṁ gandhāyatanaṁ?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṁ anidassanaṁ sappaṭighaṁ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandhopeso gandhāyatanampetaṁ gandhadhātupesā—

idaṁ taṁ rūpaṁ gandhāyatanaṁ.

Katamaṁ taṁ rūpaṁ gandhāyatanaṁ?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandhopeso gandhāyatanampetaṁ gandhadhātupesā—

idaṁ taṁ rūpaṁ gandhāyatanaṁ.

Katamaṁ taṁ rūpaṁ gandhāyatanaṁ?

Yo gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ gandhaṁ ārabbha ghānaṁ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ gandhaṁ ārabbha ghānaṁ nissāya ghānasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

ghānaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ gandhārammaṇo ghānaṁ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ gandhārammaṇā ghānaṁ nissāya ghānasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

ghānaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, gandhopeso gandhāyatanampetaṁ gandhadhātupesā—

idaṁ taṁ rūpaṁ gandhāyatanaṁ.

Katamaṁ taṁ rūpaṁ rasāyatanaṁ?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambilaṁ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ rasaṁ anidassanaṁ sappaṭighaṁ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso rasāyatanampetaṁ rasadhātupesā—

idaṁ taṁ rūpaṁ rasāyatanaṁ.

Katamaṁ taṁ rūpaṁ rasāyatanaṁ?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambilaṁ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā anidassanā sappaṭighā paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso rasāyatanampetaṁ rasadhātupesā—

idaṁ taṁ rūpaṁ rasāyatanaṁ.

Katamaṁ taṁ rūpaṁ rasāyatanaṁ?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambilaṁ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso rasāyatanampetaṁ rasadhātupesā—

idaṁ taṁ rūpaṁ rasāyatanaṁ.

Katamaṁ taṁ rūpaṁ rasāyatanaṁ?

Yo raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambilaṁ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṁ mahābhūtānaṁ upādāya anidassano sappaṭigho, yaṁ rasaṁ ārabbha jivhaṁ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ rasaṁ ārabbha jivhaṁ nissāya jivhāsamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

jivhāviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ rasārammaṇo jivhaṁ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ rasārammaṇā jivhaṁ nissāya jivhāsamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

jivhāviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rasopeso rasāyatanampetaṁ rasadhātupesā—

idaṁ taṁ rūpaṁ rasāyatanaṁ.

Katamaṁ taṁ rūpaṁ itthindriyaṁ?

Yaṁ itthiyā itthiliṅgaṁ itthinimittaṁ itthikuttaṁ itthākappo itthattaṁ itthibhāvo—

idaṁ taṁ rūpaṁ itthindriyaṁ.

Katamaṁ taṁ rūpaṁ purisindriyaṁ?

Yaṁ purisassa purisaliṅgaṁ purisanimittaṁ purisakuttaṁ purisākappo purisattaṁ purisabhāvo—

idaṁ taṁ rūpaṁ purisindriyaṁ.

Katamaṁ taṁ rūpaṁ jīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṁ viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ kāyaviññatti.

Katamaṁ taṁ rūpaṁ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṁ ghoso ghosakammaṁ vācā vacībhedo—

ayaṁ vuccati vācā.

Yā tāya vācāya viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ vacīviññatti.

Katamaṁ taṁ rūpaṁ ākāsadhātu?

Yo ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ catūhi mahābhūtehi—

idaṁ taṁ rūpaṁ ākāsadhātu.

Katamaṁ taṁ rūpaṁ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

idaṁ taṁ rūpaṁ rūpassa lahutā.

Katamaṁ taṁ rūpaṁ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā—

idaṁ taṁ rūpaṁ rūpassa mudutā.

Katamaṁ taṁ rūpaṁ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṁ kammaññabhāvo—

idaṁ taṁ rūpaṁ rūpassa kammaññatā.

Katamaṁ taṁ rūpaṁ rūpassa upacayo?

Yo āyatanānaṁ ācayo, so rūpassa upacayo—

idaṁ taṁ rūpaṁ rūpassa upacayo.

Katamaṁ taṁ rūpaṁ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati—

idaṁ taṁ rūpaṁ rūpassa santati.

Katamaṁ taṁ rūpaṁ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

idaṁ taṁ rūpaṁ rūpassa jaratā.

Katamaṁ taṁ rūpaṁ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ taṁ rūpaṁ rūpassa aniccatā.

Katamaṁ taṁ rūpaṁ kabaḷīkāro āhāro?

Odano kummāso sattu maccho maṁsaṁ khīraṁ dadhi sappi navanītaṁ telaṁ madhu phāṇitaṁ, yaṁ vā panaññampi atthi rūpaṁ yamhi yamhi janapade tesaṁ tesaṁ sattānaṁ mukhāsiyaṁ dantavikhādanaṁ galajjhoharaṇīyaṁ kucchivitthambhanaṁ, yāya ojāya sattā yāpenti—

idaṁ taṁ rūpaṁ kabaḷīkāro āhāro.

Idaṁ taṁ rūpaṁ upādā.

Upādābhājanīyaṁ.

Rūpakaṇḍe paṭhamabhāṇavāro.

Katamaṁ taṁ rūpaṁ no upādā?

Phoṭṭhabbāyatanaṁ, āpodhātu.

Katamaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukaṁ, yaṁ phoṭṭhabbaṁ anidassanaṁ sappaṭighaṁ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā phoṭṭhabbopeso phoṭṭhabbāyatanaṁpetaṁ phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukaṁ, yamhi phoṭṭhabbamhi anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṁpetaṁ phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukaṁ, yo phoṭṭhabbo anidassano sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṁpetaṁ phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṁ mudukaṁ saṇhaṁ pharusaṁ sukhasamphassaṁ dukkhasamphassaṁ garukaṁ lahukaṁ, yaṁ phoṭṭhabbaṁ ārabbha kāyaṁ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe… yaṁ phoṭṭhabbaṁ ārabbha kāyaṁ nissāya kāyasamphassajā vedanā …pe… saññā …pe…

cetanā …pe…

kāyaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ phoṭṭhabbārammaṇo kāyaṁ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā …pe…

yaṁ phoṭṭhabbārammaṇā kāyaṁ nissāya kāyasamphassajā vedanā …pe…

saññā …pe…

cetanā …pe…

kāyaviññāṇaṁ uppajji vā uppajjati vā uppajjissati vā uppajje vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṁpetaṁ phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ āpodhātu?

Yaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa—

idaṁ taṁ rūpaṁ āpodhātu.

Idaṁ taṁ rūpaṁ no upādā.

Katamaṁ taṁ rūpaṁ upādinnaṁ?

Cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā, rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ sanidassanaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ anidassanaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ sappaṭighaṁ?

Cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ appaṭighaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ indriyaṁ?

Cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ itthindriyaṁ purisindriyaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ indriyaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na indriyaṁ.

Katamaṁ taṁ rūpaṁ mahābhūtaṁ?

Phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ na mahābhūtaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ viññatti?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ viññatti.

Katamaṁ taṁ rūpaṁ na viññatti?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na viññatti.

Katamaṁ taṁ rūpaṁ cittasamuṭṭhānaṁ?

Kāyaviññatti vacīviññatti, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ cittasamuṭṭhānaṁ.

Katamaṁ taṁ rūpaṁ na cittasamuṭṭhānaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ itthindriyaṁ purisindriyaṁ jīvitindriyaṁ rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na cittajaṁ na cittahetukaṁ na cittasamuṭṭhānaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cittasamuṭṭhānaṁ.

Katamaṁ taṁ rūpaṁ cittasahabhu?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ cittasahabhu.

Katamaṁ taṁ rūpaṁ na cittasahabhu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cittasahabhu.

Katamaṁ taṁ rūpaṁ cittānuparivatti?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ cittānuparivatti.

Katamaṁ taṁ rūpaṁ na cittānuparivatti?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cittānuparivatti.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ.

Katamaṁ taṁ rūpaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ sukhumaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ dūre?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ dūre.

Katamaṁ taṁ rūpaṁ santike?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ santike.

Katamaṁ taṁ rūpaṁ cakkhusamphassassa vatthu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ cakkhusamphassassa vatthu.

Katamaṁ taṁ rūpaṁ cakkhusamphassassa na vatthu?

Sotāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ cakkhusamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ cakkhusamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

cakkhuviññāṇassa vatthu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ cakkhuviññāṇassa vatthu.

Katamaṁ taṁ rūpaṁ cakkhuviññāṇassa na vatthu?

Sotāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ cakkhuviññāṇassa na vatthu.

Katamaṁ taṁ rūpaṁ sotasamphassassa …pe…

ghānasamphassassa …pe…

jivhāsamphassassa …pe…

kāyasamphassassa vatthu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ kāyasamphassassa vatthu.

Katamaṁ taṁ rūpaṁ kāyasamphassassa na vatthu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ kāyasamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ kāyasamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

kāyaviññāṇassa vatthu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ kāyaviññāṇassa vatthu.

Katamaṁ taṁ rūpaṁ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ kāyaviññāṇassa na vatthu.

Vatthudukaṁ.

Katamaṁ taṁ rūpaṁ cakkhusamphassassa ārammaṇaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ cakkhusamphassassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ cakkhusamphassassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ cakkhusamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ cakkhusamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

cakkhuviññāṇassa ārammaṇaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ cakkhuviññāṇassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ cakkhuviññāṇassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ cakkhuviññāṇassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ sotasamphassassa …pe…

ghānasamphassassa …pe…

jivhāsamphassassa …pe…

kāyasamphassassa ārammaṇaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ kāyasamphassassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ kāyasamphassassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ kāyasamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ kāyasamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

kāyaviññāṇassa ārammaṇaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ kāyaviññāṇassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ kāyaviññāṇassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ kāyaviññāṇassa na ārammaṇaṁ.

Ārammaṇadukaṁ.

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ na cakkhāyatanaṁ?

Sotāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ …pe…

kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ na kāyāyatanaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā …pe… rūpadhātupesā—

idaṁ taṁ rūpaṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ na rūpāyatanaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ saddāyatanaṁ …pe…

gandhāyatanaṁ …pe…

rasāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ?

Pathavīdhātu …pe… phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ na phoṭṭhabbāyatanaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na phoṭṭhabbāyatanaṁ.

Āyatanadukaṁ.

Katamaṁ taṁ rūpaṁ cakkhudhātu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ cakkhudhātu.

Katamaṁ taṁ rūpaṁ na cakkhudhātu?

Sotāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cakkhudhātu.

Katamaṁ taṁ rūpaṁ sotadhātu …pe…

ghānadhātu …pe…

jivhādhātu …pe…

kāyadhātu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ kāyadhātu.

Katamaṁ taṁ rūpaṁ na kāyadhātu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na kāyadhātu.

Katamaṁ taṁ rūpaṁ rūpadhātu?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ rūpadhātu.

Katamaṁ taṁ rūpaṁ na rūpadhātu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na rūpadhātu.

Katamaṁ taṁ rūpaṁ saddadhātu …pe…

gandhadhātu …pe…

rasadhātu …pe…

phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ phoṭṭhabbadhātu.

Katamaṁ taṁ rūpaṁ na phoṭṭhabbadhātu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na phoṭṭhabbadhātu.

Dhātudukaṁ.

Katamaṁ taṁ rūpaṁ cakkhundriyaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ na cakkhundriyaṁ?

Sotāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ sotindriyaṁ …pe…

ghānindriyaṁ …pe…

jivhindriyaṁ …pe…

kāyindriyaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ kāyindriyaṁ.

Katamaṁ taṁ rūpaṁ na kāyindriyaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na kāyindriyaṁ.

Katamaṁ taṁ rūpaṁ itthindriyaṁ?

Yaṁ itthiyā itthiliṅgaṁ itthinimittaṁ itthikuttaṁ itthākappo itthattaṁ itthibhāvo—

idaṁ taṁ rūpaṁ itthindriyaṁ.

Katamaṁ taṁ rūpaṁ na itthindriyaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na itthindriyaṁ.

Katamaṁ taṁ rūpaṁ purisindriyaṁ?

Yaṁ purisassa purisaliṅgaṁ purisanimittaṁ purisakuttaṁ purisākappo purisattaṁ purisabhāvo—

idaṁ taṁ rūpaṁ purisindriyaṁ.

Katamaṁ taṁ rūpaṁ na purisindriyaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na purisindriyaṁ.

Katamaṁ taṁ rūpaṁ jīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ na jīvitindriyaṁ?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na jīvitindriyaṁ.

Indriyadukaṁ.

Katamaṁ taṁ rūpaṁ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṁ viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ kāyaviññatti.

Katamaṁ taṁ rūpaṁ na kāyaviññatti?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na kāyaviññatti.

Katamaṁ taṁ rūpaṁ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṁ ghoso ghosakammaṁ vācā vacībhedo, ayaṁ vuccati vācā.

Yā tāya vācāya viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ vacīviññatti.

Katamaṁ taṁ rūpaṁ na vacīviññatti?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na vacīviññatti.

Katamaṁ taṁ rūpaṁ ākāsadhātu?

Yo ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ catūhi mahābhūtehi—

idaṁ taṁ rūpaṁ ākāsadhātu.

Katamaṁ taṁ rūpaṁ na ākāsadhātu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na ākāsadhātu.

Katamaṁ taṁ rūpaṁ āpodhātu?

Yaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa—

idaṁ taṁ rūpaṁ āpodhātu.

Katamaṁ taṁ rūpaṁ na āpodhātu?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na āpodhātu.

Katamaṁ taṁ rūpaṁ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

idaṁ taṁ rūpaṁ rūpassa lahutā.

Katamaṁ taṁ rūpaṁ rūpassa na lahutā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na lahutā.

Katamaṁ taṁ rūpaṁ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā—

idaṁ taṁ rūpaṁ rūpassa mudutā.

Katamaṁ taṁ rūpaṁ rūpassa na mudutā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na mudutā.

Katamaṁ taṁ rūpaṁ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṁ kammaññabhāvo—

idaṁ taṁ rūpaṁ rūpassa kammaññatā.

Katamaṁ taṁ rūpaṁ rūpassa na kammaññatā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na kammaññatā.

Katamaṁ taṁ rūpaṁ rūpassa upacayo?

Yo āyatanānaṁ ācayo, so rūpassa upacayo—

idaṁ taṁ rūpaṁ rūpassa upacayo.

Katamaṁ taṁ rūpaṁ rūpassa na upacayo?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na upacayo.

Katamaṁ taṁ rūpaṁ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati—

idaṁ taṁ rūpaṁ rūpassa santati.

Katamaṁ taṁ rūpaṁ rūpassa na santati?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na santati.

Katamaṁ taṁ rūpaṁ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

idaṁ taṁ rūpaṁ rūpassa jaratā.

Katamaṁ taṁ rūpaṁ rūpassa na jaratā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na jaratā.

Katamaṁ taṁ rūpaṁ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ taṁ rūpaṁ rūpassa aniccatā.

Katamaṁ taṁ rūpaṁ rūpassa na aniccatā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ rūpassa na aniccatā.

Katamaṁ taṁ rūpaṁ kabaḷīkāro āhāro?

Odano kummāso sattu maccho maṁsaṁ khīraṁ dadhi sappi navanītaṁ telaṁ madhu phāṇitaṁ, yaṁ vā panaññampi atthi rūpaṁ yamhi yamhi janapade tesaṁ tesaṁ sattānaṁ mukhāsiyaṁ dantavikhādanaṁ galajjhoharaṇīyaṁ kucchivitthambhanaṁ, yāya ojāya sattā yāpenti—

idaṁ taṁ rūpaṁ kabaḷīkāro āhāro.

Katamaṁ taṁ rūpaṁ na kabaḷīkāro āhāro?

Cakkhāyatanaṁ …pe… rūpassa aniccatā—

idaṁ taṁ rūpaṁ na kabaḷīkāro āhāro.

Evaṁ duvidhena rūpasaṅgaho.

Sukhumarūpadukaṁ.

Dukaniddeso.

2.2.3.3. Tikaniddesa

Katamaṁ taṁ rūpaṁ ajjhattikaṁ upādā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ upādā.

Katamaṁ taṁ rūpaṁ bāhiraṁ upādā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ upādā.

Katamaṁ taṁ rūpaṁ bāhiraṁ no upādā?

Phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ bāhiraṁ no upādā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ upādinnaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ upādinnaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ upādinnaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ upādinnaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ anupādinnaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ anupādinnaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ upādinnupādāniyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ upādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ upādinnupādāniyaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ upādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ anupādinnupādāniyaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ anupādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ anidassanaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ sanidassanaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ anidassanaṁ?

Saddāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ sappaṭighaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ sappaṭighaṁ?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ appaṭighaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ indriyaṁ?

Cakkhundriyaṁ …pe… kāyindriyaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ indriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ indriyaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ indriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na indriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na indriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na mahābhūtaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ mahābhūtaṁ?

Phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ bāhiraṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na mahābhūtaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na viññatti?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na viññatti?

Katamaṁ taṁ rūpaṁ bāhiraṁ viññatti?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ bāhiraṁ viññatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ na viññatti?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na viññatti.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cittasamuṭṭhānaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cittasamuṭṭhānaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cittasamuṭṭhānaṁ?

Kāyaviññatti vacīviññatti, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ cittasamuṭṭhānaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cittasamuṭṭhānaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na cittajaṁ na cittahetukaṁ na cittasamuṭṭhānaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cittasamuṭṭhānaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cittasahabhu?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cittasahabhu.

Katamaṁ taṁ rūpaṁ bāhiraṁ cittasahabhu?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ bāhiraṁ cittasahabhu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cittasahabhu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cittasahabhu?

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cittānuparivatti?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cittānuparivatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ cittānuparivatti?

Kāyaviññatti vacīviññatti—

idaṁ taṁ rūpaṁ bāhiraṁ cittānuparivatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cittānuparivatti?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cittānuparivatti.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ oḷārikaṁ?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ sukhumaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ santike?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ santike.

Katamaṁ taṁ rūpaṁ bāhiraṁ dūre?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ dūre.

Katamaṁ taṁ rūpaṁ bāhiraṁ santike?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ santike.

Pakiṇṇakatikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa na vatthu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa vatthu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa na vatthu?

Sotāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

cakkhuviññāṇassa na vatthu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhuviññāṇassa na vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhuviññāṇassa vatthu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhuviññāṇassa vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhuviññāṇassa na vatthu?

Sotāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhuviññāṇassa na vatthu?

Katamaṁ taṁ rūpaṁ bāhiraṁ sotasamphassassa …pe…

ghānasamphassassa …pe…

jivhāsamphassassa …pe…

kāyasamphassassa na vatthu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassassa vatthu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassassa vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassassa na vatthu?

Cakkhāyatanaṁ …pe… jivhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassassa na vatthu.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

kāyaviññāṇassa na vatthu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ kāyaviññāṇassa na vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyaviññāṇassa vatthu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyaviññāṇassa vatthu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṁ …pe… jivhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyaviññāṇassa na vatthu.

Vatthutikaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa ārammaṇaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa na ārammaṇaṁ?

Saddāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhusamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhusamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

cakkhuviññāṇassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhuviññāṇassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhuviññāṇassa ārammaṇaṁ?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhuviññāṇassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ cakkhuviññāṇassa na ārammaṇaṁ?

Saddāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ cakkhuviññāṇassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ sotasamphassassa …pe…

ghānasamphassassa …pe…

jivhāsamphassassa …pe…

kāyasamphassassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassassa ārammaṇaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassassa na ārammaṇaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ kāyasamphassassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyasamphassajāya vedanāya …pe…

saññāya …pe…

cetanāya …pe…

kāyaviññāṇassa na ārammaṇaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyaviññāṇassa na ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyaviññāṇassa ārammaṇaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ kāyaviññāṇassa ārammaṇaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyaviññāṇassa na ārammaṇaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ kāyaviññāṇassa na ārammaṇaṁ.

Ārammaṇatikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cakkhāyatanaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhāyatanaṁ?

Sotāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na sotāyatanaṁ …pe…

na ghānāyatanaṁ …pe…

na jivhāyatanaṁ …pe…

na kāyāyatanaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyāyatanaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na kāyāyatanaṁ?

Cakkhāyatanaṁ …pe… jivhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na kāyāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na rūpāyatanaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpāyatanaṁ?

Yaṁ rūpaṁ catunnaṁ mahābhūtānaṁ upādāya vaṇṇanibhā …pe… rūpadhātupesā—

idaṁ taṁ rūpaṁ bāhiraṁ rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na rūpāyatanaṁ?

Saddāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na rūpāyatanaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na saddāyatanaṁ …pe…

na gandhāyatanaṁ …pe…

na rasāyatanaṁ …pe…

na phoṭṭhabbāyatanaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ phoṭṭhabbāyatanaṁ?

Pathavīdhātu …pe… phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ bāhiraṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na phoṭṭhabbāyatanaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na phoṭṭhabbāyatanaṁ.

Āyatanatikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cakkhudhātu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cakkhudhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhudhātu?

Cakkhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhudhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhudhātu?

Sotāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhudhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na sotadhātu …pe…

na ghānadhātu …pe…

na jivhādhātu …pe…

na kāyadhātu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na kāyadhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyadhātu?

Kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyadhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na kāyadhātu?

Cakkhāyatanaṁ …pe… jivhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na kāyadhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na rūpadhātu?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na rūpadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpadhātu?

Rūpāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ rūpadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na rūpadhātu?

Saddāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na rūpadhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na saddadhātu …pe…

na gandhadhātu …pe…

na rasadhātu …pe…

na phoṭṭhabbadhātu?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na phoṭṭhabbadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ phoṭṭhabbadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na phoṭṭhabbadhātu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na phoṭṭhabbadhātu.

Dhātutikaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na cakkhundriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ cakkhundriyaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ ajjhattikaṁ cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhundriyaṁ?

Sotāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na sotindriyaṁ …pe…

na ghānindriyaṁ …pe…

na jivhindriyaṁ …pe…

na kāyindriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na kāyindriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ kāyindriyaṁ?

Yo kāyo catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ ajjhattikaṁ kāyindriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na kāyindriyaṁ?

Cakkhāyatanaṁ …pe… jivhāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na kāyindriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na itthindriyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na itthindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ itthindriyaṁ?

Yaṁ itthiyā itthiliṅgaṁ itthinimittaṁ itthikuttaṁ itthākappo itthattaṁ itthibhāvo—

idaṁ taṁ rūpaṁ bāhiraṁ itthindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na itthindriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na itthindriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na purisindriyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na purisindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ purisindriyaṁ?

Yaṁ purisassa purisaliṅgaṁ purisanimittaṁ purisakuttaṁ purisākappo purisattaṁ purisabhāvo—

idaṁ taṁ rūpaṁ bāhiraṁ purisindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na purisindriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na purisindriyaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na jīvitindriyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ jīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ bāhiraṁ na jīvitindriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na jīvitindriyaṁ.

Indriyatikaṁ.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na kāyaviññatti?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na kāyaviññatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṁ viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ kāyaviññatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ na kāyaviññatti?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na kāyaviññatti.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na vacīviññatti?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na vacīviññatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṁ ghoso ghosakammaṁ vācā vacībhedo, ayaṁ vuccati vācā.

Yā tāya vācāya viññatti viññāpanā viññāpitattaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ vacīviññatti.

Katamaṁ taṁ rūpaṁ bāhiraṁ na vacīviññatti?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na vacīviññatti.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na ākāsadhātu?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na ākāsadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ ākāsadhātu?

Yo ākāso ākāsagataṁ aghaṁ aghagataṁ vivaro vivaragataṁ asamphuṭṭhaṁ catūhi mahābhūtehi—

idaṁ taṁ rūpaṁ bāhiraṁ ākāsadhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na ākāsadhātu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na ākāsadhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na āpodhātu?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na āpodhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ āpodhātu?

Yaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa—

idaṁ taṁ rūpaṁ bāhiraṁ āpodhātu.

Katamaṁ taṁ rūpaṁ bāhiraṁ na āpodhātu?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ na āpodhātu.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na lahutā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na lahutā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa lahutā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na lahutā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na lahutā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na mudutā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na mudutā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa mudutā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na mudutā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na mudutā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na kammaññatā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na kammaññatā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṁ kammaññabhāvo—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa kammaññatā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na kammaññatā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na kammaññatā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na upacayo?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na upacayo.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa upacayo?

Yo āyatanānaṁ ācayo, so rūpassa upacayo—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa upacayo.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na upacayo?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na upacayo.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na santati?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na santati.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa santati.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na santati?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na santati.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na jaratā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na jaratā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa jaratā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na jaratā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na jaratā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na aniccatā?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ rūpassa na aniccatā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa aniccatā.

Katamaṁ taṁ rūpaṁ bāhiraṁ rūpassa na aniccatā?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ bāhiraṁ rūpassa na aniccatā.

Katamaṁ taṁ rūpaṁ ajjhattikaṁ na kabaḷīkāro āhāro?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ—

idaṁ taṁ rūpaṁ ajjhattikaṁ na kabaḷīkāro āhāro.

Katamaṁ taṁ rūpaṁ bāhiraṁ kabaḷīkāro āhāro?

Odano kummāso sattu maccho maṁsaṁ khīraṁ dadhi sappi navanītaṁ telaṁ madhu phāṇitaṁ, yaṁ vā panaññampi atthi rūpaṁ yamhi yamhi janapade tesaṁ tesaṁ sattānaṁ mukhāsiyaṁ dantavikhādanaṁ galajjhoharaṇīyaṁ kucchivitthambhanaṁ yāya ojāya sattā yāpenti—

idaṁ taṁ rūpaṁ bāhiraṁ kabaḷīkāro āhāro.

Katamaṁ taṁ rūpaṁ bāhiraṁ na kabaḷīkāro āhāro?

Rūpāyatanaṁ …pe… rūpassa aniccatā—

idaṁ taṁ rūpaṁ bāhiraṁ na kabaḷīkāro āhāro.

Evaṁ tividhena rūpasaṅgaho.

Sukhumarūpatikaṁ.

Tikaniddeso.

2.2.3.4. Catukka

Katamaṁ taṁ rūpaṁ upādā upādinnaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā upādinnaṁ.

Katamaṁ taṁ rūpaṁ upādā anupādinnaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā anupādinnaṁ.

Katamaṁ taṁ rūpaṁ no upādā upādinnaṁ?

Kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ no upādā upādinnaṁ.

Katamaṁ taṁ rūpaṁ no upādā anupādinnaṁ?

Na kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ no upādā anupādinnaṁ.

Katamaṁ taṁ rūpaṁ upādā upādinnupādāniyaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā upādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ upādā anupādinnupādāniyaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā anupādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ no upādā upādinnupādāniyaṁ?

Kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ no upādā upādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ no upādā anupādinnupādāniyaṁ?

Na kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ no upādā anupādinnupādāniyaṁ.

Katamaṁ taṁ rūpaṁ upādā sappaṭighaṁ?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ upādā sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādā appaṭighaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā appaṭighaṁ.

Katamaṁ taṁ rūpaṁ no upādā sappaṭighaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ no upādā sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ no upādā appaṭighaṁ?

Āpodhātu—

idaṁ taṁ rūpaṁ no upādā appaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādā oḷārikaṁ?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ upādā oḷārikaṁ.

Katamaṁ taṁ rūpaṁ upādā sukhumaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā sukhumaṁ.

Katamaṁ taṁ rūpaṁ no upādā oḷārikaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ no upādā oḷārikaṁ.

Katamaṁ taṁ rūpaṁ no upādā sukhumaṁ?

Āpodhātu—

idaṁ taṁ rūpaṁ no upādā sukhumaṁ.

Katamaṁ taṁ rūpaṁ upādā dūre?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā dūre.

Katamaṁ taṁ rūpaṁ upādā santike?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ upādā santike.

Katamaṁ taṁ rūpaṁ no upādā dūre?

Āpodhātu—

idaṁ taṁ rūpaṁ no upādā dūre.

Katamaṁ taṁ rūpaṁ no upādā santike?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ no upādā santike.

Katamaṁ taṁ rūpaṁ upādinnaṁ sanidassanaṁ?

Kammassa katattā rūpāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnaṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ anidassanaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ sanidassanaṁ?

Na kammassa katattā rūpāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnaṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ anidassanaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ sappaṭighaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ appaṭighaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ sappaṭighaṁ?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ appaṭighaṁ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ mahābhūtaṁ?

Kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ upādinnaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ na mahābhūtaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ mahābhūtaṁ?

Na kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ anupādinnaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ na mahābhūtaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ sukhumaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ oḷārikaṁ?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ anupādinnaṁ sukhumaṁ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ upādinnaṁ dūre?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnaṁ dūre.

Katamaṁ taṁ rūpaṁ upādinnaṁ santike?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnaṁ santike.

Katamaṁ taṁ rūpaṁ anupādinnaṁ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnaṁ dūre.

Katamaṁ taṁ rūpaṁ anupādinnaṁ santike?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnaṁ santike.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ sanidassanaṁ?

Kammassa katattā rūpāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ anidassanaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sanidassanaṁ?

Na kammassa katattā rūpāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sanidassanaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ anidassanaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ anidassanaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ sappaṭighaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ appaṭighaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sappaṭighaṁ?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ appaṭighaṁ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ appaṭighaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ mahābhūtaṁ?

Kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ na mahābhūtaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ mahābhūtaṁ?

Na kammassa katattā phoṭṭhabbāyatanaṁ āpodhātu—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ na mahābhūtaṁ?

Saddāyatanaṁ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ sukhumaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ oḷārikaṁ?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sukhumaṁ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ dūre?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ dūre.

Katamaṁ taṁ rūpaṁ upādinnupādāniyaṁ santike?

Cakkhāyatanaṁ …pe… kāyāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ upādinnupādāniyaṁ santike.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ dūre.

Katamaṁ taṁ rūpaṁ anupādinnupādāniyaṁ santike?

Saddāyatanaṁ, yaṁ vā panaññampi atthi rūpaṁ na kammassa katattā rūpāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ anupādinnupādāniyaṁ santike.

Katamaṁ taṁ rūpaṁ sappaṭighaṁ indriyaṁ?

Cakkhundriyaṁ …pe… kāyindriyaṁ—

idaṁ taṁ rūpaṁ sappaṭighaṁ indriyaṁ.

Katamaṁ taṁ rūpaṁ sappaṭighaṁ na indriyaṁ?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ sappaṭighaṁ na indriyaṁ.

Katamaṁ taṁ rūpaṁ appaṭighaṁ indriyaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ appaṭighaṁ indriyaṁ.

Katamaṁ taṁ rūpaṁ appaṭighaṁ na indriyaṁ?

Kāyaviññatti vacīviññatti …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ appaṭighaṁ na indriyaṁ.

Katamaṁ taṁ rūpaṁ sappaṭighaṁ mahābhūtaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ sappaṭighaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ sappaṭighaṁ na mahābhūtaṁ?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ sappaṭighaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ appaṭighaṁ mahābhūtaṁ?

Āpodhātu—

idaṁ taṁ rūpaṁ appaṭighaṁ mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ appaṭighaṁ na mahābhūtaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ appaṭighaṁ na mahābhūtaṁ.

Katamaṁ taṁ rūpaṁ indriyaṁ oḷārikaṁ?

Cakkhundriyaṁ …pe… kāyindriyaṁ—

idaṁ taṁ rūpaṁ indriyaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ indriyaṁ sukhumaṁ?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ indriyaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ oḷārikaṁ?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ na indriyaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ sukhumaṁ?

Kāyaviññatti vacīviññatti …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na indriyaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ indriyaṁ dūre?

Itthindriyaṁ purisindriyaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ indriyaṁ dūre.

Katamaṁ taṁ rūpaṁ indriyaṁ santike?

Cakkhundriyaṁ …pe… kāyindriyaṁ—

idaṁ taṁ rūpaṁ indriyaṁ santike.

Katamaṁ taṁ rūpaṁ na indriyaṁ dūre?

Kāyaviññatti vacīviññatti …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na indriyaṁ dūre.

Katamaṁ taṁ rūpaṁ na indriyaṁ santike?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ na indriyaṁ santike.

Katamaṁ taṁ rūpaṁ mahābhūtaṁ oḷārikaṁ?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ mahābhūtaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ mahābhūtaṁ sukhumaṁ?

Āpodhātu—

idaṁ taṁ rūpaṁ mahābhūtaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ na mahābhūtaṁ oḷārikaṁ?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ na mahābhūtaṁ oḷārikaṁ.

Katamaṁ taṁ rūpaṁ na mahābhūtaṁ sukhumaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na mahābhūtaṁ sukhumaṁ.

Katamaṁ taṁ rūpaṁ mahābhūtaṁ dūre?

Āpodhātu—

idaṁ taṁ rūpaṁ mahābhūtaṁ dūre.

Katamaṁ taṁ rūpaṁ mahābhūtaṁ santike?

Phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ mahābhūtaṁ santike.

Katamaṁ taṁ rūpaṁ na mahābhūtaṁ dūre?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na mahābhūtaṁ dūre.

Katamaṁ taṁ rūpaṁ na mahābhūtaṁ santike?

Cakkhāyatanaṁ …pe… rasāyatanaṁ—

idaṁ taṁ rūpaṁ na mahābhūtaṁ santike.

Rūpāyatanaṁ diṭṭhaṁ, saddāyatanaṁ sutaṁ, gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ mutaṁ, sabbaṁ rūpaṁ manasā viññātaṁ rūpaṁ.

Evaṁ catubbidhena rūpasaṅgaho.

Catukkaṁ.

2.2.3.5. Pañcaka

Katamaṁ taṁ rūpaṁ pathavīdhātu?

Yaṁ kakkhaḷaṁ kharagataṁ kakkhaḷattaṁ kakkhaḷabhāvo ajjhattaṁ vā bahiddhā vā upādinnaṁ vā anupādinnaṁ vā—

idaṁ taṁ rūpaṁ pathavīdhātu.

Katamaṁ taṁ rūpaṁ āpodhātu?

Yaṁ āpo āpogataṁ sineho sinehagataṁ bandhanattaṁ rūpassa ajjhattaṁ vā bahiddhā vā upādinnaṁ vā anupādinnaṁ vā—

idaṁ taṁ rūpaṁ āpodhātu.

Katamaṁ taṁ rūpaṁ tejodhātu?

Yaṁ tejo tejogataṁ usmā usmāgataṁ usumaṁ usumagataṁ ajjhattaṁ vā bahiddhā vā upādinnaṁ vā anupādinnaṁ vā—

idaṁ taṁ rūpaṁ tejodhātu.

Katamaṁ taṁ rūpaṁ vāyodhātu?

Yaṁ vāyo vāyogataṁ thambhitattaṁ rūpassa ajjhattaṁ vā bahiddhā vā upādinnaṁ vā anupādinnaṁ vā—

idaṁ taṁ rūpaṁ vāyodhātu.

Katamaṁ taṁ rūpaṁ upādā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ upādā.

Evaṁ pañcavidhena rūpasaṅgaho.

Pañcakaṁ.

2.2.3.6. Chakka

Rūpāyatanaṁ cakkhuviññeyyaṁ rūpaṁ, saddāyatanaṁ sotaviññeyyaṁ rūpaṁ, gandhāyatanaṁ ghānaviññeyyaṁ rūpaṁ, rasāyatanaṁ jivhāviññeyyaṁ rūpaṁ, phoṭṭhabbāyatanaṁ kāyaviññeyyaṁ rūpaṁ, sabbaṁ rūpaṁ manoviññeyyaṁ rūpaṁ.

Evaṁ chabbidhena rūpasaṅgaho.

Chakkaṁ.

2.2.3.7. Sattaka

Rūpāyatanaṁ cakkhuviññeyyaṁ rūpaṁ, saddāyatanaṁ sotaviññeyyaṁ rūpaṁ, gandhāyatanaṁ ghānaviññeyyaṁ rūpaṁ, rasāyatanaṁ jivhāviññeyyaṁ rūpaṁ, phoṭṭhabbāyatanaṁ kāyaviññeyyaṁ rūpaṁ, rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ manodhātuviññeyyaṁ rūpaṁ, sabbaṁ rūpaṁ manoviññāṇadhātuviññeyyaṁ rūpaṁ.

Evaṁ sattavidhena rūpasaṅgaho.

Sattakaṁ.

2.2.3.8. Aṭṭhaka

Rūpāyatanaṁ cakkhuviññeyyaṁ rūpaṁ, saddāyatanaṁ sotaviññeyyaṁ rūpaṁ, gandhāyatanaṁ ghānaviññeyyaṁ rūpaṁ, rasāyatanaṁ jivhāviññeyyaṁ rūpaṁ, manāpiyo phoṭṭhabbo sukhasamphasso kāyaviññeyyaṁ rūpaṁ, amanāpiyo phoṭṭhabbo dukkhasamphasso kāyaviññeyyaṁ rūpaṁ, rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ manodhātuviññeyyaṁ rūpaṁ, sabbaṁ rūpaṁ manoviññāṇadhātuviññeyyaṁ rūpaṁ.

Evaṁ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṁ.

2.2.3.9. Navaka

Katamaṁ taṁ rūpaṁ cakkhundriyaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ sotindriyaṁ …pe…

ghānindriyaṁ …pe…

jivhindriyaṁ …pe…

kāyindriyaṁ …pe…

itthindriyaṁ …pe…

purisindriyaṁ …pe…

jīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ?

Rūpāyatanaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na indriyaṁ.

Evaṁ navavidhena rūpasaṅgaho.

Navakaṁ.

2.2.3.10. Dasaka

Katamaṁ taṁ rūpaṁ cakkhundriyaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhundriyaṁ.

Katamaṁ taṁ rūpaṁ sotindriyaṁ …pe…

ghānindriyaṁ …pe…

jivhindriyaṁ …pe…

kāyindriyaṁ …pe…

itthindriyaṁ …pe…

purisindriyaṁ …pe…

jīvitindriyaṁ?

Yo tesaṁ rūpīnaṁ dhammānaṁ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ—

idaṁ taṁ rūpaṁ jīvitindriyaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ sappaṭighaṁ?

Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

idaṁ taṁ rūpaṁ na indriyaṁ sappaṭighaṁ.

Katamaṁ taṁ rūpaṁ na indriyaṁ appaṭighaṁ?

Kāyaviññatti …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ na indriyaṁ appaṭighaṁ.

Evaṁ dasavidhena rūpasaṅgaho.

Dasakaṁ.

2.2.3.11. Ekādasaka

Katamaṁ taṁ rūpaṁ cakkhāyatanaṁ?

Yaṁ cakkhu catunnaṁ mahābhūtānaṁ upādāya pasādo …pe… suñño gāmopeso—

idaṁ taṁ rūpaṁ cakkhāyatanaṁ.

Katamaṁ taṁ rūpaṁ sotāyatanaṁ …pe…

ghānāyatanaṁ …pe…

jivhāyatanaṁ …pe…

kāyāyatanaṁ …pe…

rūpāyatanaṁ …pe…

saddāyatanaṁ …pe…

gandhāyatanaṁ …pe…

rasāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ?

Pathavīdhātu …pe… phoṭṭhabbadhātupesā—

idaṁ taṁ rūpaṁ phoṭṭhabbāyatanaṁ.

Katamaṁ taṁ rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ?

Itthindriyaṁ …pe… kabaḷīkāro āhāro—

idaṁ taṁ rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ.

Evaṁ ekādasavidhena rūpasaṅgaho.

Ekādasakaṁ.

Aṭṭhamo bhāṇavāro.

Rūpavibhatti.

Rūpakaṇḍaṁ niṭṭhitaṁ.