abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.3 Nikkhepakaṇḍa

2.3.1. Tikanikkhepa

2.3.1.1. Kusalattika

Katame dhammā kusalā?

Tīṇi kusalamūlāni—

alobho, adoso, amoho;

taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā kusalā.

Katame dhammā akusalā?

Tīṇi akusalamūlāni—

lobho, doso, moho;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā akusalā.

Katame dhammā abyākatā?

Kusalākusalānaṁ dhammānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā abyākatā.

2.3.1.2. Vedanāttika

Katame dhammā sukhāya vedanāya sampayuttā?

Sukhabhūmiyaṁ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṁ vedanaṁ ṭhapetvā;

taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā sukhāya vedanāya sampayuttā.

Katame dhammā dukkhāya vedanāya sampayuttā?

Dukkhabhūmiyaṁ kāmāvacare, dukkhaṁ vedanaṁ ṭhapetvā;

taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā dukkhāya vedanāya sampayuttā.

Katame dhammā adukkhamasukhāya vedanāya sampayuttā?

Adukkhamasukhabhūmiyaṁ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṁ vedanaṁ ṭhapetvā;

taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā adukkhamasukhāya vedanāya sampayuttā.

2.3.1.3. Vipākattika

Katame dhammā vipākā?

Kusalākusalānaṁ dhammānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā vipākā.

Katame dhammā vipākadhammadhammā?

Kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā vipākadhammadhammā.

Katame dhammā nevavipākanavipākadhammadhammā?

Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā nevavipākanavipākadhammadhammā.

2.3.1.4. Upādinnattika

Katame dhammā upādinnupādāniyā?

Sāsavā kusalākusalānaṁ dhammānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho;

yañca rūpaṁ kammassa katattā—

ime dhammā upādinnupādāniyā.

Katame dhammā anupādinnupādāniyā?

Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho;

ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā;

yañca rūpaṁ na kammassa katattā—

ime dhammā anupādinnupādāniyā.

Katame dhammā anupādinnaanupādāniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anupādinnaanupādāniyā.

2.3.1.5. Saṅkiliṭṭhattika

Katame dhammā saṅkiliṭṭhasaṅkilesikā?

Tīṇi akusalamūlāni—

lobho, doso, moho;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā saṅkiliṭṭhasaṅkilesikā.

Katame dhammā asaṅkiliṭṭhasaṅkilesikā?

Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā asaṅkiliṭṭhasaṅkilesikā.

Katame dhammā asaṅkiliṭṭhaasaṅkilesikā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā asaṅkiliṭṭhaasaṅkilesikā.

2.3.1.6. Vitakkattika

Katame dhammā savitakkasavicārā?

Savitakkasavicārabhūmiyaṁ kāmāvacare, rūpāvacare, apariyāpanne, vitakkavicāre ṭhapetvā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā savitakkasavicārā.

Katame dhammā avitakkavicāramattā?

Avitakkavicāramattabhūmiyaṁ rūpāvacare, apariyāpanne, vicāraṁ ṭhapetvā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā avitakkavicāramattā.

Katame dhammā avitakkaavicārā?

Avitakkaavicārabhūmiyaṁ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā avitakkaavicārā.

2.3.1.7. Pītittika

Katame dhammā pītisahagatā?

Pītibhūmiyaṁ kāmāvacare, rūpāvacare, apariyāpanne, pītiṁ ṭhapetvā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā pītisahagatā.

Katame dhammā sukhasahagatā?

Sukhabhūmiyaṁ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṁ ṭhapetvā;

taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā sukhasahagatā.

Katame dhammā upekkhāsahagatā?

Upekkhābhūmiyaṁ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, upekkhaṁ ṭhapetvā;

taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā upekkhāsahagatā.

2.3.1.8. Dassanenapahātabbattika

Katame dhammā dassanena pahātabbā?

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.

Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ.

Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ.

Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ.

Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati.

Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṁ cittassa manovilekho—

ayaṁ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso?

Ito bahiddhā samaṇabrāhmaṇānaṁ ‘sīlena suddhi, vatena suddhi, sīlabbatena suddhī’ti yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati sīlabbataparāmāso.

Imāni tīṇi saññojanāni;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ime dhammā dassanena pahātabbā.

Katame dhammā bhāvanāya pahātabbā?

Avaseso lobho, doso, moho;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā bhāvanāya pahātabbā.

Katame dhammā neva dassanena na bhāvanāya pahātabbā?

Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā neva dassanena na bhāvanāya pahātabbā.

2.3.1.9. Dassanenapahātabbahetukattika

Katame dhammā dassanena pahātabbahetukā?

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi …pe…

ayaṁ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā …pe…

ayaṁ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso …pe…

ayaṁ vuccati sīlabbataparāmāso.

Imāni tīṇi saññojanāni;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā dassanena pahātabbahetukā.

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso—

ime dhammā dassanena pahātabbā.

Tadekaṭṭho lobho, doso, moho—

ime dhammā dassanena pahātabbahetū.

Tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā dassanena pahātabbahetukā.

Katame dhammā bhāvanāya pahātabbahetukā?

Avaseso lobho, doso, moho—

ime dhammā bhāvanāya pahātabbahetū.

Tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā bhāvanāya pahātabbahetukā.

Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

2.3.1.10. Ācayagāmittika

Katame dhammā ācayagāmino?

Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā ācayagāmino.

Katame dhammā apacayagāmino?

Cattāro maggā apariyāpannā—

ime dhammā apacayagāmino.

Katame dhammā neva ācayagāmi na apacayagāmino?

Kusalākusalānaṁ dhammānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā neva ācayagāmi na apacayagāmino.

2.3.1.11. Sekkhattika

Katame dhammā sekkhā?

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni—

ime dhammā sekkhā.

Katame dhammā asekkhā?

Upariṭṭhimaṁ arahattaphalaṁ—

ime dhammā asekkhā.

Katame dhammā nevasekkhanāsekkhā?

Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā nevasekkhanāsekkhā.

2.3.1.12. Parittattika

Katame dhammā parittā?

Sabbeva kāmāvacarā kusalākusalābyākatā dhammā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā parittā.

Katame dhammā mahaggatā?

Rūpāvacarā, arūpāvacarā, kusalābyākatā dhammā;

vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā mahaggatā.

Katame dhammā appamāṇā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā appamāṇā.

2.3.1.13. Parittārammaṇattika

Katame dhammā parittārammaṇā?

Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā parittārammaṇā.

Katame dhammā mahaggatārammaṇā?

Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā mahaggatārammaṇā.

Katame dhammā appamāṇārammaṇā?

Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā appamāṇārammaṇā.

2.3.1.14. Hīnattika

Katame dhammā hīnā?

Tīṇi akusalamūlāni—

lobho, doso, moho;

tadekaṭṭhā ca kilesā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā hīnā.

Katame dhammā majjhimā?

Sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā majjhimā.

Katame dhammā paṇītā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā paṇītā.

2.3.1.15. Micchattaniyatattika

Katame dhammā micchattaniyatā?

Pañca kammāni ānantarikāni, yā ca micchādiṭṭhiniyatā—

ime dhammā micchattaniyatā.

Katame dhammā sammattaniyatā?

Cattāro maggā apariyāpannā—

ime dhammā sammattaniyatā.

Katame dhammā aniyatā?

Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā aniyatā.

2.3.1.16. Maggārammaṇattika

Katame dhammā maggārammaṇā?

Ariyamaggaṁ ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā maggārammaṇā.

Katame dhammā maggahetukā?

Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā maggahetukā.

Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu ca, sammādiṭṭhiṁ ṭhapetvā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā maggahetukā.

Ariyamaggasamaṅgissa alobho, adoso, amoho—

ime dhammā maggahetū.

Taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā maggahetukā.

Katame dhammā maggādhipatino?

Ariyamaggaṁ adhipatiṁ karitvā ye uppajjanti cittacetasikā dhammā—

ime dhammā maggādhipatino.

Ariyamaggasamaṅgissa vīmaṁsādhipateyyaṁ maggaṁ bhāvayantassa vīmaṁsaṁ ṭhapetvā;

taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā maggādhipatino.

2.3.1.17. Uppannattika

Katame dhammā uppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṁsena saṅgahitā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā uppannā.

Katame dhammā anuppannā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā anuppannaṁsena saṅgahitā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā anuppannā.

Katame dhammā uppādino?

Kusalākusalānaṁ dhammānaṁ avipakkavipākānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

yañca rūpaṁ kammassa katattā uppajjissati—

ime dhammā uppādino.

2.3.1.18. Atītattika

Katame dhammā atītā?

Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṁsena saṅgahitā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā atītā.

Katame dhammā anāgatā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṁsena saṅgahitā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā anāgatā.

Katame dhammā paccuppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṁsena saṅgahitā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā paccuppannā.

2.3.1.19. Atītārammaṇattika

Katame dhammā atītārammaṇā?

Atīte dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā atītārammaṇā.

Katame dhammā anāgatārammaṇā?

Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā anāgatārammaṇā.

Katame dhammā paccuppannārammaṇā?

Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā paccuppannārammaṇā.

2.3.1.20. Ajjhattattika

Katame dhammā ajjhattā?

Ye dhammā tesaṁ tesaṁ sattānaṁ ajjhattaṁ paccattaṁ niyatā pāṭipuggalikā upādinnā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā ajjhattā.

Katame dhammā bahiddhā?

Ye dhammā tesaṁ tesaṁ parasattānaṁ parapuggalānaṁ ajjhattaṁ paccattaṁ niyatā pāṭipuggalikā upādinnā, rūpaṁ, vedanā, saññā, saṅkhārā, viññāṇaṁ—

ime dhammā bahiddhā.

Katame dhammā ajjhattabahiddhā?

Tadubhayaṁ—

ime dhammā ajjhattabahiddhā.

2.3.1.21. Ajjhattārammaṇattika

Katame dhammā ajjhattārammaṇā?

Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā ajjhattārammaṇā.

Katame dhammā bahiddhārammaṇā?

Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā bahiddhārammaṇā.

Katame dhammā ajjhattabahiddhārammaṇā?

Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā—

ime dhammā ajjhattabahiddhārammaṇā.

2.3.1.22. Sanidassanattika

Katame dhammā sanidassanasappaṭighā?

Rūpāyatanaṁ—

ime dhammā sanidassanasappaṭighā.

Katame dhammā anidassanasappaṭighā?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ—

ime dhammā anidassanasappaṭighā.

Katame dhammā anidassanaappaṭighā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ;

asaṅkhatā ca dhātu—

ime dhammā anidassanaappaṭighā.

Tikaṁ.