abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.3 Nikkhepakaṇḍa

2.3.2. Dukanikkhepa

2.3.2.1. Hetugocchaka

2.3.2.1.1. Hetuduka

Katame dhammā hetū?

Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpāvacarahetū, cha apariyāpannahetū.

Tattha katame tayo kusalahetū?

Alobho, adoso, amoho.

Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ vuccati alobho.

Tattha katamo adoso?

Yo adoso adussanā adussitattaṁ metti mettāyanā mettāyitattaṁ anuddā anuddāyanā anudāyitattaṁ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ vuccati adoso.

Tattha katamo amoho?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ, pubbante ñāṇaṁ, aparante ñāṇaṁ, pubbantāparante ñāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṁ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati amoho.

Ime tayo kusalahetū.

Tattha katame tayo akusalahetū?

Lobho, doso, moho.

Tattha katamo lobho?

Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṁ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṁ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṁ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṁ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chādanaṁ bandhanaṁ upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo taṇhānadī taṇhājālaṁ taṇhāgaddulaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ—

ayaṁ vuccati lobho.

Tattha katamo doso?

Anatthaṁ me acarīti āghāto jāyati, anatthaṁ me caratīti āghāto jāyati, anatthaṁ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe…

anatthaṁ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati doso.

Tattha katamo moho?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ, yaṁ evarūpaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati moho.

Ime tayo akusalahetū.

Tattha katame tayo abyākatahetū?

Kusalānaṁ vā dhammānaṁ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho—

ime tayo abyākatahetū.

Tattha katame nava kāmāvacarahetū?

Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū—

ime nava kāmāvacarahetū.

Tattha katame cha rūpāvacarahetū?

Tayo kusalahetū, tayo abyākatahetū—

ime cha rūpāvacarahetū.

Tattha katame cha arūpāvacarahetū?

Tayo kusalahetū, tayo abyākatahetū—

ime cha arūpāvacarahetū.

Tattha katame cha apariyāpannahetū?

Tayo kusalahetū, tayo abyākatahetū—

ime cha apariyāpannahetū.

Tattha katame tayo kusalahetū?

Alobho, adoso, amoho.

Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ vuccati alobho.

Tattha katamo adoso?

Yo adoso adussanā adussitattaṁ …pe… abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ vuccati adoso.

Tattha katamo amoho?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ, pubbante ñāṇaṁ, aparante ñāṇaṁ, pubbantāparante ñāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṁ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati amoho.

Ime tayo kusalahetū.

Tattha katame tayo abyākatahetū?

Kusalānaṁ dhammānaṁ vipākato alobho adoso amoho—

ime tayo abyākatahetū.

Ime cha apariyāpannahetū—

ime dhammā hetū.

Katame dhammā na hetū?

Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na hetū.

2.3.2.1.2. Sahetukaduka

Katame dhammā sahetukā?

Tehi dhammehi ye dhammā sahetukā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā sahetukā.

Katame dhammā ahetukā?

Tehi dhammehi ye dhammā ahetukā vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā ahetukā.

2.3.2.1.3. Hetusampayuttaduka

Katame dhammā hetusampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā hetusampayuttā.

Katame dhammā hetuvippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā hetuvippayuttā.

2.3.2.1.4. Hetusahetukaduka

Katame dhammā hetū ceva sahetukā ca?

Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca;

alobho adoso amoho, te aññamaññaṁ hetū ceva sahetukā ca—

ime dhammā hetū ceva sahetukā ca.

Katame dhammā sahetukā ceva na ca hetū?

Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā, vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā sahetukā ceva na ca hetū.

2.3.2.1.5. Hetuhetusampayuttaduka

Katame dhammā hetū ceva hetusampayuttā ca?

Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca;

alobho adoso amoho, te aññamaññaṁ hetū ceva hetusampayuttā ca—

ime dhammā hetū ceva hetusampayuttā ca.

Katame dhammā hetusampayuttā ceva na ca hetū?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā hetusampayuttā ceva na ca hetū.

2.3.2.1.6. Nahetusahetukaduka

Katame dhammā na hetū sahetukā?

Tehi dhammehi ye dhammā na hetū sahetukā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā na hetū sahetukā.

Katame dhammā na hetū ahetukā?

Tehi dhammehi ye dhammā na hetū ahetukā vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na hetū ahetukā.

2.3.2.2. Cūḷantaraduka

2.3.2.2.1. Sappaccayaduka

Katame dhammā sappaccayā?

Pañcakkhandhā—

rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā sappaccayā.

Katame dhammā appaccayā?

Asaṅkhatā dhātu—

ime dhammā appaccayā.

2.3.2.2.2. Saṅkhataduka

Katame dhammā saṅkhatā?

Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

Katame dhammā asaṅkhatā?

Yo eva so dhammo appaccayo, so eva so dhammo asaṅkhato.

2.3.2.2.3. Sanidassanaduka

Katame dhammā sanidassanā?

Rūpāyatanaṁ—

ime dhammā sanidassanā.

Katame dhammā anidassanā?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ, vedanākkhandho …pe… viññāṇakkhandho, yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ, asaṅkhatā ca dhātu—

ime dhammā anidassanā.

2.3.2.2.4. Sappaṭighaduka

Katame dhammā sappaṭighā?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

ime dhammā sappaṭighā.

Katame dhammā appaṭighā?

Vedanākkhandho …pe… viññāṇakkhandho, yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ, asaṅkhatā ca dhātu—

ime dhammā appaṭighā.

2.3.2.2.5. Rūpīduka

Katame dhammā rūpino?

Cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāya rūpaṁ—

ime dhammā rūpino.

Katame dhammā arūpino?

Vedanākkhandho …pe… viññāṇakkhandho, asaṅkhatā ca dhātu—

ime dhammā arūpino.

2.3.2.2.6. Lokiyaduka

Katame dhammā lokiyā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā lokiyā.

Katame dhammā lokuttarā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā lokuttarā.

2.3.2.2.7. Kenaciviññeyyaduka

Katame dhammā kenaci viññeyyā, kenaci na viññeyyā?

Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā;

ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā;

ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā;

ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā;

ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā;

ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā;

ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā;

ye vā pana te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā;

ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā;

ye vā pana te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā;

ye vā pana te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā;

ye vā pana te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā;

ye vā pana te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā;

ye vā pana te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā;

ye vā pana te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā;

ye vā pana te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā, na te dhammā ghānaviññeyyā;

ye vā pana te dhammā ghānaviññeyyā, na te dhammā jivhāviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā;

ye vā pana te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā;

ye vā pana te dhammā sotaviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā;

ye vā pana te dhammā ghānaviññeyyā, na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā jivhāviññeyyā;

ye vā pana te dhammā jivhāviññeyyā, na te dhammā kāyaviññeyyā.

Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

2.3.2.3. Āsavagocchaka

2.3.2.3.1. Āsavaduka

Katame dhammā āsavā?

Cattāro āsavā—

kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Tattha katamo kāmāsavo?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

ayaṁ vuccati kāmāsavo.

Tattha katamo bhavāsavo?

Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṁ—

ayaṁ vuccati bhavāsavo.

Tattha katamo diṭṭhāsavo?

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati diṭṭhāsavo.

Sabbāpi micchādiṭṭhi diṭṭhāsavo.

Tattha katamo avijjāsavo?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ;

yaṁ evarūpaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati avijjāsavo.

Ime dhammā āsavā.

Katame dhammā no āsavā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ asaṅkhatā ca dhātu—

ime dhammā no āsavā.

2.3.2.3.2. Sāsavaduka

Katame dhammā sāsavā?

Kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā sāsavā.

Katame dhammā anāsavā?

Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anāsavā.

2.3.2.3.3. Āsavasampayuttaduka

Katame dhammā āsavasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā āsavasampayuttā.

Katame dhammā āsavavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā āsavavippayuttā.

2.3.2.3.4. Āsavasāsavaduka

Katame dhammā āsavā ceva sāsavā ca?

Teyeva āsavā āsavā ceva sāsavā ca.

Katame dhammā sāsavā ceva no ca āsavā?

Tehi dhammehi ye dhammā sāsavā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā sāsavā ceva no ca āsavā.

2.3.2.3.5. Āsavaāsavasampayuttaduka

Katame dhammā āsavā ceva āsavasampayuttā ca?

Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo diṭṭhāsavena āsavo ceva āsavasampayutto ca—

ime dhammā āsavā ceva āsavasampayuttā ca.

Katame dhammā āsavasampayuttā ceva no ca āsavā?

Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā āsavasampayuttā ceva no ca āsavā.

2.3.2.3.6. Āsavavippayuttasāsavaduka

Katame dhammā āsavavippayuttā sāsavā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā āsavavippayuttā sāsavā.

Katame dhammā āsavavippayuttā anāsavā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā āsavavippayuttā anāsavā.

Nikkhepakaṇḍe paṭhamabhāṇavāro.

2.3.2.4. Saññojanagocchaka

2.3.2.4.1. Saññojanaduka

Katame dhammā saññojanā?

Dasa saññojanāni—

kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, mānasaññojanaṁ, diṭṭhisaññojanaṁ, vicikicchāsaññojanaṁ, sīlabbataparāmāsasaññojanaṁ, bhavarāgasaññojanaṁ, issāsaññojanaṁ, macchariyasaññojanaṁ, avijjāsaññojanaṁ.

Tattha katamaṁ kāmarāgasaññojanaṁ?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

idaṁ vuccati kāmarāgasaññojanaṁ.

Tattha katamaṁ paṭighasaññojanaṁ?

Anatthaṁ me acarīti āghāto jāyati, anatthaṁ me caratīti āghāto jāyati, anatthaṁ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe…

anatthaṁ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

idaṁ vuccati paṭighasaññojanaṁ.

Tattha katamaṁ mānasaññojanaṁ?

Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno.

Yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

idaṁ vuccati mānasaññojanaṁ.

Tattha katamaṁ diṭṭhisaññojanaṁ?

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati diṭṭhisaññojanaṁ.

Ṭhapetvā sīlabbataparāmāsasaññojanaṁ sabbāpi micchādiṭṭhi diṭṭhisaññojanaṁ.

Tattha katamaṁ vicikicchāsaññojanaṁ?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati;

yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṁ cittassa manovilekho—

idaṁ vuccati vicikicchāsaññojanaṁ.

Tattha katamaṁ sīlabbataparāmāsasaññojanaṁ?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi vatena suddhi sīlabbatena suddhīti;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati sīlabbataparāmāsasaññojanaṁ.

Tattha katamaṁ bhavarāgasaññojanaṁ?

Yo bhavesu bhavachando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṁ—

idaṁ vuccati bhavarāgasaññojanaṁ.

Tattha katamaṁ issāsaññojanaṁ?

Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṁ usūyā usūyanā usūyitattaṁ—

idaṁ vuccati issāsaññojanaṁ.

Tattha katamaṁ macchariyasaññojanaṁ?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccheraṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyasaññojanaṁ.

Tattha katamaṁ avijjāsaññojanaṁ?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ;

yaṁ evarūpaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati avijjāsaññojanaṁ.

Ime dhammā saññojanā.

Katame dhammā no saññojanā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no saññojanā.

2.3.2.4.2. Saññojaniyaduka

Katame dhammā saññojaniyā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā saññojaniyā.

Katame dhammā asaññojaniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā asaññojaniyā.

2.3.2.4.3. Saññojanasampayuttaduka

Katame dhammā saññojanasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā saññojanasampayuttā.

Katame dhammā saññojanavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā saññojanavippayuttā.

2.3.2.4.4. Saññojanasaññojaniyaduka

Katame dhammā saññojanā ceva saññojaniyā ca?

Tāneva saññojanāni saññojanā ceva saññojaniyā ca.

Katame dhammā saññojaniyā ceva no ca saññojanā?

Tehi dhammehi ye dhammā saññojaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā saññojaniyā ceva no ca saññojanā.

2.3.2.4.5. Saññojanasaññojanasampayuttaduka

Katame dhammā saññojanā ceva saññojanasampayuttā ca?

Kāmarāgasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ kāmarāgasaññojanena saññojanañceva saññojanasampayuttañca, paṭighasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ paṭighasaññojanena saññojanañceva saññojanasampayuttañca, mānasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ mānasaññojanena saññojanañceva saññojanasampayuttañca, diṭṭhisaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ diṭṭhisaññojanena saññojanañceva saññojanasampayuttañca, vicikicchāsaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ vicikicchāsaññojanena saññojanañceva saññojanasampayuttañca, sīlabbataparāmāsasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ sīlabbataparāmāsasaññojanena saññojanañceva saññojanasampayuttañca, bhavarāgasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ bhavarāgasaññojanena saññojanañceva saññojanasampayuttañca, issāsaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ issāsaññojanena saññojanañceva saññojanasampayuttañca, macchariyasaññojanaṁ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṁ macchariyasaññojanena saññojanañceva saññojanasampayuttañca—

ime dhammā saññojanā ceva saññojanasampayuttā ca.

Katame dhammā saññojanasampayuttā ceva no ca saññojanā?

Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā saññojanasampayuttā ceva no ca saññojanā.

2.3.2.4.6. Saññojanavippayuttasaññojaniyaduka

Katame dhammā saññojanavippayuttā saññojaniyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā saññojanavippayuttā saññojaniyā.

Katame dhammā saññojanavippayuttā asaññojaniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā saññojanavippayuttā asaññojaniyā.

2.3.2.5. Ganthagocchaka

2.3.2.5.1. Ganthaduka

Katame dhammā ganthā?

Cattāro ganthā—

abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁ saccābhiniveso kāyagantho.

Tattha katamo abhijjhākāyagantho?

Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṁ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṁ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṁ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṁ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chādanaṁ bandhanaṁ upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo taṇhānadī taṇhājālaṁ taṇhāgaddulaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ—

ayaṁ vuccati abhijjhākāyagantho.

Tattha katamo byāpādo kāyagantho?

Anatthaṁ me acarīti āghāto jāyati, anatthaṁ me caratīti āghāto jāyati, anatthaṁ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe…

anatthaṁ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati byāpādo kāyagantho.

Tattha katamo sīlabbataparāmāso kāyagantho?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati sīlabbataparāmāso kāyagantho.

Tattha katamo idaṁsaccābhiniveso kāyagantho?

Sassato loko, idameva saccaṁ moghamaññanti vā;

asassato loko, idameva saccaṁ moghamaññanti vā;

antavā loko, idameva saccaṁ moghamaññanti vā;

anantavā loko, idameva saccaṁ moghamaññanti vā;

taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññanti vā;

aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ moghamaññanti vā;

hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti vā;

na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti vā;

hoti ca na ca hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti vā;

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññanti vā;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati idaṁsaccābhiniveso kāyagantho.

Ṭhapetvā sīlabbataparāmāsaṁ kāyaganthaṁ sabbāpi micchādiṭṭhi idaṁsaccābhiniveso kāyagantho.

Ime dhammā ganthā.

Katame dhammā no ganthā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no ganthā.

2.3.2.5.2. Ganthaniyaduka

Katame dhammā ganthaniyā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā ganthaniyā.

Katame dhammā aganthaniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā aganthaniyā.

2.3.2.5.3. Ganthasampayuttaduka

Katame dhammā ganthasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā ganthasampayuttā.

Katame dhammā ganthavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ asaṅkhatā ca dhātu—

ime dhammā ganthavippayuttā.

2.3.2.5.4. Ganthaganthaniyaduka

Katame dhammā ganthā ceva ganthaniyā ca?

Teva ganthā ganthā ceva ganthaniyā ca.

Katame dhammā ganthaniyā ceva no ca ganthā?

Tehi dhammehi ye dhammā ganthaniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā ganthaniyā ceva no ca ganthā.

2.3.2.5.5. Ganthaganthasampayuttaduka

Katame dhammā ganthā ceva ganthasampayuttā ca?

Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca, idaṁsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho idaṁsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca—

ime dhammā ganthā ceva ganthasampayuttā ca.

Katame dhammā ganthasampayuttā ceva no ca ganthā?

Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā ganthasampayuttā ceva no ca ganthā.

2.3.2.5.6. Ganthavippayuttaganthaniyaduka

Katame dhammā ganthavippayuttā ganthaniyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā ganthavippayuttā ganthaniyā.

Katame dhammā ganthavippayuttā aganthaniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā ganthavippayuttā aganthaniyā.

2.3.2.6. Oghagocchaka

Katame dhammā oghā?

(Cattāro oghā) …pe…

(ime dhammā oghavippayuttā oghaniyā.)

2.3.2.7. Yogagocchaka

Katame dhammā yogā?

(Cattāro yogā) …pe…

(ime dhammā yogavippayuttā yoganiyā.)

2.3.2.8. Nīvaraṇagocchaka

2.3.2.8.1. Nīvaraṇaduka

Katame dhammā nīvaraṇā?

Cha nīvaraṇā—

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ, avijjānīvaraṇaṁ.

Tattha katamaṁ kāmacchandanīvaraṇaṁ?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

idaṁ vuccati kāmacchandanīvaraṇaṁ.

Tattha katamaṁ byāpādanīvaraṇaṁ?

Anatthaṁ me acarīti āghāto jāyati, anatthaṁ me caratīti āghāto jāyati;

anatthaṁ me carissatīti āghāto jāyati;

piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe…

anatthaṁ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

idaṁ vuccati byāpādanīvaraṇaṁ.

Tattha katamaṁ thinamiddhanīvaraṇaṁ?

Atthi thinaṁ, atthi middhaṁ.

Tattha katamaṁ thinaṁ?

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṁ līyanā līyitattaṁ thinaṁ thiyanā thiyitattaṁ cittassa—

idaṁ vuccati thinaṁ.

Tattha katamaṁ middhaṁ?

Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṁ soppaṁ pacalāyikā soppaṁ supanā supitattaṁ—

idaṁ vuccati middhaṁ.

Iti idañca thinaṁ, idañca middhaṁ—

idaṁ vuccati thinamiddhanīvaraṇaṁ.

Tattha katamaṁ uddhaccakukkuccanīvaraṇaṁ?

Atthi uddhaccaṁ, atthi kukkuccaṁ.

Tattha katamaṁ uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati uddhaccaṁ.

Tattha katamaṁ kukkuccaṁ?

Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā.

Yaṁ evarūpaṁ kukkuccaṁ kukkuccāyanā kukkuccāyitattaṁ cetaso vippaṭisāro manovilekho—

idaṁ vuccati kukkuccaṁ.

Iti idañca uddhaccaṁ, idañca kukkuccaṁ—

idaṁ vuccati uddhaccakukkuccanīvaraṇaṁ.

Tattha katamaṁ vicikicchānīvaraṇaṁ?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati.

Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṁ cittassa manovilekho—

idaṁ vuccati vicikicchānīvaraṇaṁ.

Tattha katamaṁ avijjānīvaraṇaṁ?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ;

yaṁ evarūpaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati avijjānīvaraṇaṁ.

Ime dhammā nīvaraṇā.

Katame dhammā no nīvaraṇā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no nīvaraṇā.

2.3.2.8.2. Nīvaraṇiyaduka

Katame dhammā nīvaraṇiyā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā nīvaraṇiyā.

Katame dhammā anīvaraṇiyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anīvaraṇiyā.

2.3.2.8.3. Nīvaraṇasampayuttaduka

Katame dhammā nīvaraṇasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā nīvaraṇasampayuttā.

Katame dhammā nīvaraṇavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā nīvaraṇavippayuttā.

2.3.2.8.4. Nīvaraṇanīvaraṇiyaduka

Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca?

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā?

Tehi dhammehi ye dhammā nīvaraṇiyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

2.3.2.8.5. Nīvaraṇanīvaraṇasampayuttaduka

Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca?

Kāmacchandanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kāmacchandanīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ kāmacchandanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, byāpādanīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ byāpādanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, thinamiddhanīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ thinamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, kukkuccanīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ kukkuccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, vicikicchānīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ vicikicchānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṁ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, uddhaccanīvaraṇaṁ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca—

ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā?

Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

2.3.2.8.6. Nīvaraṇavippayuttanīvaraṇiyaduka

Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.

2.3.2.9. Parāmāsagocchaka

2.3.2.9.1. Parāmāsaduka

Katame dhammā parāmāsā?

Diṭṭhiparāmāso.

Tattha katamo diṭṭhiparāmāso?

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati diṭṭhiparāmāso.

Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.

Ime dhammā parāmāsā.

Katame dhammā no parāmāsā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no parāmāsā.

2.3.2.9.2. Parāmaṭṭhaduka

Katame dhammā parāmaṭṭhā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā parāmaṭṭhā.

Katame dhammā aparāmaṭṭhā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā aparāmaṭṭhā.

2.3.2.9.3. Parāmāsasampayuttaduka

Katame dhammā parāmāsasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā parāmāsasampayuttā.

Katame dhammā parāmāsavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā parāmāsavippayuttā.

2.3.2.9.4. Parāmāsaparāmaṭṭhaduka

Katame dhammā parāmāsā ceva parāmaṭṭhā ca?

Sveva parāmāso parāmāso ceva parāmaṭṭho ca.

Katame dhammā parāmaṭṭhā ceva no ca parāmāsā?

Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

2.3.2.9.5. Parāmāsavippayuttaparāmaṭṭhaduka

Katame dhammā parāmāsavippayuttā parāmaṭṭhā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā parāmāsavippayuttā parāmaṭṭhā.

Katame dhammā parāmāsavippayuttā aparāmaṭṭhā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

2.3.2.10. Mahantaraduka

2.3.2.10.1. Sārammaṇaduka

Katame dhammā sārammaṇā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā sārammaṇā.

Katame dhammā anārammaṇā?

Sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā anārammaṇā.

2.3.2.10.2. Cittaduka

Katame dhammā cittā?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu—

ime dhammā cittā.

Katame dhammā no cittā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittā.

2.3.2.10.3. Cetasikaduka

Katame dhammā cetasikā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cetasikā.

Katame dhammā acetasikā?

Cittañca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā acetasikā.

2.3.2.10.4. Cittasampayuttaduka

Katame dhammā cittasampayuttā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasampayuttā.

Katame dhammā cittavippayuttā?

Sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā cittavippayuttā.

Cittaṁ na vattabbaṁ—

cittena sampayuttantipi, cittena vippayuttantipi.

2.3.2.10.5. Cittasaṁsaṭṭhaduka

Katame dhammā cittasaṁsaṭṭhā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhā.

Katame dhammā cittavisaṁsaṭṭhā?

Sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā cittavisaṁsaṭṭhā.

Cittaṁ na vattabbaṁ—

cittena saṁsaṭṭhantipi, cittena visaṁsaṭṭhantipi.

2.3.2.10.6. Cittasamuṭṭhānaduka

Katame dhammā cittasamuṭṭhānā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho;

kāyaviññatti vacīviññatti;

yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

ime dhammā cittasamuṭṭhānā.

Katame dhammā no cittasamuṭṭhānā?

Cittañca, avasesañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittasamuṭṭhānā.

2.3.2.10.7. Cittasahabhūduka

Katame dhammā cittasahabhuno?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—

ime dhammā cittasahabhuno.

Katame dhammā no cittasahabhuno?

Cittañca, avasesañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittasahabhuno.

2.3.2.10.8. Cittānuparivattiduka

Katame dhammā cittānuparivattino?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—

ime dhammā cittānuparivattino.

Katame dhammā no cittānuparivattino?

Cittañca, avasesañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittānuparivattino.

2.3.2.10.9. Cittasaṁsaṭṭhasamuṭṭhānaduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānā.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānā?

Cittañca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānā.

2.3.2.10.10. Cittasaṁsaṭṭhasamuṭṭhānasahabhūduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānasahabhuno?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno?

Cittañca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

2.3.2.10.11. Cittasaṁsaṭṭhasamuṭṭhānānuparivattiduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānānuparivattino?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino?

Cittañca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

2.3.2.10.12. Ajjhattikaduka

Katame dhammā ajjhattikā?

Cakkhāyatanaṁ …pe… manāyatanaṁ—

ime dhammā ajjhattikā.

Katame dhammā bāhirā?

Rūpāyatanaṁ …pe… dhammāyatanaṁ—

ime dhammā bāhirā.

2.3.2.10.13. Upādāduka

Katame dhammā upādā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

ime dhammā upādā.

Katame dhammā no upādā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, cattāro ca mahābhūtā, asaṅkhatā ca dhātu—

ime dhammā no upādā.

2.3.2.10.14. Upādinnaduka

Katame dhammā upādinnā?

Sāsavā kusalākusalānaṁ dhammānaṁ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho;

yañca rūpaṁ kammassa katattā—

ime dhammā upādinnā.

Katame dhammā anupādinnā?

Sāsavā kusalākusalā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

vedanākkhandho …pe… viññāṇakkhandho;

ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yañca rūpaṁ na kammassa katattā, apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anupādinnā.

2.3.2.11. Upādānagocchaka

2.3.2.11.1. Upādānaduka

Katame dhammā upādānā?

Cattāri upādānāni—

kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Tattha katamaṁ kāmupādānaṁ?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṁ—

idaṁ vuccati kāmupādānaṁ.

Tattha katamaṁ diṭṭhupādānaṁ?

Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti—

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati diṭṭhupādānaṁ.

Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṁ.

Tattha katamaṁ sīlabbatupādānaṁ?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti—

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati sīlabbatupādānaṁ.

Tattha katamaṁ attavādupādānaṁ?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati attavādupādānaṁ.

Ime dhammā upādānā.

Katame dhammā no upādānā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no upādānā.

2.3.2.11.2. Upādāniyaduka

Katame dhammā upādāniyā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā upādāniyā.

Katame dhammā anupādāniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anupādāniyā.

2.3.2.11.3. Upādānasampayuttaduka

Katame dhammā upādānasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā upādānasampayuttā.

Katame dhammā upādānavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā upādānavippayuttā.

2.3.2.11.4. Upādānaupādāniyaduka

Katame dhammā upādānā ceva upādāniyā ca?

Tāneva upādānāni upādānā ceva upādāniyā ca.

Katame dhammā upādāniyā ceva no ca upādānā?

Tehi dhammehi ye dhammā upādāniyā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā upādāniyā ceva no ca upādānā.

2.3.2.11.5. Upādānaupādānasampayuttaduka

Katame dhammā upādānā ceva upādānasampayuttā ca?

Diṭṭhupādānaṁ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṁ diṭṭhupādānena upādānañceva upādānasampayuttañca, sīlabbatupādānaṁ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṁ sīlabbatupādānena upādānañceva upādānasampayuttañca, attavādupādānaṁ kāmupādānena upādānañceva upādānasampayuttañca, kāmupādānaṁ attavādupādānena upādānañceva upādānasampayuttañca—

ime dhammā upādānā ceva upādānasampayuttā ca.

Katame dhammā upādānasampayuttā ceva no ca upādānā?

Tehi dhammehi ye dhammā sampayuttā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā upādānasampayuttā ceva no ca upādānā.

2.3.2.11.6. Upādānavippayuttaupādāniyaduka

Katame dhammā upādānavippayuttā upādāniyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā upādānavippayuttā upādāniyā.

Katame dhammā upādānavippayuttā anupādāniyā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā upādānavippayuttā anupādāniyā.

Nikkhepakaṇḍe dutiyabhāṇavāro.

2.3.2.12. Kilesagocchaka

2.3.2.12.1. Kilesaduka

Katame dhammā kilesā?

Dasa kilesavatthūni—

lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṁ, uddhaccaṁ, ahirīkaṁ, anottappaṁ.

Tattha katamo lobho?

Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṁ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṁ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṁ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṁ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chādanaṁ bandhanaṁ upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo taṇhānadī taṇhājālaṁ taṇhāgaddulaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ—

ayaṁ vuccati lobho.

Tattha katamo doso?

Anatthaṁ me acarīti āghāto jāyati, anatthaṁ me caratīti āghāto jāyati, anatthaṁ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe…

anatthaṁ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṁ acari …pe…

atthaṁ carati …pe…

atthaṁ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati.

Yo evarūpo cittassa āghāto paṭighāto paṭighaṁ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati doso.

Tattha katamo moho?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṁ.

Yaṁ evarūpaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati moho.

Tattha katamo māno?

Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno;

yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati māno.

Tattha katamā diṭṭhi?

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato paraṁ maraṇāti vā, na hoti tathāgato paraṁ maraṇāti vā, hoti ca na ca hoti tathāgato paraṁ maraṇāti vā, neva hoti na na hoti tathāgato paraṁ maraṇāti vā;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

ayaṁ vuccati diṭṭhi.

Sabbāpi micchādiṭṭhi diṭṭhi.

Tattha katamā vicikicchā?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati;

yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo, anekaṁsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṁ cittassa manovilekho—

ayaṁ vuccati vicikicchā.

Tattha katamaṁ thinaṁ?

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṁ līyanā līyitattaṁ thinaṁ thiyanā thiyitattaṁ cittassa—

idaṁ vuccati thinaṁ.

Tattha katamaṁ uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati uddhaccaṁ.

Tattha katamaṁ ahirikaṁ?

Yaṁ na hirīyati hiriyitabbena, na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati ahirikaṁ.

Tattha katamaṁ anottappaṁ?

Yaṁ na ottappati ottappitabbena, na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati anottappaṁ.

Ime dhammā kilesā.

Katame dhammā no kilesā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā no kilesā.

2.3.2.12.2. Saṅkilesikaduka

Katame dhammā saṅkilesikā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā saṅkilesikā.

Katame dhammā asaṅkilesikā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā asaṅkilesikā.

2.3.2.12.3. Saṅkiliṭṭhaduka

Katame dhammā saṅkiliṭṭhā?

Tīṇi akusalamūlāni—

lobho, doso, moho;

tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā saṅkiliṭṭhā.

Katame dhammā asaṅkiliṭṭhā?

Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā asaṅkiliṭṭhā.

2.3.2.12.4. Kilesasampayuttaduka

Katame dhammā kilesasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā kilesasampayuttā.

Katame dhammā kilesavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā kilesavippayuttā.

2.3.2.12.5. Kilesasaṅkilesikaduka

Katame dhammā kilesā ceva saṅkilesikā ca?

Teva kilesā kilesā ceva saṅkilesikā ca.

Katame dhammā saṅkilesikā ceva no ca kilesā?

Tehi dhammehi ye dhammā saṅkilesikā, te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā saṅkilesikā ceva no ca kilesā.

2.3.2.12.6. Kilesasaṅkiliṭṭhaduka

Katame dhammā kilesā ceva saṅkiliṭṭhā ca?

Teva kilesā kilesā ceva saṅkiliṭṭhā ca.

Katame dhammā saṅkiliṭṭhā ceva no ca kilesā?

Tehi dhammehi ye dhammā saṅkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

2.3.2.12.7. Kilesakilesasampayuttaduka

Katame dhammā kilesā ceva kilesasampayuttā ca?

Lobho mohena kileso ceva kilesasampayutto ca, moho lobhena kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca, moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayuttā ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca, vicikicchā mohena kileso ceva kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thinaṁ mohena kileso ceva kilesasampayuttañca, moho thinena kileso ceva kilesasampayutto ca, uddhaccaṁ mohena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, ahirikaṁ mohena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, anottappaṁ mohena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca.

Lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṁ lobhena kileso ceva kilesasampayuttañca, doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṁ dosena kileso ceva kilesasampayuttañca, moho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṁ mohena kileso ceva kilesasampayuttañca, māno uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṁ mānena kileso ceva kilesasampayuttañca, diṭṭhi uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṁ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṁ vicikicchāya kileso ceva kilesasampayuttañca, thinaṁ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṁ thinena kileso ceva kilesasampayuttañca, ahirikaṁ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṁ ahirikena kileso ceva kilesasampayuttañca, anottappaṁ uddhaccena kileso ceva kilesasampayuttañca, uddhaccaṁ anottappena kileso ceva kilesasampayuttañca, lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṁ lobhena kileso ceva kilesasampayuttañca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṁ dosena kileso ceva kilesasampayuttañca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṁ mohena kileso ceva kilesasampayuttañca, māno ahirikena kileso ceva kilesasampayutto ca, ahirikaṁ mānena kileso ceva kilesasampayuttañca, diṭṭhi ahirikena kileso ceva kilesasampayuttā ca, ahirikaṁ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṁ vicikicchāya kileso ceva kilesasampayuttañca, thinaṁ ahirikena kileso ceva kilesasampayuttañca, ahirikaṁ thinena kileso ceva kilesasampayuttañca, uddhaccaṁ ahirikena kileso ceva kilesasampayuttañca, ahirikaṁ uddhaccena kileso ceva kilesasampayuttañca, anottappaṁ ahirikena kileso ceva kilesasampayuttañca, ahirikaṁ anottappena kileso ceva kilesasampayuttañca.

Lobho anottappena kileso ceva kilesasampayutto ca, anottappaṁ lobhena kileso ceva kilesasampayuttañca, doso anottappena kileso ceva kilesasampayutto ca, anottappaṁ dosena kileso ceva kilesasampayuttañca, moho anottappena kileso ceva kilesasampayutto ca, anottappaṁ mohena kileso ceva kilesasampayuttañca, māno anottappena kileso ceva kilesasampayutto ca, anottappaṁ mānena kileso ceva kilesasampayuttañca, diṭṭhi anottappena kileso ceva kilesasampayuttā ca, anottappaṁ diṭṭhiyā kileso ceva kilesasampayuttañca, vicikicchā anottappena kileso ceva kilesasampayuttā ca, anottappaṁ vicikicchāya kileso ceva kilesasampayuttañca, thinaṁ anottappena kileso ceva kilesasampayuttañca, anottappaṁ thinena kileso ceva kilesasampayuttañca, uddhaccaṁ anottappena kileso ceva kilesasampayuttañca, anottappaṁ uddhaccena kileso ceva kilesasampayuttañca, ahirikaṁ anottappena kileso ceva kilesasampayuttañca, anottappaṁ ahirikena kileso ceva kilesasampayuttañca—

ime dhammā kilesā ceva kilesasampayuttā ca.

Katame dhammā kilesasampayuttā ceva no ca kilesā?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā kilesasampayuttā ceva no ca kilesā.

2.3.2.12.8. Kilesavippayuttasaṅkilesikaduka

Katame dhammā kilesavippayuttā saṅkilesikā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā kilesavippayuttā saṅkilesikā.

Katame dhammā kilesavippayuttā asaṅkilesikā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā kilesavippayuttā asaṅkilesikā.

2.3.2.13. Piṭṭhiduka

2.3.2.13.1. Dassanenapahātabbaduka

Katame dhammā dassanena pahātabbā?

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā?

Satthari kaṅkhati vicikicchati …pe… thambhitattaṁ cittassa manovilekho—

ayaṁ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi vatena suddhi sīlabbatena suddhīti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati sīlabbataparāmāso.

Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ime dhammā dassanena pahātabbā.

Katame dhammā na dassanena pahātabbā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na dassanena pahātabbā.

2.3.2.13.2. Bhāvanāyapahātabbaduka

Katame dhammā bhāvanāya pahātabbā?

Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ manokammaṁ—

ime dhammā bhāvanāya pahātabbā.

Katame dhammā na bhāvanāya pahātabbā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na bhāvanāya pahātabbā.

2.3.2.13.3. Dassanenapahātabbahetukaduka

Katame dhammā dassanena pahātabbahetukā?

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.

Vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.

Yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā?

Satthari kaṅkhati vicikicchati …pe… thambhitattaṁ cittassa manovilekho—

ayaṁ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso?

Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi vatena suddhi sīlabbatena suddhīti—

yā evarūpā diṭṭhi diṭṭhigataṁ …pe… vipariyāsaggāho—

ayaṁ vuccati sīlabbataparāmāso.

Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā dassanena pahātabbahetukā.

Tīṇi saññojanāni—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso—

ime dhammā dassanena pahātabbā.

Tadekaṭṭho lobho doso moho—

ime dhammā dassanena pahātabbahetū.

Tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā dassanena pahātabbahetukā.

Katame dhammā na dassanena pahātabbahetukā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na dassanena pahātabbahetukā.

2.3.2.13.4. Bhāvanāyapahātabbahetukaduka

Katame dhammā bhāvanāya pahātabbahetukā?

Avaseso lobho doso moho—

ime dhammā bhāvanāya pahātabbahetū.

Tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā bhāvanāya pahātabbahetukā.

Katame dhammā na bhāvanāya pahātabbahetukā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho;

sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na bhāvanāya pahātabbahetukā.

2.3.2.13.5. Savitakkaduka

Katame dhammā savitakkā?

Savitakkabhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, vitakkaṁ ṭhapetvā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā savitakkā.

Katame dhammā avitakkā?

Avitakkabhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

vitakko ca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā avitakkā.

2.3.2.13.6. Savicāraduka

Katame dhammā savicārā?

Savicārabhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, vicāraṁ ṭhapetvā, taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā savicārā.

Katame dhammā avicārā?

Avicārabhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

vicāro ca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā avicārā.

2.3.2.13.7. Sappītikaduka

Katame dhammā sappītikā?

Sappītikabhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, pītiṁ ṭhapetvā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā sappītikā.

Katame dhammā appītikā?

Appītikabhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

pīti ca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā appītikā.

2.3.2.13.8. Pītisahagataduka

Katame dhammā pītisahagatā?

Pītibhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, pītiṁ ṭhapetvā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho—

ime dhammā pītisahagatā.

Katame dhammā na pītisahagatā?

Na pītibhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

pīti ca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na pītisahagatā.

2.3.2.13.9. Sukhasahagataduka

Katame dhammā sukhasahagatā?

Sukhabhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, sukhaṁ ṭhapetvā, taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā sukhasahagatā.

Katame dhammā na sukhasahagatā?

Na sukhabhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne;

vedanākkhandho …pe… viññāṇakkhandho;

sukhañca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na sukhasahagatā.

2.3.2.13.10. Upekkhāsahagataduka

Katame dhammā upekkhāsahagatā?

Upekkhābhūmiyaṁ kāmāvacare rūpāvacare arūpāvacare apariyāpanne, upekkhaṁ ṭhapetvā, taṁsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

ime dhammā upekkhāsahagatā.

Katame dhammā na upekkhāsahagatā?

Na upekkhābhūmiyaṁ kāmāvacare rūpāvacare apariyāpanne, vedanākkhandho …pe… viññāṇakkhandho, upekkhā ca, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā na upekkhāsahagatā.

2.3.2.13.11. Kāmāvacaraduka

Katame dhammā kāmāvacarā?

Heṭṭhato avicinirayaṁ pariyantaṁ karitvā, uparito paranimmitavasavattī deve anto karitvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā khandhadhātu āyatanā, rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ—

ime dhammā kāmāvacarā.

Katame dhammā na kāmāvacarā?

Rūpāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na kāmāvacarā.

2.3.2.13.12. Rūpāvacaraduka

Katame dhammā rūpāvacarā?

Heṭṭhato brahmalokaṁ pariyantaṁ karitvā, uparito akaniṭṭhe deve anto karitvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ime dhammā rūpāvacarā.

Katame dhammā na rūpāvacarā?

Kāmāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na rūpāvacarā.

2.3.2.13.13. Arūpāvacaraduka

Katame dhammā arūpāvacarā?

Heṭṭhato ākāsānañcāyatanupage deve pariyantaṁ karitvā, uparito nevasaññānāsaññāyatanupage deve anto karitvā, yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ime dhammā arūpāvacarā.

Katame dhammā na arūpāvacarā?

Kāmāvacarā, rūpāvacarā, apariyāpannā—

ime dhammā na arūpāvacarā.

2.3.2.13.14. Pariyāpannaduka

Katame dhammā pariyāpannā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā pariyāpannā.

Katame dhammā apariyāpannā?

Maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā apariyāpannā.

2.3.2.13.15. Niyyānikaduka

Katame dhammā niyyānikā?

Cattāro maggā apariyāpannā—

ime dhammā niyyānikā.

Katame dhammā aniyyānikā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā aniyyānikā.

2.3.2.13.16. Niyataduka

Katame dhammā niyatā?

Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā—

ime dhammā niyatā.

Katame dhammā aniyatā?

Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā aniyatā.

2.3.2.13.17. Sauttaraduka

Katame dhammā sauttarā?

Sāsavā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā;

rūpakkhandho …pe… viññāṇakkhandho—

ime dhammā sauttarā.

Katame dhammā anuttarā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu—

ime dhammā anuttarā.

2.3.2.13.18. Saraṇaduka

Katame dhammā saraṇā?

Tīṇi akusalamūlāni lobho, doso, moho;

tadekaṭṭhā ca kilesā, taṁsampayutto vedanākkhandho …pe… viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime dhammā saraṇā.

Katame dhammā araṇā?

Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā;

vedanākkhandho …pe… viññāṇakkhandho, sabbañca rūpaṁ, asaṅkhatā ca dhātu—

ime dhammā araṇā.

Abhidhammadukaṁ.