abhidhamma » ds » ds2 » Dhammasaṅgaṇī

2 Niddesa

2.4 Aṭṭhakathākaṇḍa

2.4.2. Dukaatthuddhāra

2.4.2.1. Hetugocchaka

2.4.2.1.1. Hetuduka

Katame dhammā hetū?

Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū.

Alobho kusalahetu, adoso kusalahetu, catūsu bhūmīsu kusalesu uppajjanti.

Amoho kusalahetu, kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu kusalesu uppajjati.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.

Doso dvīsu domanassasahagatesu cittuppādesu uppajjati.

Moho sabbākusalesu uppajjati.

Alobho vipākahetu adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjanti.

Amoho vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catūsu bhūmīsu vipākesu uppajjati.

Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjanti.

Amoho kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati—

ime dhammā hetū.

Katame dhammā na hetū?

Ṭhapetvā hetū, catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā na hetū.

2.4.2.1.2. Sahetukaduka

Katame dhammā sahetukā?

Vicikicchāsahagataṁ uddhaccasahagataṁ mohaṁ ṭhapetvā avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṁ—

ime dhammā sahetukā.

Katame dhammā ahetukā?

Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca—

ime dhammā ahetukā.

2.4.2.1.3. Hetusampayuttaduka

Katame dhammā hetusampayuttā?

Vicikicchāsahagataṁ uddhaccasahagataṁ mohaṁ ṭhapetvā avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṁ—

ime dhammā hetusampayuttā.

Katame dhammā hetuvippayuttā?

Vicikicchāsahagato moho, uddhaccasahagato moho, dvepañcaviññāṇāni tisso ca manodhātuyo pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca—

ime dhammā hetuvippayuttā.

2.4.2.1.4. Hetusahetukaduka

Katame dhammā hetū ceva sahetukā ca?

Yattha dve tayo hetū ekato uppajjanti—

ime dhammā hetū ceva sahetukā ca.

Katame dhammā sahetukā ceva na ca hetū?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṁ, etthuppanne hetū ṭhapetvā—

ime dhammā sahetukā ceva na ca hetū.

Ahetukā dhammā na vattabbā—

hetū ceva sahetukā cātipi, sahetukā ceva na ca hetūtipi.

2.4.2.1.5. Hetuhetusampayuttaduka

Katame dhammā hetū ceva hetusampayuttā ca?

Yattha dve tayo hetū ekato uppajjanti—

ime dhammā hetū ceva hetusampayuttā ca.

Katame dhammā hetusampayuttā ceva na ca hetū?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṁ, etthuppanne hetū ṭhapetvā—

ime dhammā hetusampayuttā ceva na ca hetū.

Hetuvippayuttā dhammā na vattabbā—

hetū ceva hetusampayuttā cātipi, hetusampayuttā ceva na ca hetūtipi.

2.4.2.1.6. Nahetusahetukaduka

Katame dhammā na hetū sahetukā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catūsu bhūmīsu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyābyākataṁ, etthuppanne hetū ṭhapetvā—

ime dhammā na hetū sahetukā.

Katame dhammā na hetū ahetukā?

Dvepañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca, nibbānañca—

ime dhammā na hetū ahetukā.

Hetū dhammā na vattabbā—

na hetū sahetukātipi, na hetū ahetukātipi.

2.4.2.2. Cūḷantaraduka

2.4.2.2.1. Sappaccayaduka

Katame dhammā sappaccayā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā sappaccayā.

Katame dhammā appaccayā?

Nibbānaṁ—

ime dhammā appaccayā.

2.4.2.2.2. Saṅkhataduka

Katame dhammā saṅkhatā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā saṅkhatā.

Katame dhammā asaṅkhatā?

Nibbānaṁ—

ime dhammā asaṅkhatā.

2.4.2.2.3. Sanidassanaduka

Katame dhammā sanidassanā?

Rūpāyatanaṁ—

ime dhammā sanidassanā.

Katame dhammā anidassanā?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ, catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ, nibbānañca—

ime dhammā anidassanā.

2.4.2.2.4. Sappaṭighaduka

Katame dhammā sappaṭighā?

Cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ—

ime dhammā sappaṭighā.

Katame dhammā appaṭighā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammāyatanapariyāpannaṁ, nibbānañca—

ime dhammā appaṭighā.

2.4.2.2.5. Rūpīduka

Katame dhammā rūpino?

Cattāro ca mahābhūtā, catunnañca mahābhūtānaṁ upādāya rūpaṁ—

ime dhammā rūpino.

Katame dhammā arūpino?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, nibbānañca—

ime dhammā arūpino.

2.4.2.2.6. Lokiyaduka

Katame dhammā lokiyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā lokiyā.

Katame dhammā lokuttarā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā lokuttarā.

2.4.2.2.7. Kenaciviññeyyaduka

Sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā.

2.4.2.3. Āsavagocchaka

2.4.2.3.1. Āsavaduka

Katame dhammā āsavā?

Cattāro āsavā—

kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhāsavo catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.

Avijjāsavo sabbākusalesu uppajjati—

ime dhammā āsavā.

Katame dhammā no āsavā?

Ṭhapetvā āsave avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no āsavā.

2.4.2.3.2. Sāsavaduka

Katame dhammā sāsavā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā sāsavā.

Katame dhammā anāsavā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anāsavā.

2.4.2.3.3. Āsavasampayuttaduka

Katame dhammā āsavasampayuttā?

Dve domanassasahagatacittuppādā etthuppannaṁ mohaṁ ṭhapetvā, vicikicchāsahagataṁ uddhaccasahagataṁ mohaṁ ṭhapetvā, avasesaṁ akusalaṁ—

ime dhammā āsavasampayuttā.

Katame dhammā āsavavippayuttā?

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā āsavavippayuttā.

2.4.2.3.4. Āsavasāsavaduka

Katame dhammā āsavā ceva sāsavā ca?

Teva āsavā āsavā ceva sāsavā ca.

Katame dhammā sāsavā ceva no ca āsavā?

Ṭhapetvā āsave, avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā sāsavā ceva no ca āsavā.

Anāsavā dhammā na vattabbā—

āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.

2.4.2.3.5. Āsavaāsavasampayuttaduka

Katame dhammā āsavā ceva āsavasampayuttā ca?

Yattha dve tayo āsavā ekato uppajjanti—

ime dhammā āsavā ceva āsavasampayuttā ca.

Katame dhammā āsavasampayuttā ceva no ca āsavā?

Ṭhapetvā āsave, avasesaṁ akusalaṁ—

ime dhammā āsavasampayuttā ceva no ca āsavā.

Āsavavippayuttā dhammā na vattabbā—

āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi.

2.4.2.3.6. Āsavavippayuttasāsavaduka

Katame dhammā āsavavippayuttā sāsavā?

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā āsavavippayuttā sāsavā.

Katame dhammā āsavavippayuttā anāsavā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā āsavavippayuttā anāsavā.

Āsavasampayuttā dhammā na vattabbā—

āsavavippayuttā sāsavātipi, āsavavippayuttā anāsavātipi.

2.4.2.4. Saññojanagocchaka

2.4.2.4.1. Saññojanaduka

Katame dhammā saññojanā?

Dasa saññojanāni—

kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, mānasaññojanaṁ, diṭṭhisaññojanaṁ, vicikicchāsaññojanaṁ, sīlabbataparāmāsasaññojanaṁ, bhavarāgasaññojanaṁ, issāsaññojanaṁ, macchariyasaññojanaṁ, avijjāsaññojanaṁ.

Kāmarāgasaññojanaṁ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.

Paṭighasaññojanaṁ dvīsu domanassasahagatesu cittuppādesu uppajjati.

Mānasaññojanaṁ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati.

Diṭṭhisaññojanaṁ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.

Vicikicchāsaññojanaṁ vicikicchāsahagatesu cittuppādesu uppajjati.

Sīlabbataparāmāsasaññojanaṁ catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.

Bhavarāgasaññojanaṁ catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati.

Issāsaññojanañca macchariyasaññojanañca dvīsu domanassasahagatesu cittuppādesu uppajjanti.

Avijjāsaññojanaṁ sabbākusalesu uppajjati—

ime dhammā saññojanā.

Katame dhammā no saññojanā.

Ṭhapetvā saññojane avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no saññojanā.

2.4.2.4.2. Saññojaniyaduka

Katame dhammā saññojaniyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā saññojaniyā.

Katame dhammā asaññojaniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā asaññojaniyā.

2.4.2.4.3. Saññojanasampayuttaduka

Katame dhammā saññojanasampayuttā?

Uddhaccasahagataṁ mohaṁ ṭhapetvā avasesaṁ akusalaṁ—

ime dhammā saññojanasampayuttā.

Katame dhammā saññojanavippayuttā?

Uddhaccasahagato moho, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā saññojanavippayuttā.

2.4.2.4.4. Saññojanasaññojaniyaduka

Katame dhammā saññojanā ceva saññojaniyā ca?

Tāneva saññojanāni saññojanā ceva saññojaniyā ca.

Katame dhammā saññojaniyā ceva no ca saññojanā?

Ṭhapetvā saññojane avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā saññojaniyā ceva no ca saññojanā.

Asaññojaniyā dhammā na vattabbā—

saññojanā ceva saññojaniyā cātipi, saññojaniyā ceva no ca saññojanātipi.

2.4.2.4.5. Saññojanasaññojanasampayuttaduka

Katame dhammā saññojanā ceva saññojanasampayuttā ca?

Yattha dve tīṇi saññojanāni ekato uppajjanti—

ime dhammā saññojanā ceva saññojanasampayuttā ca.

Katame dhammā saññojanasampayuttā ceva no ca saññojanā?

Ṭhapetvā saññojane, avasesaṁ akusalaṁ—

ime dhammā saññojanasampayuttā ceva no ca saññojanā.

Saññojanavippayuttā dhammā na vattabbā—

saññojanā ceva saññojanasampayuttā cātipi, saññojanasampayuttā ceva no ca saññojanātipi.

2.4.2.4.6. Saññojanavippayuttasaññojaniyaduka

Katame dhammā saññojanavippayuttā saññojaniyā?

Uddhaccasahagato moho, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā saññojanavippayuttā saññojaniyā.

Katame dhammā saññojanavippayuttā asaññojaniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā saññojanavippayuttā asaññojaniyā.

Saññojanasampayuttā dhammā na vattabbā—

saññojanavippayuttā saññojaniyātipi, saññojanavippayuttā asaññojaniyātipi.

2.4.2.5. Ganthagocchaka

2.4.2.5.1. Ganthaduka

Katame dhammā ganthā?

Cattāro ganthā—

abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.

Abhijjhākāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.

Byāpādo kāyagantho dvīsu domanassasahagatesu cittuppādesu uppajjati.

Sīlabbataparāmāso kāyagantho ca idaṁsaccābhiniveso kāyagantho ca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti—

ime dhammā ganthā.

Katame dhammā no ganthā?

Ṭhapetvā ganthe, avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no ganthā.

2.4.2.5.2. Ganthaniyaduka

Katame dhammā ganthaniyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā ganthaniyā.

Katame dhammā aganthaniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā aganthaniyā.

2.4.2.5.3. Ganthasampayuttaduka

Katame dhammā ganthasampayuttā?

Cattāro diṭṭhigatasampayuttacittuppādā, cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṁ lobhaṁ ṭhapetvā, dve domanassasahagatacittuppādā, etthuppannaṁ paṭighaṁ ṭhapetvā—

ime dhammā ganthasampayuttā.

Katame dhammā ganthavippayuttā?

Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṁ paṭighaṁ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā ganthavippayuttā.

2.4.2.5.4. Ganthaganthaniyaduka

Katame dhammā ganthā ceva ganthaniyā ca?

Teva ganthā ganthā ceva ganthaniyā ca.

Katame dhammā ganthaniyā ceva no ca ganthā?

Ṭhapetvā ganthe avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā ganthaniyā ceva no ca ganthā.

Aganthaniyā dhammā na vattabbā—

ganthā ceva ganthaniyā cātipi, ganthaniyā ceva no ca ganthātipi.

2.4.2.5.5. Ganthaganthasampayuttaduka

Katame dhammā ganthā ceva ganthasampayuttā ca?

Yattha diṭṭhi ca lobho ca ekato uppajjanti—

ime dhammā ganthā ceva ganthasampayuttā ca.

Katame dhammā ganthasampayuttā ceva no ca ganthā?

Aṭṭha lobhasahagatacittuppādā dve domanassasahagatacittuppādā, etthuppanne ganthe ṭhapetvā—

ime dhammā ganthasampayuttā ceva no ca ganthā.

Ganthavippayuttā dhammā na vattabbā—

ganthā ceva ganthasampayuttā cātipi, ganthasampayuttā ceva no ca ganthātipi.

2.4.2.5.6. Ganthavippayuttaganthaniyaduka

Katame dhammā ganthavippayuttā ganthaniyā?

Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṁ paṭighaṁ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā ganthavippayuttā ganthaniyā.

Katame dhammā ganthavippayuttā aganthaniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā ganthavippayuttā aganthaniyā.

Ganthasampayuttā dhammā na vattabbā—

ganthavippayuttā ganthaniyātipi, ganthavippayuttā aganthaniyātipi.

2.4.2.6. Oghagocchaka

Katame dhammā oghā …pe….

2.4.2.7. Yogagocchaka

Katame dhammā yogā …pe….

2.4.2.8. Nīvaraṇagocchaka

2.4.2.8.1. Nīvaraṇaduka

Katame dhammā nīvaraṇā?

Cha nīvaraṇā—

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ, avijjānīvaraṇaṁ.

Kāmacchandanīvaraṇaṁ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, byāpādanīvaraṇaṁ dvīsu domanassasahagatesu cittuppādesu uppajjati, thinamiddhanīvaraṇaṁ sasaṅkhārikesu akusalesu uppajjati, uddhaccanīvaraṇaṁ uddhaccasahagatesu cittuppādesu uppajjati, kukkuccanīvaraṇaṁ dvīsu domanassasahagatesu cittuppādesu uppajjati, vicikicchānīvaraṇaṁ vicikicchāsahagatesu cittuppādesu uppajjati, avijjānīvaraṇaṁ sabbākusalesu uppajjati—

ime dhammā nīvaraṇā.

Katame dhammā no nīvaraṇā?

Ṭhapetvā nīvaraṇe avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no nīvaraṇā.

2.4.2.8.2. Nīvaraṇiyaduka

Katame dhammā nīvaraṇiyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā nīvaraṇiyā.

Katame dhammā anīvaraṇiyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anīvaraṇiyā.

2.4.2.8.3. Nīvaraṇasampayuttaduka

Katame dhammā nīvaraṇasampayuttā?

Dvādasa akusalacittuppādā—

ime dhammā nīvaraṇasampayuttā.

Katame dhammā nīvaraṇavippayuttā?

Catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā nīvaraṇavippayuttā.

2.4.2.8.4. Nīvaraṇanīvaraṇiyaduka

Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca?

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā?

Ṭhapetvā nīvaraṇe, avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

Anīvaraṇiyā dhammā na vattabbā—

nīvaraṇā ceva nīvaraṇiyā cātipi, nīvaraṇiyā ceva no ca nīvaraṇātipi.

2.4.2.8.5. Nīvaraṇanīvaraṇasampayuttaduka

Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca?

Yattha dve tīṇi nīvaraṇāni ekato uppajjanti—

ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā?

Ṭhapetvā nīvaraṇe, avasesaṁ akusalaṁ—

ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

Nīvaraṇavippayuttā dhammā na vattabbā—

nīvaraṇā ceva nīvaraṇasampayuttā cātipi, nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.

2.4.2.8.6. Nīvaraṇavippayuttanīvaraṇiyaduka

Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā?

Tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.

Nīvaraṇasampayuttā dhammā na vattabbā—

nīvaraṇavippayuttā nīvaraṇiyātipi, nīvaraṇavippayuttā anīvaraṇiyātipi.

2.4.2.9. Parāmāsagocchaka

2.4.2.9.1. Parāmāsaduka

Katame dhammā parāmāsā?

Diṭṭhiparāmāso catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati—

ime dhammā parāmāsā.

Katame dhammā no parāmāsā?

Ṭhapetvā parāmāsaṁ avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no parāmāsā.

2.4.2.9.2. Parāmaṭṭhaduka

Katame dhammā parāmaṭṭhā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā parāmaṭṭhā.

Katame dhammā aparāmaṭṭhā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca—

ime dhammā aparāmaṭṭhā.

2.4.2.9.3. Parāmāsasampayuttaduka

Katame dhammā parāmāsasampayuttā?

Cattāro diṭṭhigatasampayuttacittuppādā, etthuppannaṁ parāmāsaṁ ṭhapetvā—

ime dhammā parāmāsasampayuttā.

Katame dhammā parāmāsavippayuttā?

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā parāmāsavippayuttā.

Parāmāso na vattabbo—

parāmāsasampayuttotipi, parāmāsavippayuttotipi.

2.4.2.9.4. Parāmāsaparāmaṭṭhaduka

Katame dhammā parāmāsā ceva parāmaṭṭhā ca?

So eva parāmāso parāmāso ceva parāmaṭṭho ca.

Katame dhammā parāmaṭṭhā ceva no ca parāmāsā?

Ṭhapetvā parāmāsaṁ avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

Aparāmaṭṭhā dhammā na vattabbā—

parāmāsā ceva parāmaṭṭhā cātipi, parāmaṭṭhā ceva no ca parāmāsātipi.

2.4.2.9.5. Parāmāsavippayuttaparāmaṭṭhaduka

Katame dhammā parāmāsavippayuttā parāmaṭṭhā?

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā parāmāsavippayuttā parāmaṭṭhā.

Katame dhammā parāmāsavippayuttā aparāmaṭṭhā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

Parāmāsā ca parāmāsasampayuttā ca dhammā na vattabbā—

parāmāsavippayuttā parāmaṭṭhātipi, parāmāsavippayuttā aparāmaṭṭhātipi.

2.4.2.10. Mahantaraduka

2.4.2.10.1. Sārammaṇaduka

Katame dhammā sārammaṇā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ—

ime dhammā sārammaṇā.

Katame dhammā anārammaṇā?

Rūpañca, nibbānañca—

ime dhammā anārammaṇā.

2.4.2.10.2. Cittaduka

Katame dhammā cittā?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manodhātu, manoviññāṇadhātu—

ime dhammā cittā.

Katame dhammā no cittā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpañca, nibbānañca—

ime dhammā no cittā.

2.4.2.10.3. Cetasikaduka

Katame dhammā cetasikā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cetasikā.

Katame dhammā acetasikā?

Cittañca, rūpañca, nibbānañca—

ime dhammā acetasikā.

2.4.2.10.4. Cittasampayuttaduka

Katame dhammā cittasampayuttā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasampayuttā.

Katame dhammā cittavippayuttā?

Rūpañca, nibbānañca—

ime dhammā cittavippayuttā.

Cittaṁ na vattabbaṁ—

cittena sampayuttantipi, cittena vippayuttantipi.

2.4.2.10.5. Cittasaṁsaṭṭhaduka

Katame dhammā cittasaṁsaṭṭhā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhā.

Katame dhammā cittavisaṁsaṭṭhā?

Rūpañca, nibbānañca—

ime dhammā cittavisaṁsaṭṭhā.

Cittaṁ na vattabbaṁ—

cittena saṁsaṭṭhantipi, cittena visaṁsaṭṭhantipi.

2.4.2.10.6. Cittasamuṭṭhānaduka

Katame dhammā cittasamuṭṭhānā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro—

ime dhammā cittasamuṭṭhānā.

Katame dhammā no cittasamuṭṭhānā?

Cittañca, avasesañca rūpaṁ, nibbānañca—

ime dhammā no cittasamuṭṭhānā.

2.4.2.10.7. Cittasahabhūduka

Katame dhammā cittasahabhuno?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—

ime dhammā cittasahabhuno.

Katame dhammā no cittasahabhuno?

Cittañca, avasesañca rūpaṁ, nibbānañca—

ime dhammā no cittasahabhuno.

2.4.2.10.8. Cittānuparivattiduka

Katame dhammā cittānuparivattino?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti—

ime dhammā cittānuparivattino.

Katame dhammā no cittānuparivattino?

Cittañca, avasesañca rūpaṁ, nibbānañca—

ime dhammā no cittānuparivattino.

2.4.2.10.9. Cittasaṁsaṭṭhasamuṭṭhānaduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānā?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānā.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānā?

Cittañca, rūpañca, nibbānañca—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānā.

2.4.2.10.10. Cittasaṁsaṭṭhasamuṭṭhānasahabhūduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānasahabhuno?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno?

Cittañca, rūpañca, nibbānañca—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

2.4.2.10.11. Cittasaṁsaṭṭhasamuṭṭhānānuparivattiduka

Katame dhammā cittasaṁsaṭṭhasamuṭṭhānānuparivattino?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

ime dhammā cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Katame dhammā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino?

Cittañca, rūpañca, nibbānañca—

ime dhammā no cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

2.4.2.10.12. Ajjhattikaduka

Katame dhammā ajjhattikā?

Cakkhāyatanaṁ …pe… manāyatanaṁ—

ime dhammā ajjhattikā.

Katame dhammā bāhirā?

Rūpāyatanaṁ …pe… dhammāyatanaṁ—

ime dhammā bāhirā.

2.4.2.10.13. Upādāduka

Katame dhammā upādā?

Cakkhāyatanaṁ …pe… kabaḷīkāro āhāro—

ime dhammā upādā.

Katame dhammā no upādā?

Catūsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, cattāro ca mahābhūtā, nibbānañca—

ime dhammā no upādā.

2.4.2.10.14. Upādinnaduka

Katame dhammā upādinnā?

Tīsu bhūmīsu vipāko, yañca rūpaṁ kammassa katattā—

ime dhammā upādinnā.

Katame dhammā anupādinnā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu kiriyābyākataṁ, yañca rūpaṁ na kammassa katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anupādinnā.

2.4.2.11. Upādānagocchaka

2.4.2.11.1. Upādānaduka

Katame dhammā upādānā?

Cattāri upādānāni—

kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Kāmupādānaṁ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.

Diṭṭhupādānañca sīlabbatupādānañca attavādupādānañca catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjanti—

ime dhammā upādānā.

Katame dhammā no upādānā?

Ṭhapetvā upādāne avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no upādānā.

2.4.2.11.2. Upādāniyaduka

Katame dhammā upādāniyā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā upādāniyā.

Katame dhammā anupādāniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anupādāniyā.

2.4.2.11.3. Upādānasampayuttaduka

Katame dhammā upādānasampayuttā?

Cattāro diṭṭhigatasampayuttalobhasahagatacittuppādā, cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṁ lobhaṁ ṭhapetvā—

ime dhammā upādānasampayuttā.

Katame dhammā upādānavippayuttā?

Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā upādānavippayuttā.

2.4.2.11.4. Upādānaupādāniyaduka

Katame dhammā upādānā ceva upādāniyā ca?

Tāneva upādānāni upādānā ceva upādāniyā ca.

Katame dhammā upādāniyā ceva no ca upādānā?

Ṭhapetvā upādāne avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā upādāniyā ceva no ca upādānā.

Anupādāniyā dhammā na vattabbā—

upādānā ceva upādāniyā cātipi, upādāniyā ceva no ca upādānātipi.

2.4.2.11.5. Upādānaupādānasampayuttaduka

Katame dhammā upādānā ceva upādānasampayuttā ca?

Yattha diṭṭhi ca lobho ca ekato uppajjanti—

ime dhammā upādānā ceva upādānasampayuttā ca.

Katame dhammā upādānasampayuttā ceva no ca upādānā?

Aṭṭha lobhasahagatacittuppādā, etthuppanne upādāne ṭhapetvā—

ime dhammā upādānasampayuttā ceva no ca upādānā.

Upādānavippayuttā dhammā na vattabbā—

upādānā ceva upādānasampayuttā cātipi, upādānasampayuttā ceva no ca upādānātipi.

2.4.2.11.6. Upādānavippayuttaupādāniyaduka

Katame dhammā upādānavippayuttā upādāniyā?

Catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā upādānavippayuttā upādāniyā.

Katame dhammā upādānavippayuttā anupādāniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā upādānavippayuttā anupādāniyā.

Upādānasampayuttā dhammā na vattabbā—

upādānavippayuttā upādāniyātipi, upādānavippayuttā anupādāniyātipi.

2.3.2.12. Kilesagocchaka

2.4.2.12.1. Kilesaduka

Katame dhammā kilesā?

Dasa kilesavatthūni—

lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṁ, uddhaccaṁ, ahirikaṁ, anottappaṁ.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati.

Doso dvīsu domanassasahagatesu cittuppādesu uppajjati.

Moho sabbākusalesu uppajjati.

Māno catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati.

Diṭṭhi catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati.

Vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati.

Thinaṁ sasaṅkhārikesu akusalesu uppajjati.

Uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjanti—

ime dhammā kilesā.

Katame dhammā no kilesā?

Ṭhapetvā kilese avasesaṁ akusalaṁ, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā no kilesā.

2.4.2.12.2. Saṅkilesikaduka

Katame dhammā saṅkilesikā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ sabbañca rūpaṁ—

ime dhammā saṅkilesikā.

Katame dhammā asaṅkilesikā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā asaṅkilesikā.

2.4.2.12.3. Saṅkiliṭṭhaduka

Katame dhammā saṅkiliṭṭhā?

Dvādasa akusalacittuppādā—

ime dhammā saṅkiliṭṭhā.

Katame dhammā asaṅkiliṭṭhā?

Catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā asaṅkiliṭṭhā.

2.4.2.12.4. Kilesasampayuttaduka

Katame dhammā kilesasampayuttā?

Dvādasa akusalacittuppādā—

ime dhammā kilesasampayuttā.

Katame dhammā kilesavippayuttā?

Catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā kilesavippayuttā.

2.4.2.12.5. Kilesasaṅkilesikaduka

Katame dhammā kilesā ceva saṅkilesikā ca?

Teva kilesā kilesā ceva saṅkilesikā ca.

Katame dhammā saṅkilesikā ceva no ca kilesā?

Ṭhapetvā kilese avasesaṁ akusalaṁ, tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā saṅkilesikā ceva no ca kilesā.

Asaṅkilesikā dhammā na vattabbā—

kilesā ceva saṅkilesikā cātipi, saṅkilesikā ceva no ca kilesātipi.

2.4.2.12.6. Kilesasaṅkiliṭṭhaduka

Katame dhammā kilesā ceva saṅkiliṭṭhā ca?

Teva kilesā kilesā ceva saṅkiliṭṭhā ca.

Katame dhammā saṅkiliṭṭhā ceva no ca kilesā?

Ṭhapetvā kilese avasesaṁ akusalaṁ—

ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

Asaṅkiliṭṭhā dhammā na vattabbā—

kilesā ceva saṅkiliṭṭhā cātipi, saṅkiliṭṭhā ceva no ca kilesātipi.

2.4.2.12.7. Kilesakilesasampayuttaduka

Katame dhammā kilesā ceva kilesasampayuttā ca?

Yattha dve tayo kilesā ekato uppajjanti—

ime dhammā kilesā ceva kilesasampayuttā ca.

Katame dhammā kilesasampayuttā ceva no ca kilesā?

Ṭhapetvā kilese avasesaṁ akusalaṁ—

ime dhammā kilesasampayuttā ceva no ca kilesā.

Kilesavippayuttā dhammā na vattabbā—

kilesā ceva kilesasampayuttā cātipi, kilesasampayuttā ceva no ca kilesātipi.

2.4.2.12.8. Kilesavippayuttasaṅkilesikaduka

Katame dhammā kilesavippayuttā saṅkilesikā?

Tīsu bhūmīsu kusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā kilesavippayuttā saṅkilesikā.

Katame dhammā kilesavippayuttā asaṅkilesikā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā kilesavippayuttā asaṅkilesikā.

Kilesasampayuttā dhammā na vattabbā—

kilesavippayuttā saṅkilesikātipi, kilesavippayuttā asaṅkilesikātipi.

2.4.2.13. Piṭṭhiduka

2.4.2.13.1. Dassanenapahātabbaduka

Katame dhammā dassanena pahātabbā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo—

ime dhammā dassanena pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā dassanena pahātabbā, siyā na dassanena pahātabbā.

Katame dhammā na dassanena pahātabbā?

Uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā na dassanena pahātabbā.

2.4.2.13.2. Bhāvanāyapahātabbaduka

Katame dhammā bhāvanāya pahātabbā?

Uddhaccasahagato cittuppādo—

ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā.

Katame dhammā na bhāvanāya pahātabbā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā na bhāvanāya pahātabbā.

2.4.2.13.3. Dassanenapahātabbahetukaduka

Katame dhammā dassanena pahātabbahetukā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṁ mohaṁ ṭhapetvā—

ime dhammā dassanena pahātabbahetukā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

Katame dhammā na dassanena pahātabbahetukā?

Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā na dassanena pahātabbahetukā.

2.4.2.13.4. Bhāvanāyapahātabbahetukaduka

Katame dhammā bhāvanāya pahātabbahetukā?

Uddhaccasahagato cittuppādo, etthuppannaṁ mohaṁ ṭhapetvā—

ime dhammā bhāvanāya pahātabbahetukā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

Katame dhammā na bhāvanāya pahātabbahetukā?

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato moho, catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā na bhāvanāya pahātabbahetukā.

2.4.2.13.5. Savitakkaduka

Katame dhammā savitakkā?

Kāmāvacarakusalaṁ, akusalaṁ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṁ paṭhamaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca lokuttaraṁ paṭhamaṁ jhānaṁ kusalato ca vipākato ca, etthuppannaṁ vitakkaṁ ṭhapetvā—

ime dhammā savitakkā.

Katame dhammā avitakkā?

Dvepañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, vitakko ca, rūpañca, nibbānañca—

ime dhammā avitakkā.

2.4.2.13.6. Savicāraduka

Katame dhammā savicārā?

Kāmāvacarakusalaṁ, akusalaṁ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve kiriyato ekādasa, rūpāvacaraekakadukajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaraekakadukajjhānā kusalato ca vipākato ca, etthuppannaṁ vicāraṁ ṭhapetvā—

ime dhammā savicārā.

Katame dhammā avicārā?

Dvepañcaviññāṇāni, rūpāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikatikajjhānā kusalato ca vipākato ca, vicāro ca, rūpañca, nibbānañca—

ime dhammā avicārā.

2.4.2.13.7. Sappītikaduka

Katame dhammā sappītikā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṁ pītiṁ ṭhapetvā—

ime dhammā sappītikā.

Katame dhammā appītikā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca pīti ca, rūpañca, nibbānañca—

ime dhammā appītikā.

2.4.2.13.8. Pītisahagataduka

Katame dhammā pītisahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṁ pītiṁ ṭhapetvā—

ime dhammā pītisahagatā.

Katame dhammā na pītisahagatā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaradukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaradukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpañca, nibbānañca—

ime dhammā na pītisahagatā.

2.4.2.13.9. Sukhasahagataduka

Katame dhammā sukhasahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṁ sukhaṁ ṭhapetvā—

ime dhammā sukhasahagatā.

Katame dhammā na sukhasahagatā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca, sukhañca, rūpañca, nibbānañca—

ime dhammā na sukhasahagatā.

2.4.2.13.10. Upekkhāsahagataduka

Katame dhammā upekkhāsahagatā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṁ catutthaṁ jhānaṁ kusalato ca vipākato ca, etthuppannaṁ upekkhaṁ ṭhapetvā—

ime dhammā upekkhāsahagatā.

Katame dhammā na upekkhāsahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato cha, akusalassa vipākato eko, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, upekkhā ca, rūpañca, nibbānañca—

ime dhammā na upekkhāsahagatā.

2.4.2.13.11. Kāmāvacaraduka

Katame dhammā kāmāvacarā?

Kāmāvacarakusalaṁ, akusalaṁ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā kāmāvacarā.

Katame dhammā na kāmāvacarā?

Rūpāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na kāmāvacarā.

2.4.2.13.12. Rūpāvacaraduka

Katame dhammā rūpāvacarā?

Rūpāvacaracatukkapañcakajjhānā kusalato ca vipākato ca kiriyato ca—

ime dhammā rūpāvacarā.

Katame dhammā na rūpāvacarā?

Kāmāvacarā, arūpāvacarā, apariyāpannā—

ime dhammā na rūpāvacarā.

2.4.2.13.13. Arūpāvacaraduka

Katame dhammā arūpāvacarā?

Cattāro āruppā kusalato ca vipākato ca kiriyato ca—

ime dhammā arūpāvacarā.

Katame dhammā na arūpāvacarā?

Kāmāvacarā, rūpāvacarā, apariyāpannā—

ime dhammā na arūpāvacarā.

2.4.2.13.14. Pariyāpannaduka

Katame dhammā pariyāpannā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā pariyāpannā.

Katame dhammā apariyāpannā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā apariyāpannā.

2.4.2.13.15. Niyyānikaduka

Katame dhammā niyyānikā?

Cattāro maggā apariyāpannā—

ime dhammā niyyānikā.

Katame dhammā aniyyānikā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā aniyyānikā.

2.4.2.13.16. Niyataduka

Katame dhammā niyatā?

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā—

ime dhammā siyā niyatā siyā aniyatā.

Cattāro maggā apariyāpannā—

ime dhammā niyatā.

Katame dhammā aniyatā?

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā aniyatā.

2.4.2.13.17. Sauttaraduka

Katame dhammā sauttarā?

Tīsu bhūmīsu kusalaṁ, akusalaṁ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, sabbañca rūpaṁ—

ime dhammā sauttarā.

Katame dhammā anuttarā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca—

ime dhammā anuttarā.

2.4.2.13.18. Saraṇaduka

Katame dhammā saraṇā?

Dvādasa akusalacittuppādā—

ime dhammā saraṇā.

Katame dhammā araṇā?

Catūsu bhūmīsu kusalaṁ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṁ, rūpañca, nibbānañca—

ime dhammā araṇā.

Atthuddhāro niṭṭhito.

Dhammasaṅgaṇīpakaraṇaṁ niṭṭhitaṁ.