abhidhamma » dt » dt2 » Dhātukathā

2 Niddesa

2.7. Sattamanaya Sampayuttenavippayuttapadaniddesa

Vedanākkhandhena ye dhammā …

saññākkhandhena ye dhammā …

saṅkhārakkhandhena ye dhammā …

viññāṇakkhandhena ye dhammā …

manāyatanena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Cakkhuviññāṇadhātuyā ye dhammā …pe…

manodhātuyā ye dhammā …

manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

Saṅkhārapaccayā viññāṇena ye dhammā …

saḷāyatanapaccayā phassena ye dhammā …

phassapaccayā vedanāya ye dhammā …

phassena ye dhammā …

vedanāya ye dhammā …

saññāya ye dhammā …

cetanāya ye dhammā …

cittena ye dhammā …

manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā …

upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

Savitakkasavicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Cittehi dhammehi ye dhammā …

cetasikehi dhammehi ye dhammā …

cittasampayuttehi dhammehi ye dhammā …

cittasaṁsaṭṭhehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Savitakkehi dhammehi ye dhammā …

savicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā …

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

Khandhā caturo āyatanañca mekaṁ,

Dhātūsu satta dvepi ca indriyato;

Tayo paṭicca tathariva phassapañcamā,

Adhimuccanā manasi tikesu tīṇi;

Sattantarā dve ca manena yuttā,

Vitakkavicāraṇā upekkhakāya cāti. [37]

Sampayuttena vippayuttapadaniddeso sattamo.