sutta » kn » iti » vagga11 » Itivuttaka 104

Translators: sujato

So It Was Said 104

Catukkanipāta
The Book of the Fours

Brāhmaṇadhammayāgavagga
The Chapter on the Holy Offering of the Teaching

Sīlasampannasutta

Accomplished in Ethics

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:
This was said by the Buddha, the Perfected One: that is what I heard.

“Ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṁsakā alaṁsamakkhātāro saddhammassa dassanampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi;
“Mendicants, take a mendicant who is accomplished in ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom. They advise and instruct. They educate, encourage, fire up, and inspire, and can rightly explain the true teaching. Even the sight of those mendicants is very helpful, I say.

savanampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi;
Even to hear them,

upasaṅkamanampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi;
approach them,

payirupāsanampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi;
pay homage to them,

anussaraṇampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi;
recollect them,

anupabbajjampahaṁ, bhikkhave, tesaṁ bhikkhūnaṁ bahūpakāraṁ vadāmi.
or go forth after them is very helpful, I say.

Taṁ kissa hetu?
Why is that?

Tathārūpe, bhikkhave, bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṁ gacchati, aparipūropi samādhikkhandho bhāvanāpāripūriṁ gacchati, aparipūropi paññākkhandho bhāvanāpāripūriṁ gacchati, aparipūropi vimuttikkhandho bhāvanāpāripūriṁ gacchati, aparipūropi vimuttiñāṇadassanakkhandho bhāvanāpāripūriṁ gacchati.
For one who frequents and associates with such mendicants, their incomplete spectrum of ethics is completed. Their incomplete spectrum of immersion … wisdom … freedom … knowledge and vision of freedom is completed.

Evarūpā ca te, bhikkhave, bhikkhū satthārotipi vuccanti, satthavāhātipi vuccanti, raṇañjahātipi vuccanti, tamonudātipi vuccanti, ālokakarātipi vuccanti, obhāsakarātipi vuccanti, pajjotakarātipi vuccanti, ukkādhārātipi vuccanti, pabhaṅkarātipi vuccanti, ariyātipi vuccanti, cakkhumantotipi vuccantī”ti.
Such mendicants are called ‘teachers’, ‘leaders of the caravan’, ‘vice-discarders’, ‘dispellers of darkness’, ‘bringers of light’, ‘luminaries’, ‘lamps’, ‘candlebearers’, ‘beacons’, ‘noble ones’, and ‘clear-eyed ones’.”

Etamatthaṁ bhagavā avoca.
The Buddha spoke this matter.

Tatthetaṁ iti vuccati:
On this it is said:

“Pāmojjakaraṇaṁ ṭhānaṁ,
“This is a reason for joy

etaṁ hoti vijānataṁ;
for those who understand:

Yadidaṁ bhāvitattānaṁ,
that is, those who are evolved,

ariyānaṁ dhammajīvinaṁ.
the noble ones living righteously.

Te jotayanti saddhammaṁ,
They illuminate the true teaching,

bhāsayanti pabhaṅkarā;
beacons beaming light,

Ālokakaraṇā dhīrā,
the wise ones bringing light,

cakkhumanto raṇañjahā.
clear-eyed ones with vices discarded.

Yesaṁ ve sāsanaṁ sutvā,
Having heard their instruction,

sammadaññāya paṇḍitā;
the astute, understanding rightly,

Jātikkhayamabhiññāya,
directly know the ending of rebirth,

nāgacchanti punabbhavan”ti.
they come not back to future lives.”

Ayampi attho vutto bhagavatā, iti me sutanti.
This too is a matter that was spoken by the Blessed One: that is what I heard.

Pañcamaṁ.