sutta » kn » iti » vagga11 » Itivuttaka 105

Translators: sujato

So It Was Said 105

Catukkanipāta
The Book of the Fours

Brāhmaṇadhammayāgavagga
The Chapter on the Holy Offering of the Teaching

Taṇhuppādasutta

The Arising of Craving

Vuttañhetaṁ bhagavatā vuttamarahatāti me sutaṁ:
This was said by the Buddha, the Perfected One: that is what I heard.

“Cattārome, bhikkhave, taṇhuppādā, yattha bhikkhuno taṇhā uppajjamānā uppajjati.
“Mendicants, there are four things that give rise to craving in a mendicant.

Katame cattāro?
What four?

Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
For the sake of robes,

piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
almsfood,

senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
lodgings,

itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati.
or rebirth in this or that state.

Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī”ti.
These are the four things that give rise to craving in a mendicant.”

Etamatthaṁ bhagavā avoca.
The Buddha spoke this matter.

Tatthetaṁ iti vuccati:
On this it is said:

“Taṇhādutiyo puriso,
“Craving is a person’s partner

dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

Itthabhāvaññathābhāvaṁ,
They go from this state to another,

saṁsaraṁ nātivattati.
but don’t escape transmigration.

Etamādīnavaṁ ñatvā,
Knowing this danger,

taṇhaṁ dukkhassa sambhavaṁ;
that craving is the cause of suffering—

Vītataṇho anādāno,
rid of craving, free of grasping,

sato bhikkhu paribbaje”ti.
a mendicant would wander mindful.”

Ayampi attho vutto bhagavatā, iti me sutanti.
This too is a matter that was spoken by the Blessed One: that is what I heard.

Chaṭṭhaṁ.