sutta » kn » ja » Jātaka

Dukanipāta

Daḷhavagga

9. Morajātaka

“Udetayañ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ,

Tayājja guttā viharemu divasaṁ.

Ye brāhmaṇā vedagū sabbadhamme,

Te me namo te ca maṁ pālayantu;

Namatthu buddhānaṁ namatthu bodhiyā,

Namo vimuttānaṁ namo vimuttiyā;

Imaṁ so parittaṁ katvā,

Moro carati esanā.

Apetayaṁ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ,

Tayājja guttā viharemu rattiṁ.

Ye brāhmaṇā vedagū sabbadhamme,

Te me namo te ca maṁ pālayantu;

Namatthu buddhānaṁ namatthu bodhiyā,

Namo vimuttānaṁ namo vimuttiyā;

Imaṁ so parittaṁ katvā,

Moro vāsamakappayī”ti.

Morajātakaṁ navamaṁ.