sutta » kn » ja » Jātaka

Dukanipāta

Daḷhavagga

10. Vinīlajātaka

“Evameva nūna rājānaṁ,

vedehaṁ mithilaggahaṁ;

Assā vahanti ājaññā,

yathā haṁsā vinīlakaṁ”.

“Vinīla duggaṁ bhajasi,

abhūmiṁ tāta sevasi;

Gāmantakāni sevassu,

etaṁ mātālayaṁ tavāti.

Vinīlajātakaṁ dasamaṁ.

Daḷhavaggo paṭhamo.

Tassuddānaṁ

Varaballika daddara sūkarako,

Uraguttama pañcamabhaggavaro;

Mahatīcamu yāva siṅgālavaro,

Suhanuttama mora vinīlaṁ dasā”ti.