sutta » kn » ja » Jātaka

Dukanipāta

Ruhakavagga

10. Sādhusīlajātaka

“Sarīradabyaṁ vuḍḍhabyaṁ,

sojaccaṁ sādhusīliyaṁ;

Brāhmaṇaṁ teva pucchāma,

kaṁ nu tesaṁ vanimhase”.

“Attho atthi sarīrasmiṁ,

vuḍḍhabyassa namo kare;

Attho atthi sujātasmiṁ,

sīlaṁ asmāka ruccatī”ti.

Sādhusīlajātakaṁ dasamaṁ.

Ruhakavaggo pañcamo.

Tassuddānaṁ

Apiruhaka rūpavatī musalo,

Pavasanti sapañcamapokkharaṇī;

Atha muttimavāṇija umhayate,

Ciraāgata koṭṭha sarīra dasāti.