sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

1. Bandhanāgārajātaka

“Na taṁ daḷhaṁ bandhanamāhu dhīrā,

Yadāyasaṁ dārujapabbajañca;

Sārattarattā maṇikuṇḍalesu,

Puttesu dāresu ca yā apekkhā.

Etaṁ daḷhaṁ bandhanamāhu dhīrā,

Ohārinaṁ sīthilaṁ duppamuñcaṁ;

Etampi chetvāna vajanti dhīrā,

Anapekkhino kāmasukhaṁ pahāyā”ti.

Bandhanāgārajātakaṁ paṭhamaṁ.