sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

3. Khaṇḍajātaka

“Virūpakkhehi me mettaṁ,

Mettaṁ erāpathehi me;

Chabyāputtehi me mettaṁ,

Mettaṁ kaṇhāgotamakehi ca.

Apādakehi me mettaṁ,

mettaṁ dvipādakehi me;

Catuppadehi me mettaṁ,

mettaṁ bahuppadehi me.

Mā maṁ apādako hiṁsi,

mā maṁ hiṁsi dvipādako;

Mā maṁ catuppado hiṁsi,

mā maṁ hiṁsi bahuppado.

Sabbe sattā sabbe pāṇā,

sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu,

mā kañci pāpamāgamā.

Appamāṇo buddho,

Appamāṇo dhammo;

Appamāṇo saṅgho,

Pamāṇavantāni sarīsapāni;

Ahivicchikasatapadī,

Uṇṇanābhi sarabū mūsikā.

Katā me rakkhā katā me parittā,

Paṭikkamantu bhūtāni;

Sohaṁ namo bhagavato,

Namo sattannaṁ sammāsambuddhānan”ti.

Khaṇḍajātakaṁ tatiyaṁ.