sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

4. Vīrakajātaka

“Api vīraka passesi,

sakuṇaṁ mañjubhāṇakaṁ;

Mayūragīvasaṅkāsaṁ,

patiṁ mayhaṁ saviṭṭhakaṁ”.

“Udakathalacarassa pakkhino,

Niccaṁ āmakamacchabhojino;

Tassānukaraṁ saviṭṭhako,

Sevāle paliguṇṭhito mato”ti.

Vīrakajātakaṁ catutthaṁ.