sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

5. Gaṅgeyyajātaka

“Sobhati maccho gaṅgeyyo,

atho sobhati yāmuno;

Catuppadoyaṁ puriso,

nigrodhaparimaṇḍalo;

Īsakāyatagīvo ca,

sabbeva atirocati”.

“Yaṁ pucchito na taṁ akkhāsi,

Aññaṁ akkhāsi pucchito;

Attappasaṁsako poso,

Nāyaṁ asmāka ruccatī”ti.

Gaṅgeyyajātakaṁ pañcamaṁ.