sutta » kn » ja » Jātaka

Dukanipāta

Nataṁdaḷhavagga

6. Kuruṅgamigajātaka

“Iṅgha vaṭṭamayaṁ pāsaṁ,

chinda dantehi kacchapa;

Ahaṁ tathā karissāmi,

yathā nehiti luddako”.

“Kacchapo pāvisī vāriṁ,

kuruṅgo pāvisī vanaṁ;

Satapatto dumaggamhā,

dūre putte apānayī”ti.

Kuruṅgamigajātakaṁ chaṭṭhaṁ.