sutta » kn » ja » Jātaka

Dukanipāta

Bīraṇathambhavagga

1. Somadattajātaka

“Akāsi yoggaṁ dhuvamappamatto,

Saṁvaccharaṁ bīraṇathambhakasmiṁ;

Byākāsi saññaṁ parisaṁ vigayha,

Na niyyamo tāyati appapaññaṁ”.

“Dvayaṁ yācanako tāta,

somadatta nigacchati;

Alābhaṁ dhanalābhaṁ vā,

evaṁ dhammā hi yācanā”ti.

Somadattajātakaṁ paṭhamaṁ.