sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

4. Kuṇḍakakucchisindhavajātaka

“Bhutvā tiṇaparighāsaṁ,

bhutvā ācāmakuṇḍakaṁ;

Etaṁ te bhojanaṁ āsi,

kasmā dāni na bhuñjasi”.

“Yattha posaṁ na jānanti,

jātiyā vinayena vā;

Bahuṁ tattha mahābrahme,

api ācāmakuṇḍakaṁ.

Tvañca kho maṁ pajānāsi,

yādisāyaṁ hayuttamo;

Jānanto jānamāgamma,

na te bhakkhāmi kuṇḍakan”ti.

Kuṇḍakakucchisindhavajātakaṁ catutthaṁ.