sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

5. Sukajātaka

“Yāva so mattamaññāsi,

bhojanasmiṁ vihaṅgamo;

Tāva addhānamāpādi,

mātarañca aposayi.

Yato ca kho bahutaraṁ,

bhojanaṁ ajjhavāhari;

Tato tattheva saṁsīdi,

amattaññū hi so ahu.

Tasmā mattaññutā sādhu,

bhojanasmiṁ agiddhatā;

Amattaññū hi sīdanti,

mattaññū ca na sīdare”ti.

Sukajātakaṁ pañcamaṁ.