sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

6. Jarūdapānajātaka

“Jarūdapānaṁ khaṇamānā,

vāṇijā udakatthikā;

Ajjhagamuṁ ayasaṁ lohaṁ,

tipusīsañca vāṇijā;

Rajataṁ jātarūpañca,

muttā veḷuriyā bahū.

Te ca tena asantuṭṭhā,

bhiyyo bhiyyo akhāṇisuṁ;

Te tatthāsīviso ghoro,

tejassī tejasā hani.

Tasmā khaṇe nātikhaṇe,

Atikhātaṁ hi pāpakaṁ;

Khātena ca dhanaṁ laddhaṁ,

Atikhātena nāsitan”ti.

Jarūdapānajātakaṁ chaṭṭhaṁ.