sutta » kn » ja » Jātaka

Tikanipāta

Saṅkappavagga

9. Tirīṭavacchajātaka

“Nayimassa vijjāmayamatthi kiñci,

Na bandhavo no pana te sahāyo;

Atha kena vaṇṇena tirīṭavaccho,

Tedaṇḍiko bhuñjati aggapiṇḍaṁ”.

“Āpāsu me yuddhaparājitassa,

Ekassa katvā vivanasmi ghore;

Pasārayī kicchagatassa pāṇiṁ,

Tenūdatāriṁ dukhasampareto.

Etassa kiccena idhānupatto,

Vesāyino visayā jīvaloke;

Lābhāraho tāta tirīṭavaccho,

Dethassa bhogaṁ yajathañca yaññan”ti.

Tirīṭavacchajātakaṁ navamaṁ.