sutta » kn » ja » Jātaka

Tikanipāta

Padumavagga

9. Sujātajātaka

“Na hi vaṇṇena sampannā,

mañjukā piyadassanā;

Kharavācā piyā hoti,

asmiṁ loke paramhi ca.

Nanu passasimaṁ kāḷiṁ,

dubbaṇṇaṁ tilakāhataṁ;

Kokilaṁ saṇhavācena,

bahūnaṁ pāṇinaṁ piyaṁ.

Tasmā sakhilavācassa,

mantabhāṇī anuddhato;

Atthaṁ dhammañca dīpeti,

madhuraṁ tassa bhāsitan”ti.

Sujātajātakaṁ navamaṁ.