sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

3. Kacchapajātaka

“Ko nu uddhitabhattova,

pūrahatthova brāhmaṇo;

Kahaṁ nu bhikkhaṁ acari,

kaṁ saddhaṁ upasaṅkami”.

“Ahaṁ kapismi dummedho,

anāmāsāni āmasiṁ;

Tvaṁ maṁ mocaya bhaddaṁ te,

mutto gaccheyya pabbataṁ”.

“Kacchapā kassapā honti,

Koṇḍaññā honti makkaṭā;

Muñca kassapa koṇḍaññaṁ,

Kataṁ methunakaṁ tayā”ti.

Kacchapajātakaṁ tatiyaṁ.