sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

4. Lolajātaka

“Kāyaṁ balākā sikhinī,

corī laṅghipitāmahā;

Oraṁ balāke āgaccha,

caṇḍo me vāyaso sakhā”.

“Nāhaṁ balākā sikhinī,

ahaṁ lolosmi vāyaso;

Akatvā vacanaṁ tuyhaṁ,

passa lūnosmi āgato”.

“Punapāpajjasī samma,

sīlañhi tava tādisaṁ;

Na hi mānusakā bhogā,

subhuñjā honti pakkhinā”ti.

Lolajātakaṁ catutthaṁ.