sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

5. Rucirajātaka

“Kāyaṁ balākā rucirā,

kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṁ,

yassa cetaṁ kulāvakaṁ”.

“Nanu maṁ samma jānāsi,

dija sāmākabhojana;

Akatvā vacanaṁ tuyhaṁ,

passa lūnosmi āgato”.

“Punapāpajjasī samma,

sīlañhi tava tādisaṁ;

Na hi mānusakā bhogā,

subhuñjā honti pakkhinā”ti.

Rucirajātakaṁ pañcamaṁ.