sutta » kn » ja » Jātaka

Tikanipāta

Udapānavagga

10. Puṭadūsakajātaka

“Addhā hi nūna migarājā,

puṭakammassa kovido;

Tathā hi puṭaṁ dūseti,

aññaṁ nūna karissati”.

“Na me mātā vā pitā vā,

puṭakammassa kovido;

Kataṁ kataṁ kho dūsema,

evaṁ dhammamidaṁ kulaṁ”.

“Yesaṁ vo ediso dhammo,

Adhammo pana kīdiso;

Mā vo dhammaṁ adhammaṁ vā,

Addasāma kudācanan”ti.

Puṭadūsakajātakaṁ dasamaṁ.

Udapānavaggo tatiyo.

Tassuddānaṁ

Udapānavaraṁ vanabyaggha kapi,

Sikhinī ca balāka ruciravaro;

Sujanādhiparomakadūsa puna,

Satapattavaro puṭakamma dasāti.