sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

2. Seyyajātaka

“Seyyaṁso seyyaso hoti,

yo seyyamupasevati;

Ekena sandhiṁ katvāna,

sataṁ vajjhe amocayiṁ.

Tasmā sabbena lokena,

sandhiṁ katvāna ekato;

Pecca saggaṁ nigaccheyya,

idaṁ suṇātha kāsiyā”.

Idaṁ vatvā mahārājā,

Kaṁso bārāṇasiggaho;

Dhanuṁ kaṇḍañca nikkhippa,

Saṁyamaṁ ajjhupāgamīti.

Seyyajātakaṁ dutiyaṁ.