sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

5. Maṇisūkarajātaka

“Dariyā satta vassāni,

tiṁsamattā vasāmase;

Haññāma maṇino ābhaṁ,

iti no mantanaṁ ahu.

Yāvatā maṇiṁ ghaṁsāma,

bhiyyo vodāyate maṇi;

Idañca dāni pucchāma,

kiṁ kiccaṁ idha maññasi”.

“Ayaṁ maṇi veḷūriyo,

akāco vimalo subho;

Nāssa sakkā siriṁ hantuṁ,

apakkamatha sūkarā”ti.

Maṇisūkarajātakaṁ pañcamaṁ.