sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

6. Sālūkajātaka

“Mā sālūkassa pihayi,

āturannāni bhuñjati;

Appossukko bhusaṁ khāda,

etaṁ dīghāyulakkhaṇaṁ.

Idāni so idhāgantvā,

atithī yuttasevako;

Atha dakkhasi sālūkaṁ,

sayantaṁ musaluttaraṁ”.

Vikantaṁ sūkaraṁ disvā,

sayantaṁ musaluttaraṁ;

Jaraggavā vicintesuṁ,

varamhākaṁ bhusāmivāti.

Sālūkajātakaṁ chaṭṭhaṁ.