sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

7. Lābhagarahajātaka

“Nānummatto nāpisuṇo,

nānaṭo nākutūhalo;

Mūḷhesu labhate lābhaṁ,

esā te anusāsanī”.

“Dhiratthu taṁ yasalābhaṁ,

dhanalābhañca brāhmaṇa;

Yā vutti vinipātena,

adhammacaraṇena vā.

Api ce pattamādāya,

anagāro paribbaje;

Esāva jīvikā seyyo,

yā cādhammena esanā”ti.

Lābhagarahajātakaṁ sattamaṁ.