sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

9. Nānāchandajātaka

“Nānāchandā mahārāja,

ekāgāre vasāmase;

Ahaṁ gāmavaraṁ icche,

brāhmaṇī ca gavaṁ sataṁ”.

Putto ca ājaññarathaṁ,

kaññā ca maṇikuṇḍalaṁ;

Yā cesā puṇṇikā jammī,

udukkhalaṁbhikaṅkhati.

“Brāhmaṇassa gāmavaraṁ,

brāhmaṇiyā gavaṁ sataṁ;

Puttassa ājaññarathaṁ,

kaññāya maṇikuṇḍalaṁ;

Yañcetaṁ puṇṇikaṁ jammiṁ,

paṭipādethudukkhalan”ti.

Nānāchandajātakaṁ navamaṁ.