sutta » kn » ja » Jātaka

Tikanipāta

Abbhantaravagga

10. Sīlavīmaṁsakajātaka

“Sīlaṁ kireva kalyāṇaṁ,

sīlaṁ loke anuttaraṁ;

Passa ghoraviso nāgo,

sīlavāti na haññati.

Sohaṁ sīlaṁ samādissaṁ,

loke anumataṁ sivaṁ;

Ariyavuttisamācāro,

yena vuccati sīlavā.

Ñātīnañca piyo hoti,

mittesu ca virocati;

Kāyassa bhedā sugatiṁ,

upapajjati sīlavā”ti.

Sīlavīmaṁsakajātakaṁ dasamaṁ.

Abbhantaravaggo catuttho.

Tassuddānaṁ

Duma kaṁsavaruttamabyagghamigā,

Maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro,

Maṇikuṇḍalakena kirena dasāti.